Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
499
१८. सूराचार्यचरितम् । दन्तावलैः कलैर्विन्ध्य इव पर्यन्तपर्वतैः । रथैर्ध्वनिप्रथैरभैरदरभ्रवद् व्यभात् ॥ ९ ॥ शोभमानो वराश्वीयैः कल्लोलैरिव वारिधिः ।
पदातिराजिभिभंजे राजा राजेव तारकैः ॥ ९१ ॥-त्रिभिर्विशेषकम् । राजामात्योपरोधेन व्रताचारव्यतिक्रमे । प्रायश्चित्तचिकीश्चित्ते सूरिरारूढवान् गजम् ॥ ९२ ॥ दृग्गोचरे करिस्कन्धात् तावुत्तीर्य स्थितौ भुवि । राजा च मुनिराजश्च मिलितौ भ्रातराविव ॥ ९३ ॥ 5 देशागतमहाविद्वदुचितं नृपकोशतः । प्रवालकमयं पढें तदध्यक्षा समानयन् ॥ ९४ ॥ नियुक्तैश्चाथ तैः स्थूलवेष्टनेभ्यो विवेष्ट्य च । कम्बिकाहस्तमानेन दैर्ध्यविस्तरयोः समः॥ ९५ ॥ अष्टाङ्गुलोच्छ्रयः सूर्य बिम्बवत्तेजसा दृशा । दुर्दर्शः शुद्धभूपीठे व्यमुच्यत नृपाज्ञया ॥ ९६ ।।-युग्मम् । अत्राध्वमिति भूपालानुज्ञाताः प्रत्यलेखयन् । ते रजोहरणात् त्रिस्तं तत्रोपविविशुस्ततः॥ ९७ ॥ अथ श्रीभोज आह स्मरणरोमालिपिच्छकात् । किं नु प्रमार्जितं रेणुजीवा वात्र 'लसन्ति किम् ॥ ९८॥10
उपविष्टस्ततः सूरिः कम्पमानशरीरकः । राज्ञा पृष्टः कथं कम्पो जज्ञे वः प्राह सोऽप्यथ ॥ ९९ ॥ .. राजपत्तीन विकोशास्त्रहस्तान् वीक्ष्य बिभेम्यहम् । राज्ञोचेऽसौ स्थिती राज्ञांस प्राहासौ बतिस्थितिः ॥१०॥ अस्त्वेवमिति राज्ञोक्ते स जैनीमाशिषं ददौ । भूपालायोत्तरस्थैर्यहर्षिताय कलानिधिः ॥ १०१ ॥
हुत्वा मत्री विधाता लवणमुडुगणं सान्ध्यतेजाकृशानी ___ धात्रीपात्रं विमोच्य द्विजनिनदमहामनघोषेण यावत् ।
15 आदायेन्दुं घर कृषति मुहुरुषा शाकिनी ताम्रचूड-"
ध्वानान तावजय त्वं वसुमतिसुमनोमंडले भोजराज ! ॥ १०२॥ परस्परं प्रशंसाभिर्निर्गम्य कमपि क्षणम् । राजा वं मन्दिरं प्राप सूरिः पुर्यन्तरीयिवान् ॥ १०३ ॥ ६५. मध्ये नगरि तत्रास्ति विहारो हारवत्" क्षितेः। जनाद् विज्ञाय तत्रायात् सूराचार्यः कलानिधिः॥१०४॥
सुवर्णमणिमाणिक्यपूजाभिः प्रसरत्प्रभाः । प्रतिमा वीतरागाणां ववन्दे भक्तिनिर्भरम् ॥ १०५॥ 20 लुठत्पाठकपाठाप्तिकर्मठाशठपण्डिते । प्रणष्टबठरे प्रायान्मठे निष्ठितकल्मषः ॥ १०६॥ तत्र "बूटसरखत्याचार्योऽनायतमोऽयेमा । अस्ति प्रशस्तियेस्यास्ति विश्वविद्वन्मुखे सदा ॥ १०७ ॥ सर्वाभिगमपूर्व च प्रणतस्तैः प्रभुर्मुदा । तच्छिष्याः प्राणमन्तामून्" सौवागतिकवाणयः ॥ १०८॥ तैस्तथातिथयो नैव गोचरे प्रहितास्तदा । आनीय शुद्धमाहारं भोजिता भक्तिपूर्वकम् ॥ १०९॥ साधर्मिकनृपश्राद्धकुशलप्रश्नकेलिभिः । अपराहोऽभवत् तेषां परितोषभराल्लघुः ॥ ११० ॥
25 अवलेपश्च भूपस्य प्रभूतातिशयादभूत् । तदा कदाचिदम्भोजादपि कीटः प्रजायते ॥ १११ ॥ असौ षडपि संमील्य दर्शनानि तदाऽभणत् । भवद्भिभ्राम्यते लोकः पृथगाचारसंस्थितैः ११२ ॥ तस्मात् सर्वेऽपि संगत्य दर्शनस्थ"मनीषिणः । कुरुध्वमेकमेवेदं सन्दिहाम यथा नहि ।। ११३ ॥ विज्ञप्तं मत्रिमुख्यैस्तु भूपः प्राच्योऽपि कोऽपि न । समर्थोऽपि विधाताऽऽसीदीदृक्षस्येह कर्मणः ॥ ११४॥
भूपतिः प्राह किं कोऽपि परमारान्वये पुरा। आसीत् स्वशक्तितो भोक्ता सगौडं दक्षिणापथम् ॥ ११५ ॥
80
1A विभात् । 2N BC भ्राजदू। 3D राजमयोपरोधेन । 4 N प्रायश्चितं चिकीर्षुश्चित्ते । 5 BN तदध्यक्षः समानयत् । 6 D रेणु वा17 N चात्र नसति । 8N ऽथ ।9N राजपत्नीविकाशनिहस्तान् । 10 N व्रतस्थितिः। 11 B शाकिनी ताम्रचूडध्वाना । 12 N हारवक्षिते। 13 N चूडसर । 14 N 'तामुं। 15 N दर्शनस्य। 16 N भूपति।

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588