________________
499
१८. सूराचार्यचरितम् । दन्तावलैः कलैर्विन्ध्य इव पर्यन्तपर्वतैः । रथैर्ध्वनिप्रथैरभैरदरभ्रवद् व्यभात् ॥ ९ ॥ शोभमानो वराश्वीयैः कल्लोलैरिव वारिधिः ।
पदातिराजिभिभंजे राजा राजेव तारकैः ॥ ९१ ॥-त्रिभिर्विशेषकम् । राजामात्योपरोधेन व्रताचारव्यतिक्रमे । प्रायश्चित्तचिकीश्चित्ते सूरिरारूढवान् गजम् ॥ ९२ ॥ दृग्गोचरे करिस्कन्धात् तावुत्तीर्य स्थितौ भुवि । राजा च मुनिराजश्च मिलितौ भ्रातराविव ॥ ९३ ॥ 5 देशागतमहाविद्वदुचितं नृपकोशतः । प्रवालकमयं पढें तदध्यक्षा समानयन् ॥ ९४ ॥ नियुक्तैश्चाथ तैः स्थूलवेष्टनेभ्यो विवेष्ट्य च । कम्बिकाहस्तमानेन दैर्ध्यविस्तरयोः समः॥ ९५ ॥ अष्टाङ्गुलोच्छ्रयः सूर्य बिम्बवत्तेजसा दृशा । दुर्दर्शः शुद्धभूपीठे व्यमुच्यत नृपाज्ञया ॥ ९६ ।।-युग्मम् । अत्राध्वमिति भूपालानुज्ञाताः प्रत्यलेखयन् । ते रजोहरणात् त्रिस्तं तत्रोपविविशुस्ततः॥ ९७ ॥ अथ श्रीभोज आह स्मरणरोमालिपिच्छकात् । किं नु प्रमार्जितं रेणुजीवा वात्र 'लसन्ति किम् ॥ ९८॥10
उपविष्टस्ततः सूरिः कम्पमानशरीरकः । राज्ञा पृष्टः कथं कम्पो जज्ञे वः प्राह सोऽप्यथ ॥ ९९ ॥ .. राजपत्तीन विकोशास्त्रहस्तान् वीक्ष्य बिभेम्यहम् । राज्ञोचेऽसौ स्थिती राज्ञांस प्राहासौ बतिस्थितिः ॥१०॥ अस्त्वेवमिति राज्ञोक्ते स जैनीमाशिषं ददौ । भूपालायोत्तरस्थैर्यहर्षिताय कलानिधिः ॥ १०१ ॥
हुत्वा मत्री विधाता लवणमुडुगणं सान्ध्यतेजाकृशानी ___ धात्रीपात्रं विमोच्य द्विजनिनदमहामनघोषेण यावत् ।
15 आदायेन्दुं घर कृषति मुहुरुषा शाकिनी ताम्रचूड-"
ध्वानान तावजय त्वं वसुमतिसुमनोमंडले भोजराज ! ॥ १०२॥ परस्परं प्रशंसाभिर्निर्गम्य कमपि क्षणम् । राजा वं मन्दिरं प्राप सूरिः पुर्यन्तरीयिवान् ॥ १०३ ॥ ६५. मध्ये नगरि तत्रास्ति विहारो हारवत्" क्षितेः। जनाद् विज्ञाय तत्रायात् सूराचार्यः कलानिधिः॥१०४॥
सुवर्णमणिमाणिक्यपूजाभिः प्रसरत्प्रभाः । प्रतिमा वीतरागाणां ववन्दे भक्तिनिर्भरम् ॥ १०५॥ 20 लुठत्पाठकपाठाप्तिकर्मठाशठपण्डिते । प्रणष्टबठरे प्रायान्मठे निष्ठितकल्मषः ॥ १०६॥ तत्र "बूटसरखत्याचार्योऽनायतमोऽयेमा । अस्ति प्रशस्तियेस्यास्ति विश्वविद्वन्मुखे सदा ॥ १०७ ॥ सर्वाभिगमपूर्व च प्रणतस्तैः प्रभुर्मुदा । तच्छिष्याः प्राणमन्तामून्" सौवागतिकवाणयः ॥ १०८॥ तैस्तथातिथयो नैव गोचरे प्रहितास्तदा । आनीय शुद्धमाहारं भोजिता भक्तिपूर्वकम् ॥ १०९॥ साधर्मिकनृपश्राद्धकुशलप्रश्नकेलिभिः । अपराहोऽभवत् तेषां परितोषभराल्लघुः ॥ ११० ॥
25 अवलेपश्च भूपस्य प्रभूतातिशयादभूत् । तदा कदाचिदम्भोजादपि कीटः प्रजायते ॥ १११ ॥ असौ षडपि संमील्य दर्शनानि तदाऽभणत् । भवद्भिभ्राम्यते लोकः पृथगाचारसंस्थितैः ११२ ॥ तस्मात् सर्वेऽपि संगत्य दर्शनस्थ"मनीषिणः । कुरुध्वमेकमेवेदं सन्दिहाम यथा नहि ।। ११३ ॥ विज्ञप्तं मत्रिमुख्यैस्तु भूपः प्राच्योऽपि कोऽपि न । समर्थोऽपि विधाताऽऽसीदीदृक्षस्येह कर्मणः ॥ ११४॥
भूपतिः प्राह किं कोऽपि परमारान्वये पुरा। आसीत् स्वशक्तितो भोक्ता सगौडं दक्षिणापथम् ॥ ११५ ॥
80
1A विभात् । 2N BC भ्राजदू। 3D राजमयोपरोधेन । 4 N प्रायश्चितं चिकीर्षुश्चित्ते । 5 BN तदध्यक्षः समानयत् । 6 D रेणु वा17 N चात्र नसति । 8N ऽथ ।9N राजपत्नीविकाशनिहस्तान् । 10 N व्रतस्थितिः। 11 B शाकिनी ताम्रचूडध्वाना । 12 N हारवक्षिते। 13 N चूडसर । 14 N 'तामुं। 15 N दर्शनस्य। 16 N भूपति।