________________
5
10
137
15
१५६
20
25
प्रभावकचरिते
I
तूष्णीष्विति विश्रुत्य तेषु भूपो निजैर्नरैः । समपिण्डयदेकत्र वाटके तान् पशूनिव ॥ ११६ ॥ सहस्रसंख्यया तत्र पुंसः स्त्रीरपि चानयत् । भोक्तुं नादाश्च सर्वेषामैकमत्यचिकीर्षया ॥ ११७ ॥ अनादिसिद्धशास्त्रौघप्रमाणैश्च निजैर्निजैः । मतिरेका' कथं तेषां धान्येष्वेको यथा रसः ॥ ११८ ॥ क्षुधा बाधापरीणामादैकमत्यं त्वजायत । जीवो निजः कथं रक्ष्य इति चिन्तामहाज्वरे ॥ ११९ ॥ तन्मध्ये दर्शनस्थित्या सूराचार्योऽपि चागमत् । सर्वैरैक्येन सोऽभाणि सान्त्वनापूर्वकं तदा ।। १२० ।। भूपाल: काल एवायं य एवं दर्शनत्रजे । ऐक्यबुद्धिं विधित्सुस्तन्न भूतं न भविष्यति ॥ १२१ ॥ भवन्तो गुर्जराश्छेका वाक्प्रपश्वेन केनचित् । निवर्त्तयध्वमेनं कुविकल्पादमुतो दृढात् ॥ १२२ ॥ परं सहस्रलोकानां भवन्तः प्राणदानतः । उपार्जयध्वमत्युत्रं पुण्यं यद्गणनातिगम् ॥ १२३ ॥ सूराचार्यस्ततः प्राहातिथीनां नः किमागतौ । कार्यं भवेन्महीशो ऽपि न नः * प्रतिवदेत् किमु ॥ १२४ ॥ परन्तु दर्शनश्रेणिराराध्याऽनादिपद्धतिः । तदुक्तोपक्रमं किञ्चित् करिष्यामो विमोचकम् ॥ १२५ ॥ अमात्यपार्श्वतो भूपपुरतोऽख्यापयद् गुरुः । आयातयातमस्माकं नृपेण सह नामतः ॥ १२६ ॥ परं दर्श निलोकानां बहूनामनुकम्पया । किंचिद्वदामि चेद्भूपोऽवधारयति तत्त्वतः ॥ १२७ ॥ राजापि शीघ्रमायातु गूर्जरः कविकुञ्जरः । इत्युक्ते मत्रिभिः सार्धं स ययौ राजमन्दिरम् ॥ १२८ ॥ अवदद् भूपते ! अभ्यागतानामातिथ्यमद्भुतम् । उचितं विदधे सम्यक् तप एव तपस्विनाम् ॥ १२९ ॥ . परं न नः स्वर्क' कार्य दर्शनानि धृतानि यत् । तत्तु दूयेत तेनैव वयं यामो भुवं स्वकाम् ॥ १३० ॥ तत्रापि हि गताः किं नु स्वरूपं कथयेमहि । धारापुरश्च संस्थानं पृच्छामो भवदन्तिके ॥ १३१ ॥ राजाहाभ्यागतानां वो नाहं किमपि संमुखम् । भणाम्येषां तु पार्थक्ये हेतुं पृच्छामि निश्चितम् ॥ १३२ ॥ स्वरूपं मत्पुरो यूयं शृणुताव्यप्रचेतसः । चतुर्भिरधिकाशीतिः प्रासादानामिह स्थिता ॥ चतुष्पथानि तत्संख्यानि च प्रत्येकमस्ति च । चतुर्विंशतिरानामेवं पुरि च सूत्रणा ॥ सूरिः प्राहैकमेका कुरु किं बहुभिः कृतैः । एकत्र सर्वं लभ्येत लोको भ्रमति नो यथा राजाऽवदत् पृथग्वस्त्वर्थिनामेकत्र मीलने । महाबांधा ततश्चक्रे पृथग हट्टावली मया ॥ इत्याकर्ण्यावदत् सूरिर्भूरिर्वक्तृत्व केलिषु' । विद्वानपि महाराज ! विचारयसि किं नहि स्वकृतान्यपि हट्टानि भङ्कं न क्षमसे यदि । अनादिदर्शनानि त्वं कथं ध्वस्तुं समुद्यतः ॥ दयार्थी जैनमास्थेयाद् रसार्थी कौलदर्शनम् । वेदांश्च व्यवहारार्थी मुत्यर्थी च निरञ्जनम् ॥ १३९ ॥ चिरप्ररूढचित्तस्थावलेपैः सकलो जनः । एकः कथं भवेत् तस्मान्महीपाल ! विचिंतय ॥ १४० ॥ श्रुत्वेति भ्रष्टकुग्राहावलेपो भूपतिस्तदा । संमान्य भोजयित्वा च दर्शनान्यमुचद् धृतेः ॥ अवस्थेयं भवद्भिश्च सांगत्याग्रहमाह्वयम् । इत्थं बहुमतोऽगच्छन् निजं सूरिरुपाश्रयम् ॥
I
१३३ ॥ १३४ ॥
॥ १३५ ॥
१३६ ॥
॥
१३७ ॥
१३८ ॥
१४१ ॥ १४२ ॥
६६.
1
तत्र व्याकरणं श्रीमद्भोजराजविनिर्मितम् । तच्च विद्यामठे छात्रैः पठ्यतेऽहन्निशं भृशम् ॥ १४३ ॥ मिलन्ति सुधियः सर्वे तत्राकारणमागमत् । ततः " प्रचलितः सूरिः श्रीमान् " बूटसरखती" ॥ १४४ ॥ सष्यामो वयमपि सुराचार्येण जल्पिते । गुर्जरावनिविद्वत्ताशङ्कया च न्यषेधि तैः ॥ १४५ ॥ दर्शनार्थे परिश्रान्ता यूयमद्यावतिष्ठथ । सदोषतः पुनरसौ प्राह तत्प्रेक्षणोत्सुकः ॥ १४६ ॥ तारुण्ये कः श्रमो युष्मादृशविद्वन्निरीक्षणे । कुतूहलाइ विहारो नः समागच्छाम एव तत् ॥ १४७ ॥ अथ तेऽप्यनुमन्तारोऽप्रतिषेधेन तान् सह । नीतवन्तस्तदा पाठशालायां शङ्कितास्तदा ।। १४८ ।।
30
500
1 N गतिरेकः । 2 A D क्षुदा । 3D महेशोऽपि । 4AB न न प्रति । 5 N सहसाग्रतः । 6 N भूप । 7 N परं ततः कथं । 8 N कथयामहो । 9A B भूरिवत्कृत्व केलिषु । 10 N तत्र । 11 N चूडसर° 12 A ° सरखतीं ।