________________
१६६
प्रभावकचरिते
510
'जयतिहयणेत्यादि'वृत्तं द्वात्रिंशतं तदा । अवदन् स्तवनं तत्र नासाग्रन्यस्तदृष्टयः॥ १५५॥ बभूव प्रकटं श्रीमत्पार्श्वनाथप्रभोस्ततः । शनैरुन्निद्रतेजस्वि बिम्ब तत्प्रतिवस्तुकम् ॥ १५६ ।। प्रणतं सूरिभिः सङ्घसहितैरेतदुञ्जसा । गतो रोगः समग्रोऽपि कायोऽभूत् कनकप्रभः ॥ १५७ ॥ गन्धाम्भोभिः स संस्नप्य कर्पूरादिविले पनैः । विलिप्य चार्चितः सौमनसैः सौमनसैस्तदा ॥ १५८॥ चक्रे तस्योपरि च्छाया सच्छायाप्रतिसीरया । सत्रादवारितात् तत्र सङ्घो ग्राम्यानभोजयत् ।। १५९ ।। प्रासादार्थ ततश्चक्रः श्राद्धाद् द्रव्यस्य मीलनम् । अक्लेशेनामिलल्लक्षं ग्राम्यैरनुमता च भूः॥ १६०॥ श्रीमलवादिशिष्यश्च' श्राद्धरामेश्वराभिधः। महिषाख्य पुरावासः समाह्वायि धियां निधिः॥१६॥ अनुयुक्तः स 'संमान्य कान्तरविचक्षणः । अथ प्रासाद आरेभे सोऽचिरात् पर्यपूर्यत ॥ १६२ ।। कर्माध्यक्षस्य वृत्तौ यद्रम्म एको दिनं प्रति । विहितो घृतकर्षश्च भुक्तौ तण्डुलमानकम् ॥ १६३ ।। विहृत्य भोजनात् तेन तेन द्रव्येण कारिता । स्वा देवकुलिका चैये सा तत्राऽद्यापि दृश्यते ॥ १६४ ॥ श महर्ते बिम्बं च पूज्यास्तत्र न्यवेशयन् । तद्रात्रौ धरणाधीशस्तेषामेतदुपादिशत् ॥ १६५ ॥ स्तवनादमुतो गोप्यं मद्वाचा वस्तुकद्वयम् । कियतां हि विपुण्यानां प्रत्यक्षीभूयते मया ॥ १६६॥ तदादेशादतोऽद्यापि त्रिंशद्वृत्तमिता स्तुतिः । सपुण्यैः पठ्यमानाऽत्र क्षुद्रोपद्रवनाशिनी ॥ १६७ ॥ ततःप्रभृत्यदस्तीर्थं मनोवाञ्छितपूरणम् । प्रवृत्तं रोगशोकादिदुःखदावघनाघनः ॥ १६८॥ अद्यापि कलशो जन्मकल्याणकमहामहे । आद्यो धवलकश्राद्धः स च नपयति प्रभुम् ॥ १६९ ॥ बिम्बासनस्य पाश्चात्यभागेऽक्षरपरंपरा । ऐतिह्यात् श्रयते पूर्वकथितात् प्रथिता जने ॥१७॥ नमेस्तीर्थकृतस्तीर्थ वर्षे द्विकचतुष्टये (२२२२)। आषाढःश्रावको गौडोऽकारयत् प्रतिमात्रयम् ॥१७॥ श्रीमान जिनेश्वरः सूरिस्तथा श्रीबुद्धिसागरः। चिरमायुः प्रपाल्यैतौ संन्यासाद् दिवमीयतुः ॥१७२॥ श्रीमानभयदेवोऽपि शासनस्य प्रभावना[म्] । पत्तने श्रीकर्णराज्ये धरणोपास्तिशोभितः ॥१७३॥ विधाय योगनीरोधधिकृतापरवासनः । परं लोकमलंचक्रे धर्मध्यानैकधीनिधिः ॥ १७४ ॥-युग्मम् ।
वृत्तान्तोऽभयदेवसूरिसुगुरोरीहक् सतामर्चितः ।
कल्याणैकनिकेतनं कलिकलाशैलाग्रवज्रप्रभः । भूयाद् दुर्धरदुर्घटोदिततमःप्रध्वंससूर्योदयः
श्रेयाश्रीनिलयो लयं दिशतु वो ब्रह्मण्यनन्तोदये ॥ १७५ ॥ श्रीचन्द्रप्रभसूरिपट्टसरसीहंसमभः श्रीप्रभा
चन्द्रः सूरिरनेन चेतसि कृते श्रीरामलक्ष्मीभुवा । श्रीपूर्वर्षिचरित्ररोहणगिरौ प्रद्युम्नसूरीक्षितो
वृत्तान्तोऽभयदेवसूरिसुगुरोः शृङ्गो ग्रहेन्दुप्रभः ॥ १७६ ॥ वरकरुणबन्धुजीवकवृतिलकनालीकरूपविजयश्च । श्रीप्रद्युम्नसुजाते सुमनश्चित्रं नवकुलश्रीः॥ १७७ ॥
॥ इति श्रीअभयदेवसूरिप्रबन्धः ॥ ॥ ग्रंथान १८२, अ०४। उभयं ४४५६ ॥
20
1N शिष्यस्य । 2N महिषाख्यः। 3 N समं मान्य । 4N भारोढं। 5N BA ऐतिमान् : A पूर्वकथितात् प्रथितान जने; N पूर्व प्रकथिता जने। 6 N शैलादि ।