Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
493
१७. महेन्द्रसूरिचरितम् ।
१४९ धनपालस्ततः साश्रुरवादीद् ब्राह्मणोऽप्यहम् । निःस्पृहो जैनलिङ्गश्वावश्यं तद्तसस्पृहः ॥ २७८ ॥ मयि मोहो महाराज विलम्बयति मामिह । भवेन्मानापमानोऽपि नघुदासीनचेतसि ॥ २७९ ॥ अथ राजाह मे खेदो नाणुरप्यस्त्यसो तव । त्वयि जीवति भोजस्य सभा यत् परिभूयते ॥ २८० ॥ पराभवस्तवैवायमितिश्रुत्वा कृतिप्रभुः । प्राह मा खिद्यतां भिक्षुरक्लेशाज्जेष्यते प्रगे ॥ २८१ ॥ श्रुत्वेति हृदये तुष्टो ययौ श्रीभोजभूपतिः । विद्वानपि निजं वेश्म चिरत्यक्तं पुनर्ययौ ॥ २८२ ॥ 5 संमार्जनातिगे गेहे शशकाखुकृतैर्बिलैः । दृश्यनिःसंख्यवल्मीकदुर्गमे प्राविशत् ततः ॥ २८३ ॥ राजा सौधे गतः प्रातः पृष्टो भूपेन वेश्मनः । शुद्धिं विद्वत्प्रभुः प्राह श्रूयतां सूनृतं वचः ॥ २८४ ॥
तच्चेदम्पृथुकातखरपात्रं भूषितनिःशशेषपरिजनं देव!। विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥ २८५॥
10 राज्ञा धर्मस्तदाहूत आस्थाने स्वःसभोपमे । श्रूयतां धनपालोऽयमाययौ वादिदर्पहृत् ।। २८६ ।। धर्मोऽथ छित्तपं विज्ञं पूर्व परिचितं तदा । दृष्ट्वा काव्यमदोऽवादीत् तदावर्जनगर्भितम् ॥ २८७ ॥
श्रीछित्तपे कईमराजशिष्ये सभ्ये सभाभर्तरि भोजराजे ।
सारखते स्रोतसि मे प्लवन्तां पलालकल्पा धनपालवाचः ॥ २८८ ॥ धनपेति नृपस्यामंत्रणे मे मम तद्गिरः । आलवाचः प्लवन्तां हि सिद्धसारखते झरे ॥ २८९ ॥ 15 इति भूपालमित्रेण शब्दखण्डनयाऽनया । अस्यैव प्रतिपक्षार्थोऽक्षरैस्तैरेव जल्पितः ॥ २९० ॥ समस्यामर्पयामास सिद्धसारस्वतः कविः । धर्मस्तां च पुपूरेऽसौ वारानष्टोत्तरं शतम् ॥ २९१ ॥ तासामेकाऽपि निर्दोषा न विद्वच्चित्तहारिणी । पुपूरे चान्यवेलायामित्थं तेन मनीषिणा ॥ २९२ ॥
'इयं व्योमाम्भोधेस्तटमिव जवात् प्राप्य तपनं निशानौर्विश्लिष्टा घनघटितकाष्ठा विघटते' ॥ इति समस्या ।
20 'वणिक्चक्राक्रन्दत्विषि शकुनिकोलाहलगणे
निराधारास्तारास्तदनु च निमज्जन्ति मणयः ॥२९३ ॥ अतिश्रुतिकटुत्वेन चन्द्रास्तवर्णनेन च । न्यूनोक्तिदूषणाञ्चापि 'सभ्यै षापि मानिता ॥ २९४ ॥ ततो वगं समस्यायाः पतित्विति च सोऽवदत् । विलक्षो जयभग्नाशः स मिथ्याडम्बरी कविः ॥ २९५॥ ततः श्रीधनपालेनापूरि विद्वन्मनोहरा । अनायासात् समस्येयं यतोऽस्यैतत् कियत् किल ॥ २९६ ॥ 25
'असावप्यामूलत्रुटितकरसन्तानतनिकः
प्रयात्यस्तं 'स्रस्तसितपट इव श्वेतकिरणः' ॥ २९७ ॥ भग्नो मग्नः पराभूतिवारिधौ बोधतस्ततः । तरण्डाद्धर्म उद्दधे कवीन्द्रेणेति गाथया ॥ २९८ ॥
आसंसारं कहपुंगवेहिं पइदियह गहियसारोवि । अजवि अभिन्नमुद्दो व्व जयइ वायापरिप्फंदो ॥ २९९ ॥
30 ततः श्रीभोजराजोऽपि कृतीशानुमतस्तदा । यच्छन् धर्मस्य वित्तस्य लक्षं तेनेत्यवार्यत' ॥ ३०० ॥ 1 N हि। 2 वेषं त्यक्सा । 3 A क्षरे; B भरे। 4 N तया 15 N बणिवक्त्राकंद 1 6N साम्यैषा 1 7 D सस्तः । 8Nबोधित°19N वाद्यत ।

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588