Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
१६८ प्रभावकचरिते
512 श्रुत्वेति बहुमानाद्रेरिव तैराददे वचः । आयास्यते पुरे तत्र मा चिन्ताऽत्र विधीयताम् ॥ ३० ॥ महाबोधपुरे बौद्धान् वादे जित्वा बहूनथे । गोपालगिरिमागच्छन् राज्ञा तत्रापि पूजिताः ॥ ३१ ॥ परप्रवादिनस्तैश्च जितास्तेषां च भूपतिः । छत्र चामरयुग्मादिराजचिह्नान्यदान्मुदा ॥ ३२ ॥ व्यावृत्यार्थ' निजां भूमिमायान्तस्तेऽवतस्थिरे । मुरे नागपुरे तत्राप्यकार्युश्च प्रभावनाः ॥ ३३ ॥ ज्ञात्वाथ सिद्धराजेनाहूता भक्तिभृताऽथ ते । प्रैषुः परिच्छदं गोपगिरिराजसमर्पितम् ॥ ३४॥ विजहुः सूरयस्तस्माच्छनैः संयममात्रया । अपहिल्लपुरासन्नं चारूपग्राममागमन् ॥ ३५ ॥
अभ्युद्ययावथ श्रीमजयसिंहनरेश्वरः । प्रवेशोत्सवमाधत्तादृष्टपूर्व सुरैरपि ।। ३६ ॥ ६२. अथात्र वादिसिंहाख्या सांख्यवादी समागमत् ।
पत्रं प्रदत्तवानीदृक्लिखित श्लोकदुर्घटम् ॥ ३७ ॥
.. तथा हिउद्धृत्य बाहू किल रारटीति यस्यास्ति शक्तिः स च वावदीतु।
मयि स्थिते वादिनि वादिसिंहे नैवाक्षरं वेत्ति महेश्वरोऽपि ॥ ३८॥ श्रीमत्कर्णमहाराजबालमित्रं यतीश्वरः । गोविन्दाचार्य इत्यस्ति वीराचार्यकलागुरुः ॥ ३९ ॥ रात्रौ रहः समागत्य छन्नवेषः क्षमाधिपः । प्राह तं किमयं भिक्षुरपि पूज्यैः प्रतीक्ष्यते ॥ ४०॥ . तैः प्रोचे भवतामेव वाग विलोक्याऽत्र भूपते!। प्रभाते विवदिष्यन्तं वीराचार्यो विजेष्यते ॥ ४१ ॥ प्रीतो राजा प्रभाते तमाह्वास्त नृपपर्षदि । स निःस्पृहत्वदम्भेन शान्तोऽवददिदं तदा ॥ ४२॥ वयं किमागमिष्यामो निःसंगा यदि भूपतिः । अस्मद्वाकौतुकी भूम्यासनोऽत्रायातु सोऽपि तत् ॥ ४३ ॥ प्रातः कुतूहली राजोररीकृत्य तदप्यथ । तदावासे समागच्छदुर्व्यामुामुपाविशत् ॥ ४४ ॥ समाह्वयत गोविन्दसूरि सूरिसभासदम् । सोऽपरान् साकृतीनीषद् विदुषोऽपि पुरो दुधे ॥ ४५ ॥ वीराचार्य महाप्रज्ञाप्रज्ञातानेकशास्त्रकम् । उद्यत्कवित्व'वक्तृत्वावधि पश्चाञ्चकार च ॥४६॥ समाययौ ततस्तत्रोपविष्टः कम्बलासने । राजाह को वदेदेषाममुना वादिना सह ॥ ४७ ॥ श्रीगोविन्दप्रभुः स्माहानौचित्यज्वरसंगिना । अनेन शास्त्रपाथोधितरण्डोपमधीजुषः ॥४८॥ अज्ञेन सह लज्जन्ते वदन्तस्तत् शिशुः कृती पीरो वदिष्यति प्राज्ञः श्रुत्वा वादी स चावदत् ॥ ४९ ॥ दुग्धगन्धमुखो मुग्धः किं वक्ष्यति मया सह । असमानो विग्रहोऽयं नास्माकं भासते शुभः ॥५०॥ राज्ञोचे क्षीरकण्ठास्यादर्थपीयूषगन्धितः । अस्मात् त्वन्मदधत्तूरविभ्रमः स हरिष्यति ॥ ५१ ॥ श्रुत्वेति स उपन्यासमवज्ञावशतो दुधे । अर्धकूपर हस्तस्थमस्तकस्तर्कसंभवम् ॥ ५२॥ विरते तत्र चाजल्पत् श्रीवीरो विदुषां प्रभुः। वदामि गद्यात् पद्याद् वा यश्चित्ते तव भासते ॥ ५३॥ स्वेच्छं तदुद्दिश छन्दोऽलंकारं च ममाप्रतः । सर्वानुवादमर्थानुवादं वा सत्वरं भवान् ॥ ५४ ॥
श्रुत्वेति स पुनः प्राह गूर्जराडम्बरः पुरः। ममन' क्रियते बालः किं ज्ञास्यति' भवानिह ॥ ५५ ॥ 30 अथ शक्तिस्तवास्ते चेत् पद्येन छन्दसा पुनः पद मत्तमयूरेणालंकारान्निवात् तथा ॥ ५६ ॥
सर्वानुवादमाश्रित्य स निशम्येति तं जगौ । उत्तिष्ठासनसंस्थोऽस्थाः सावधानस्ततः शृणु ॥ ५७ ॥ वयं नहि गिरा देव्या अवहेला विधमहे । अर्द्धसप्तपुरो वादादाकयेति स चोत्थितः ॥ ५८॥ वाचि वीरं ततो वीरं यथा प्रागुक्तसंश्रवात । उपन्यस्यन्तमाकास्विद्यतोद्यतगीबलः॥ ५९॥
1N बहून् तथा। 20 व्यावृत्याध्य । 7N गमनं। 8A ज्ञास्यसि ।
N पर। 4 N लिखिनश्लोक। 5 N°कविखवित्कृला। 6 AN °कर्पूर ।

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588