Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 515
________________ १५४ प्रभावकचरिते 498 ४. अथ ज्येष्ठप्रभुः प्राह सर्वेषां गुणसंहतिः । कोट्यंशेनापि नास्त्यत्र को मदस्तद्गुणेषु भो। ॥ ५७॥ इत्याकर्ण्य ततः सूराचार्यः प्राज्यमतिस्थितिः । प्राह नाहंकृतोऽहं को गर्वोऽनतिशयस्य मे ।। ५८॥ अभिसन्धिर्ममायं तु चेन्मया पाठिता अमी। विहृत्य' परदेशेषु जायन्ते वादि जित्वराः॥ ५९॥ पूज्यानां किरणा भूत्वा जनजाड्यहृतौ ननु । युष्माकं सोऽपि शृङ्गार उन्नतिर्जिनशासने ॥६० ।। गुरवः प्राहुरुत्तानमते बालेषु का कथा । किमागच्छसि लमस्त्वं कृतभोजसभालयः ॥ ६१ ॥ श्रुत्वेत्याह स चादेशः प्रमाणं प्रभुसंमितः । आदास्ये विकृतीः सर्वाः कृत्वादेशममुं प्रभोः॥ १२॥ इत्युक्त्वा निजसंस्तारेऽक्षिपत् शेषक्षणं ततः । सामर्षः सूरिशार्दूलः शार्दूल: शस्तफालवत् ।। ६३ ॥ प्रातः कृत्वाऽन्ववादी सोऽध्यायोऽद्यास्तु पाठने । शिशुत्याजहषुः शिष्या महोत्सव इवागते ॥६४ ! मध्याढे शुद्धमाहारमानीय यतिमण्डले । मिलिते सूरसारि तमालाययत सद्गुरुः ॥ ६५ ॥ आययौ परिवेष्टे स गृहाति विकृति नहि । अनुनीतोऽपि गीतार्थैः पूज्यैरप्युदिते दृढम् ।। ६६ ॥ अमुञ्चन्नाग्रहं सद्धेनाप्युक्ते इदमभ्यधात् । मम प्रतिश्रवो हन्ताऽनाश्रवो मोच्यतां पुनः ॥ ६७ ।। भणिष्यथाथ चेत् किश्चित्तन्ममानशनं ध्रुवम् । ततः संवाहयामासे गीतार्थैः सह साधुभिः ॥ ६८ ॥ तत उत्सङ्गमारोप्य शिशिक्षे तैरसौ सुधीः । परदेशे विहर्ता त्वं वत्स ! भूयात् सचेतनः ॥ ६९ ॥ शास्त्रं वंशो जातिः प्रज्ञा कुलमनणुसंयमाः सन्ति । जयिनश्च यमा नियमास्तथापि यौवनमविश्वास्यम् ॥ ७० ॥ इति पूज्योपदेशश्रीशृङ्गारैः स तरङ्गितः । मानयन् स्वान्यदेशीयलब्धवर्णास्तपस्विनः ।। ७१ ॥ ततः श्रीभीमभूपालपृच्छायै राजसंसदम् । संप्राप गुर्वनुज्ञातो राज्ञां ज्ञातः पुरापि यः ॥ ७२ ॥ सुवर्णमणिमाणिक्यमये पीठे च भूपतिः । न्यवेशयद् बुधं बन्धुं हेमान्यत् सौरभाद्भुतम् ॥ ७३ ।। तदा च मालवाधीशविशिष्टाः पुनराययुः । स्वरूपं निजनाथस्य भूपालाय व्यजिज्ञपन् ॥ ७४ ॥ देव ! त्वद्विदुषां प्रज्ञाप्रातिभै रञ्जितो नृपः । श्रीभोजः सम्यगुत्कण्ठां तेषु धारयते प्रभुः ॥ ७५॥ ततः प्रहिणुत प्रेक्षादक्षनाथ ! प्रसद्य तत् । अन्योन्यं कौतुकं विद्वद्भूभृतां विद्यते यथा ॥ ७६॥ - राजा प्राह महाविद्वानास्ते मदान्धवो नवः । परदेशे कथं नाम प्रस्थाप्योऽसौ स्वजीववत् ।। ७७ ॥ प्रतिपत्तिं ममेवास्य चेद्विधत्ते भवत्पतिः । प्रवेशादिषु मानं च स्वयं दत्ते तदस्तु तत् ॥ ७८॥ सूराचार्योऽपि ध्यौ च तोषाद् भाग्यमिहोदितम् । मम पूज्यप्रसादेन यत् तस्याह्वानमागमत् ॥ ७९ ।। अथाह भूपते' धाराधिनाथकृतिनां मया । गाथया' कविता दृष्टा तत्रोत्तरमदामहम् ।। ८०॥ शमिनां कौतुकं नः किं विचित्रे जगति ध्रुवे" । श्रीमद्भोजस्य चित्रार्थ गम्यते "त्वदनुज्ञया ॥ ८१ ॥ राजाह तत्र मद्धाता त्वं किं तं वर्णयिष्यसि । स प्राहाहं मुनिभूपं कुतो हेतौ" स्तुवे ततः ॥ ८२ ।। ऊरीकृते प्रधानैश्च तत्र मालवभूपतेः । प्रयाणायानुजज्ञे तं विज्ञेशं भीमभूपतिः ॥ ८३ ॥ . गजमेकं ततः प्रेषीत् सप्तीनां शतपञ्चकम् । पदातीनां सहस्रं च स बन्धौ भक्तिनिर्भरः ॥ ८४॥ शुभे मुहूर्ते नक्षत्र-वार-प्रहबलान्विते । चरे लने प्रहे रे तत्रस्थे शुभवीक्षिते ॥ ८५ ॥ गुरुसङ्घाभ्यनुज्ञातो बहिः प्रस्थानमावनोत् । पञ्चमेऽह्नि प्रयाणं च चक्रे चक्रेश्वराकृतिः ।। ८६ ॥-युग्मम् । ततः प्रयाणकस्तोकमेवासौ गूर्जरावनेः । सन्धिक्षोणिमवापाथ" ससज्ज स च सज्जयः ॥ ८७ ॥ धाराधिरूढप्रज्ञाभूर्धारापुरमवाप्तवान् । प्रधानैश्च प्रतिज्ञातं ज्ञापितः स्वप्रभुस्ततः ॥ ८८ ॥ ततः सर्वर्द्धिसामठ्या सैन्यमान्यमदैन्यभूः । अवन्तिनायकः सज्जयित्वा"ऽस्याभिमुखोऽचलत् ॥ ८९ ॥ IN व्यहत्य । 20 हृतो। 8N सेक्षणं । 4D सूरिसूरि 1 5 Nच। 6 N हेमात्य) 7A भूपते धराधिनायः । 8 N कृतिना। 9N गाथाया । 10 N ध्रुवम् । 11N तदनु। 12N हेतोः। 13 N 'मवाप्याथ । 14 N सबयिता।

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588