Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
491
10
15
१७. महेन्द्रसूरिचरितम् । धर्मः स्वनामतो वामः शठत्वादनयस्थितिः। पितुः सन्तापकृजज्ञे सूर्यस्येव शनैश्चरः॥ २३६ ।। स पित्रोक्तो धनं वत्स! जीविकायै समर्जय । मुधा न लभ्यते धान्यं यत्ते' जठरपूरकम् ॥ २३७॥ निष्कलत्वात् ततो नीचसंसर्गात् पाठवैरतः। सर्वोपायपरिभ्रष्टोऽभूदिक्षुक्षेत्ररक्षकः ॥ २३८॥ तत्र श्रीक्षेत्रपालोऽस्ति न्यग्रोधाधः सदैवतः । तद_निरतो धर्मः सदासीद् भक्तिबन्धुरः ॥ २३९ ॥ स च स्वस्वामिनो गेहे गतः कचन पर्वणि । मुंश्वात्रेति तदुक्तः सन् प्रोवाच प्रकटाक्षरम् ॥ २४०॥ 5 न वल्भे क्षेत्रपालाचर्चा विनाऽहं प्रलयेऽपि हि । क्षेत्रं ययौ ततोऽभ्यर्च्य तमूओं यावदास्थितः ॥ २४१॥ तावदैक्षिष्ट नग्नां स योगिनीं तद्वतेबहिः । क्षेत्रपालप्रसादेन शक्तिं मूर्तिमतीमिव ॥ २४२ ॥ तया चेक्षुलतामेकां प्रार्थितेनातिभक्तिना। तद्युग्मं रससर्ववपूर्ण तस्याः समय॑त ।। २४३ ॥ तदास्वादप्रमोदेन सप्रसादाऽथ साऽवदत् । किं त्वं घृणायसे वत्स न वा सोऽप्यवदत् ततः ॥ २४४ ।। न घृणाये महामाये सा ततः पुनराह च । व्यादेहि वचनं तेन तच्चके सादरं वचः ॥ २४५॥ सा च तद्रसगण्डूषं सुधावत्तन्मुखेऽक्षिपत् । हस्तं तन्मस्तके प्रादादायातस्य वृतेर्बहिः ॥ २४६ ॥ तिरोधत्त क्षणेनैव सा देवी च गिरां ततः । विमुच्य स च तत्सर्व तस्मान्निरगमद् द्रुतम् ॥ २४७ ॥ शनैर्गच्छन् पुरः प्राप पूर्वगंगातटं ततः । अचिन्तितमवादीच काव्यं सारस्वतोदयात् ॥ २४८ ॥
तथा हिएते मेकलकन्यकाप्रणयिनः पातालमूलस्पृशः
संत्रासं जनयन्ति विन्ध्यभिदुरा वारां प्रवाहाः पुरः। हेलोवर्तितनर्तितप्रतिहतव्यावर्तितप्रेरित
त्यक्तखीकृतनिहतप्रकटितप्रोद्धततीरद्रुमाः॥ २४९॥ तत उत्तीर्य नावासौ नगरान्तः समागमत् । निजावासं जन्न्या च स्नेहादस्पर्श हस्तयोः ।। २५०॥ अद्योत्सूरे कथं प्रागा इति पित्रोदितस्तथा । लसता सोऽनुजेनापि शिरसा हृदि पस्पृशे ॥ २५१॥ 20 जामिर्गद्गदशब्दाच' भ्रातर्धातः पुनःपुनः । सर्वानप्यवसम्यासौं रक्षाक्षरमथावदत् ॥ २५२ ॥
मातर्मा स्पृश मा स्पृश त्वमपि मे मा तात तृप्तिं कृथाः ' भ्रातः किं भजसे वृथा भगिनि किं नि:कारणं रोदिषि । निःशङ्ख मदिरां पिबन्ति नृपलं खादन्ति ये निर्दया
श्वण्डालीमपि यान्ति निघृणतया ते हन्त कौला वयम् ॥ २५३ ॥ 25 इत्युक्त्वा निर्ययौ गेहात् त्यक्त्वा स्वस्नेहमञ्जसा । अवन्तिदेशसारां स धारां प्राप पुरी ततः॥२५४॥ स राजमन्दिरद्वारि पत्रालम्ब प्रदत्तवान् । काव्यान्यमूनि चालेखीत् तत्र मानाद्रिमूर्द्धगः ॥ २५५ ॥
तद्यथाशम्भुगौँडमहामहीपकटके धारानगर्या द्विजो
विष्णुर्भटिअमंडले पशुपतिः श्रीकन्यकुने जितः। ये चान्येऽपि जडीकृताः कतिपये जल्पानिले वादिनः
सोऽयं द्वारि समागतः क्षितिपते ! धर्मः खयं तिष्ठति ॥ २६ ॥ 1N तत्ते। 2 N शब्दात्तं । 3 A B °वमान्यासौ ।
30

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588