Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
489
१७. महेन्द्रसूरिचरितम् । द्वापंचाशत्पले 'फाले 'शुध्येञ्चेन्मम मानुषम् । अत्रेदशाक्षराण्येवावश्यमीहक् प्रतिश्रवे ॥१८३ ॥ कौतुकादथ भूपालस्तत्तथैव व्यधापयत् । राजमित्रं ततः फाले शुद्धः शुद्धयशोनिधिः ॥ १८४ ॥ प्रतीत एव राजात्र सये को नाम मत्सरी । अथान्येयुरपृच्छत् तं सुधीशं भोजभूपतिः॥ १८५॥ जैना जलाश्रयद्वारं सुकृतं किं न मन्वते । ततोऽवदत् स तत्रापि सूनृतं सूनृतव्रतः॥ १८६॥ तथा हि
5 सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा यथेच्छं
विच्छिन्नाशेषतृष्णाः प्रहसितमनसा प्राणिसार्था भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्यनन्ता विनाशं
. तेनोदासीनभावं भजति यतिजनः कूपवमादिकार्ये ॥ १८७॥ राजाह सत्यमेवेदं धर्मः सत्यो जिनाश्रयः । व्यवहारस्थितानां तु रुच्यो नैव कथंचन ॥ १८८॥ 10 ततो राजसखा प्राह पित्राहमपि पाठितः । किंचिज्ज्ञात्वा मयाधायि का कथा त्वबुधे जने ॥ १८९॥
__ यतःत्याज्या हिंसा नरकपदवी नानृतं भाषणीयं
स्तेयं हेयं विषयविरतिः सर्वसङ्गानिवृत्तिः। जैनो धर्मों यदि न रुचितः पापपङ्काकृतेभ्य
___15 स्तत्कि न्यूनो घृतमवमतं किं प्रमेह्यत्ति नो चेत् ॥ १९० ॥ ६५. धनपालस्ततः सप्तक्षेत्र्यां वित्तं व्ययेत् सुधीः । आदौ तेषां पुनश्चैत्यं संसारोत्तारकारणम् ॥ १९१ ॥
विमृश्येति प्रभो भिसूनोः प्रासादमातनोत् । बिम्बस्यात्र प्रतिष्ठां च श्रीमहेन्द्रप्रभुर्दधौ ॥ १९२ ॥ सर्वज्ञपुरतस्तत्रोपविश्य स्तुतिमादधे । 'ज य जंतु क प्पे'त्यादि गाथापंचशता मिताम् ॥ १९३ ॥ एकदा नृपतिः स्मार्त्तकथाविस्तरनिस्तुषः । वयस्यमवदजनकथा श्रावय कामपि ॥ १९४॥ 20 द्वादशाथ सहस्राणि ग्रन्थमानेन तां ततः। परिपूर्य ततो विद्वत्समूहैरवधारिताम् ॥ १९५॥ यथार्था काचदोषस्योद्धारात् तिलकमञ्जरीम् । रसेन कवितारूपचक्षु३र्मल्यदायिनीम् ॥ १९६ ॥ विद्वज्जनास्यकर्पूरपूराभां वर्णसम्भृताम् । सुधीविरचयांचक्रे कथा नवरसप्रथाम् ।। १९७॥-त्रिभिर्विशेषकम् । रसा नव परां कोटिं प्रापिताः कविचक्रिणा । कथायां तत्समाप्तौ च तद्ध्याने परिवर्तते ॥ १९८॥ स्वयध्यानामिवामीषां प्रस्तावं ते दधुर्भुवम् । रसानां स तंतः षण्णामास्वादमबुधद् बुधः ॥ १९९ ॥ 25 दुहित्रा च ततः पृष्टं तात! प्रन्थः समापि किम् । अहो सो पितृध्याने सुताज्ञाने च चित्रकृत् ॥२०॥ अथासौ गूर्जराधीश कोविदेशशिरोमणिः । वा दि वे ताल विशदं श्रीशान्त्याचार्यमाह्वयत् ॥ २०१ ॥
अशोधयदिमां चासावुत्सूत्रादिप्ररूपणात् । शब्दसाहित्यदोषास्तु सिद्धसारस्वतेषु किम् ॥ २०२ ॥ ६६. तस्यां व्याख्यायमानायां स्थालं हैमममोचयत् । भूपालः पुस्तकस्याधो रससङ्ग्रहहेतवे ॥ २०३ ॥ तत्र तद्रसपीयूषं पूर्वमाहृतवान् नृपः । आधिव्याधिसमुच्छेदहेतुमक्षयतृप्तिदम् ॥ २०४।
30 सम्पूर्णायां च तस्यां स प्राह पृच्छामि किंचन । तथा त्यामर्थये किश्चिच्चेन्न धारयसे" रुषम् ।। २०५॥
1A स्फाले। 2A शुद्धत मम; N B शुद्ध चेन्मम । 3A मानसम् । 4D N राजा मित्रं । 5 NA मन्यते । 6 A D जनाश्रयः। * “सपिर्दुष्टं तत् किमियता यत् प्रमेही न भुक्ते।' इति B आदर्श पृष्ठपार्श्वभागे पाठमेदो लिखितो लभ्यते। 7 N.मिमाम् । 8 A गूर्जराधीशः। 9 N °सूत्राणां । 10 N °माहूतवान् । 11 N किंच तेन धारय मे।
प्र. १९

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588