Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
१५२
496
प्रमावकचरिते १८. श्रीसूराचार्यचरितम् ।
सूराचार्यः श्रिये श्रीमान् सुमनःसपूजितः । यत्प्रज्ञया सुराचार्यों मात्राधिकतया जितः ॥ १॥ सूराचार्यप्रभोरत्र ब्रूमः किं गुणगौरवम् । येन श्रीभोजराजस्य सभा प्रतिभया जिता ॥२॥
चरित्रं चित्रवत्तस्य' सुधीहृद्भित्तिषु स्थितम् । शात्वा वर्णोज्जवलं व्याख्यायते स्थैर्याय चेतसः ॥ ३ ॥ 5 ६१. अणहिल्लपुरं नाम गूर्जरावनिमण्डनम् । अस्ति प्रशस्तिवत् पूर्वभूपालनयपद्धतेः ॥ ४॥
प्रतापाक्रान्तराजन्यचक्र चक्रेश्वरोपमः । श्रीभीमभूपतिस्तत्राभवद् दुःशासनार्दनः ॥ ५ ॥ शास्त्रशिक्षागुरुद्रोणाचार्यः सत्याक्षतव्रतः । अस्ति क्षात्रकुलोत्पन्नो नरेन्द्रस्यास्य मातुलः ॥ ६ ॥ तस्य संग्रामसिंहाख्यभ्रातुः पुत्रो महामतिः । महीपाल इति ख्यातः प्रज्ञाविजितवाक्पतिः ॥ ७ ॥
तत्तातेऽस्तंगते दैवाद् बाल्य एव प्रमोः पुरःसन्माता भ्रातृपुत्रं खं प्रशाधीति प्रभुं जगौ ॥ ८॥ 10 निमित्तातिशयाज्ज्ञात्वा तं शासनविभूषकम् । भादराजगृहु जायां सन्तोष्यवाग्भरैः ॥ ९॥
शब्दशास्त्रप्रमाणानि साहित्यागमसंहिताः । अमिलन् खयमेवास्य साक्षिमात्रे गुरौ स्थिते ॥१०॥ स्नेहादेव गुरोः पार्श्वममुश्चन् जगृहे व्रतम् । खपट्टे स्थापयेन्मक्षु तादृशा नोचितातिगाः ॥ ११ ॥
वार्त्तमानिकशास्त्राम्भोरुहभासुर भानुमान् । जनाज्ञानतमश्छेदी सूराचार्यः स विश्रुतः ॥ १२॥ ६२. अथ श्रीभोजराजस्य वाग्देवीकुलसद्मनः । कलासिन्धुमहासिन्धोर्विद्वल्लीलामहौकसः ॥ १३ ॥ 15 प्रधाना आजग्मिवांसः श्रीभीमनृपपर्षदम् । गाथामेकामजल्पंश्च निजनाथगुणाद्भुताम् ॥१४॥-युग्मम् ।
तथा हिहेलानिलियगइंदकुंभपयडियपयावपसरस्स ।
सीहस्स मएण समं न विग्गहो नेय संधाणं ॥१५॥ हेलया तदवज्ञाय तेषां सन्मानमादधे । आवास-भुक्तिवृत्त्याधैर्भूपस्थानं च ते ययुः ॥ १६ ॥ गतेषु तेषु भूपालः स्वप्रधानानिहादिशत् । शोध्यः प्रत्युत्तरार्यायै विपश्चित् कश्चिदद्भतः ॥ १७॥ स्वस्खमत्यनुमानेन प्रत्यार्याः कविभिः कृताः । न चमत्कारिणी राज्ञस्तासामेकाऽपि चाभवत् ॥ १८॥ . सर्वदर्शनिशालासु चतुष्के चत्वरे त्रिके । हर्म्यचैत्येषु गच्छन्ति ते तत्' प्रेक्षाकुतूहलात् ॥ १९ ॥ श्रीमद्गोविन्दसूरीणां चैत्ये ते चान्यदा ययुः । तदा पर्वणि कुत्रापि तत्रासीत् प्रेक्षणक्षणः ॥ २० ॥ अङ्गहारप्रकारैश्च त्रिपताकादिहस्तकैः । तत्र नर्ति लास्येन ताण्डवेन च नर्तकी ॥ २१॥ आतोद्यतालसंवादसपत्न विषमासनैः । श्रान्ता लक्ष्णोपलस्तम्भं स्पर्श म्रक्षणवन्मृदुम् ॥ २२ ॥ आशिश्लेष नटी खेदहतये पवनार्थिनी । तत्काठिन्यप्रकर्षस्य द्रावणायेव निर्भरम् ॥ २३ ॥-युग्मम् । व्यजिज्ञपन विशिष्टाश्च श्रीगोविन्दाय सूरये । इमामीहगवस्थानां वर्णयध्वं प्रभो! स्फुटम् ॥ २४ ॥ सूराचार्य च तत्रस्थं तदुत्कीर्तनहेतवे । तं तदा दिदिशुः पूज्यास्तत्क्षणाचाथ सोऽब्रवीत् ॥ २५॥
तद्यथायत् कङ्कणाभरणकोमलबाहुवल्लिसङ्गात् कुरङ्गकदृशोर्नवयौवनायाः।
न खिद्यसि प्रचलसि प्रविकम्पसे त्वं तत् सत्यमेव दृषदा ननु निर्मितोऽसि ॥२६॥ ___1N चित्रकृत्तस्य । 2 N D मण्डलम् । 3 N चक्रं । 4 N महीपतिः। 5 N B रुहाभासनभानु। 6 A D आज. गलांस । * 'धराजानिजनाद्भुताम्' इति A DI7N ततः। 8N सम्पन्न । 9A वर्णय त्वं ।
25
30

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588