Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 497
________________ 15 * प्रभावकचरिते 480६७. अथान्येयुर्जिते धर्मे धनपालेन मालवे । एक एव महीपीठे कविस्त्वमिति मानिते ॥ ९२ ।। प्रोक्ते च धनपालेन बुधोऽणहिल्लपत्तने । अस्ति श्वेताम्बराचार्यः शान्तिसूरिः परो न हि ॥९॥ दिनैः कियद्भिरभ्यागात् तं द्रष्टुं धर्मकोविदः । स्वर्गश्रीगर्वसर्वस्वहरं श्रीपत्तनं पुरम् ॥ ९४ ॥ थारापद्रमहाचैत्यप्रत्यासन्नमठं ततः । श्रुत्वागादपराहेऽसौ बुधदर्शनकौतुकी' ॥ ९५ ॥ तदानीं स प्रभुदेहे कण्डूपीडित औषधम् । विमृज्य पिहितद्वाराररिस्तदुचितांशुकः ॥ ९६ ॥ संवीक्ष्य कुश्चिकाछिद्राज्ज्ञापितं यतिभिर्गुरुम् । पृच्छयैव विजेष्येऽमुं धर्मो ध्यात्वेति तं जगौ ॥ ९७ ॥ 'कस्त्व'मत्रोत्तरं सूरिः प्रादाद् 'देव' इति स्फुटम् । 'देवः क' इति तत्प्रश्ने त्वहमि'त्युत्तरं ददौ ॥ ९८ ॥ 'अहं क' इति पृच्छायां 'श्वे'ति वाचमवोचत । 'श्वा क' एतादृशि प्रश्ने 'त्वमि'त्युत्तरमातनोत् ॥ ९९ ॥ पुनः त्वं क' इति प्रों वितीर्ण प्राग्वदुत्तरम् । तयोश्चक्रकमेतद्धि जज्ञेऽनन्तमनन्तवत् ॥ १० ॥ ततश्चमत्कृतः सोऽभूद् द्वार उद्घटिते सति । स तत्त्वोपप्लवग्रन्थाभ्यासोपन्यासमातनोत् ॥ १०१ ॥ वितण्डाविरते चात्र श्रीशान्त्याचार्य उज्जगौ। 'कृतसर्वानुवादोऽत्र प्रतिज्ञस्तं विवादिनम ॥ १०२।। ममार्पय निजं वेषं योगपट्टादिकं तथा। अङ्गचेष्टाः समस्तास्ते विधीयन्ते तथा 'तथा ॥१०॥ तथा कृते च सर्वत्र धर्मोऽवाद्यतिविस्मितः । पादावस्य प्रणम्याह नाहमीशों भवजये ॥ १०४॥ बुधस्त्वमेव च श्रीमन् ! धनपालोदितं वचः । प्रतीतमेव मच्चित्ते तादृक्किमनृतं वदेत् ।। १०५॥ . इत्युक्त्वा प्रययौ स्थानं निजं स निरहंकृतिः । अहंकारनियां नामाभिचारपरमौषधिः ॥ १०६ ॥ ६८. अथ द्रविडदेशीयोऽन्यदा वादी समागमत् । अव्यक्तं भैरवाशब्दानुकारं किमपि ब्रुवन् ॥१०॥ प्रभवस्तस्य भाषायामभिज्ञा अपि कौतुकात् । भित्तिस्थे घोटके हस्तं दत्त्वाभिदधिरे स्फुटम् ॥ १०८॥ वद त्वमन्यदेशीयवादिना सह सङ्गतम् । अव्यक्तवादी पशुवद् योग्योऽयं तिर्यगाकृतेः ॥ १०९ ॥ वदतीत्थं प्रभौ सांक्रामिकसारखतोत्तरे । तुरङ्गमप्रतिकृतिस्तरलं साऽवदद् भृशम् ॥ ११०॥ विकल्पैर्गहनैः कष्टादप्यशक्यानुवादिभिः । तथा निरुत्तरः पश्वाकारं खं तेन लम्भितः ॥ १११॥ . गते निर्विद्यतेऽस्मिंश्च कांदिशीके जनोऽवदत् । अस्मिंस्तपति नास्त्यन्यो वादी वाग्देवतावरात् ॥ ११२॥ ६९. विहारं कुर्वतां तेषां थारापद्रपुरेऽन्यदा । देवी श्रीनागिनी व्याख्याक्षणे नित्यं समृच्छति ॥११३।। तत्पट्टे वासनिक्षेपमासनायाथ ते व्यधुः । देव्या सह गुरोस्तस्य समयोऽयं प्रवर्तते ॥ ११४ ॥ अन्यदा वासनिक्षेपं वैचित्त्यात् ते विसस्मरः । आसने प्रेषणे चात ऊर्ध्वस्था सा चिरं स्थिता ॥ ११५ ॥ ध्यानस्थानां निशामध्ये सद्यो देवीस्वरूपिणी । मध्येमठमुपालम्भप्रदानायाययौ तदा ॥ ११६ ॥ उद्योतं सूरयो दृष्ट्वा स्त्रियं चातिरतिस्थितिम् । प्रवर्तकं मुनि प्रोचुर्नारी प्राप्ताऽत्र किं मुने! ॥ ११७ ॥ वेड्यहं नेति तेनोक्तेऽवदद् देवी स्वयं तथा । वासालाभान्ममाद्यांही सव्यथावूर्वसंस्थितेः ।। ११८ ॥ श्रुतज्ञानमयाङ्गानां भूयाच्चेद् वोऽपि विस्मृतिः । आयुः षण्मासशेषं तदभिज्ञानादतः प्रभोः ॥ ११९ ॥ स्वगच्छसंस्थितिं कृत्वा प्रेत्य पथ्यं विधत्त तत् । ज्ञाते ममोचितं ह्येतत् "कालविज्ञापनं प्रभोः ॥ १२०॥ इत्युक्त्वाऽन्तर्हितायां च देव्यां प्रातर्निजंगणम् । सङ्घ च मबयित्वा द्वात्रिंशत्सत्पात्रमध्यतः ॥ १२१ ॥ सधीश्वरालयः सरिपदे तेन निवेशिताः। श्रीवीरसरिः श्रीशालिभद्रः" सरिस्तथापरः ॥ १२२ ।। श्रीसर्वदेवसूरिश्च मूर्ता रत्नत्रयीव सा । सद्वृत्तालङ्कृता दीप्यमाना सत्तेजसा बभौ ॥ १२३ ॥ नाभूत् श्रीवीरसूरीणां कथंचित् सूरिसन्ततिः । तेषां राजपुरिग्रामे श्रीनेमिः शाश्वतं वपुः ॥ १२४ ॥ 20 25 1N कौतुकः । 2N संमृद्य । 3 N कृतः सर्वा14 N यथा तथा । 5 N मीशे । 6 B N °शब्दान् हाकार; A शब्दान् कार किमपि न मुवम् । 7 D स्वयं; A खियं । 8N स्थिताम् । 90 वेद्मीदं । 10 N कालं विज्ञापितं । 11 D शीलभद्रः ।

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588