Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
482
प्रभावकचरिते १७. श्रीमहेन्द्रसूरिचरितम् ।
६१. श्रीमन्महेन्द्रसूरिभ्यो नमस्कार प्रशास्महे । सत्यंकारमिवागण्यपुण्यपण्यस्थिरीकृतौ ॥ १ ॥
श्रीमतो धनपालस्य सालस्यः को गुणस्तुतौ । यस्याविचलविश्वासे ब्राह्मी तथ्यवचःक्रमा ॥२॥ श्लाघ्यः स धनपाल: स्यात् काल आन्तरविद्विषाम् । यदद्धिरेव सिद्धाज्ञा मिथ्यात्वगरलच्छिदे ॥ ३॥ तद्वृत्ते वाचमाधास्ये दास्ये तिष्ठन् गुरुक्रमे । विधास्ये स्वस्य नैर्मल्यमादास्ये जन्मनः फलम् ॥ ४ ॥ अस्त्यवन्त्यभिधो देशो देशोनं वाडवामुखम् । यस्य येन वसन्त्यत्र' कुलानि नवभोगिनाम् ॥ ५॥ आधारः पुरुषार्थानां पुरी धाराऽस्ति यत्पुरः । दानकल्पद्रुबाहुल्यादसारा साऽमरावती ॥६॥ तत्र श्रीभोजराजोऽस्ति राजा निर्व्याजवैभवः । अवैरं यन्मुखाम्भोज भारती-श्रीनिवासयोः ॥ ७॥
यद्यशःस्वर्णदीतीरे प्रवृत्तव्योमविद्रवे । विधिः पूजाविधौ नालिकेरवद्विधुमादधे ।। ८ ।। 10 २. इतश्च मध्यदेशीयसंकाश्यस्थानसंश्रयः । देवर्षिरस्ति देवर्षिप्रभावो भूमिनिर्जरः ॥ ९ ॥
तस्य श्रीसर्वदेवाख्यः सूनुरन्यूनसक्रियः । ब्राह्मण्यनिष्ठया यस्य तुष्टाः शिष्टा विशिष्टया ॥ १० ॥ तस्य पुत्रद्वयं जज्ञे विशेशैरर्चितक्रमम् । आद्यः श्रीधनपालाख्यो द्वितीयः शोभनः पुनः॥ ११ ॥ तत्रान्यदाऽऽययौ चान्द्रगच्छपुष्करभास्करः । श्रीमहेन्द्रप्रभुः पारदृश्वा श्रुतपयोनिधेः ॥ १२ ॥
जनानां संशयोच्छेदमादधद् व्याख्यया तया । विश्रुतः सर्वदेवेन द्विजराजेन स श्रुतः ॥ १३ ॥ 15
स चास्योपाश्रये प्रायादुचितं मानितश्च तैः । दिनत्रयमहोरात्रं तथैवास्थात् समाधिना ।। १४ ।। पप्रच्छ प्रभुरप्येवं परीक्षाहेतवे हि नः । सुधियो यूयमायाथ कार्य वाप्यस्ति किंचन ॥ १५ ॥ . स्वयंभुवोऽपरा' मूर्तिः प्राहासौ द्विजसत्तमः । महात्मनां हि माहात्म्यवीक्षणे सुकृतार्जनम् ॥ १६ ॥ कार्य नः किश्चिदप्यन्यदस्ति तत्रार्थिनो वयम् । रहस्यं 'यदनाख्येयमितरेषां गुणोदधे ! ॥ १७ ॥ स्थित्वैकान्ते प्रभुः प्राह ख्यात यत् कथनोचितम् । इति श्रुत्वा जगादासौ पिता नः पुण्यवानभूत् ॥ १८॥ राजपज्यस्ततो लक्षदर्दानं प्रापदसौ सदा । गृहे मम निधेः शङ्का तृष्णाविलसितं ह्यदः ।। १९ । तं सर्वज्ञातविज्ञाना यूयं यदि ममोपरि । अनुग्रह धिया ख्यात परोपकरणोद्यताः ॥ २०॥ ब्राह्मणः सकुटुम्बस्तत्वजनैः सह खेलति । दानभोगैस्ततः श्रीमन् ! प्रसीद प्रेक्षयस्व तत् ॥२१॥-युग्मम् । सूरिविमृश्य तत्पााल्लाभं शिष्योत्तमस्य सः। आह सम्यग् भवत्कार्य विधास्यामो धियां निधे! ॥२२॥
परं नः किं भवान् दाता रहः कथ्यं हि नस्त्वया । सामिस्वामिन् ! समस्तस्य दास्यामि तव निश्चितम् ॥२३॥ 25 अहं स्वरुचि भावत्कवस्तुनोऽधं समाददे । साक्षिणोऽत्र विधीयन्तां द्रव्यव्यतिकरो ह्ययम् ।। २४ ।।
व्याख्याता वेदवेदाङ्गशास्त्रेषु वितथं कथम् । वदाम्यत्र तथाप्यस्तु विश्वासाय प्रभोरिदम् ॥ २५ ॥ साक्षीकृत्य ततस्तत्रस्थितान् मेने गुरुस्तदा । हृष्टेन गृहमागत्य पुत्रयोर्जगदे तथा ॥ २६ ॥ शुभेऽह्नि सूरिमाह्वास्त ज्ञानाज्ज्ञात्वा स तद्भुवम् । निश्चित्योवाच तद्रव्यं खानयित्वाऽऽप स द्विजः॥२७॥ चत्वारिंशत्सुवर्णस्य टङ्कलक्षा विनिर्ययुः । दृष्टेऽपि निःस्पृहोत्तंसः सूरिः खोपाश्रयं ययौ ॥ २८॥ श्रीमतः सर्वदेवस्य महेन्द्रस्य प्रभोस्तथा । दान-प्रहणयोर्वादो वर्ष यावत् तदाऽभवत् ॥ २९ ॥ अन्यदा सत्यसन्धत्वाद् ब्राह्मणः सूरिमाह च । देयद्रव्येऽत्र ते दत्ते स्वगृहं प्रविशाम्यहम् ॥ ३०॥ सुरिः प्राहाभिरुचितं' ग्रहीष्ये वचनं मम । भवत्विदं ततो मित्रं गृहाण त्वं द्विजोऽवदत् ॥ ३१ ॥
10 येन च सन्त्यत्र। 2N न्यूनविक्रमः। 3N स्वयंभुवः परा। 4 N वदना, A यदिना। 5A दधेः । 6 AD निवेशका17 N वस्तुतो। 8 B दानामहण°19N प्राहाविरुचितं ।

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588