Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 503
________________ १४२ प्रभावकचरिते 486 10 16 राजाह दिवसेष्वेतावत्सु किं त्वीदृशोऽर्चितः । भवता प्राह सोऽहं च बालत्वाल्लज्जितो नहि ॥ १२३ ।। दिनानीयन्ति लोकश्च भवन्तोऽपीदृशा यतः । शुद्धान्तान्तर्वधूसक्ते त्वय्यपीक्षितुमक्षणः ॥ १२४ ॥ कामसेवापरैः प्राच्यैरपि भूपैर्भवादृशैः । बलित्वादर्चनं त्वस्य प्रवर्तितमिहेदृशः ॥ १२५ ॥ यतःअवरहं देवहं सिरु पुजिअइ महएवह पुणु लिंगु । बलिआ जं जि प्रतिष्टइं तं जणु मन्नइ चंगु ॥ १२६ ॥ स्मित्वा दध्यौ च भूपालो हास्यं सत्यसमं ह्यदः । पृच्छाम्यपरमप्यस्मिन्नेतदुत्तरसंस्पृहः॥ १२७ ॥ बहिभृङ्गिरिटेर्मूर्ति दृष्ट्वा प्राह च कौतुकात् । एष किं दुर्बलो जल्प' ! सिद्धसारस्वतोऽसि भोः ! ॥ १२८ ॥ अथाह धनपालोऽपि सत्योक्तो भवति क्षणः । अस्तु वा सत्यकथने को दोषो नस्ततः शृणु ॥ १२९ ॥ तथा हिदिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना भस्माप्यस्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् । ' इत्यन्योऽन्यविरुद्धचेष्टितमहो पश्यन्निजस्वामिनं . भृङ्गी शुष्कशिरावनद्धमधिकं धत्तेऽस्थिशेषं वपुः॥१३०॥ याज्ञवल्क्यस्मृति व्यासो बहिः पार्षदमण्डले । तारं व्याख्याति भूपश्च तत्र शुश्रूषुरासिवान् ॥ १३१ ॥ व्यावृत्य स्थितमद्राक्षीद् वयस्यं च ततोऽवदत् । श्रुतिस्मृतिषु तेऽवज्ञाऽवहितो न शृणोषि यत् ॥ १३२ ॥ सोऽजल्पन्नावगच्छामि तदर्थं व्यस्तलक्षणम् । प्रत्यक्षेण विरुद्धं हि शृणुयात् को मतिभ्रमी ॥ १३३ ।। कथमस्पर्शोऽमेध्यभुजां गवामघहरो वन्द्या विसञ्ज्ञा द्रुमाः वर्गच्छागवधाद्धिनोति च पितृन् विप्रोपभुक्ताशनम् । आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः ___ स्फीतं फल्गु च वल्गु च श्रुतिगिरां" को वेत्ति लीलायितम् ॥ १३४ ॥ अथ निष्पद्यमाने च यज्ञे तत्र महापशोः । बद्धस्य हन्तुमश्रौषीद् दीनारावं महीपतिः ॥ १३५ ॥ एष' किं जल्पतीत्युक्ते कविचक्री ततोऽवदत् । भाषामेषां विजानामि तत्सत्यं शृणु तद्वचः ॥ १३६॥ तथा हिअर्काहितदलोच्छेदी सत्त्वोल्लासतनुस्थितिः । नाम्ना गुणैश्च विष्णुयः स कथं वध्यतामजः ॥१३७॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया सन्तुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । वर्ग यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो । यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ॥१३८ ॥ श्रीभोजः कुपितस्तस्यापसव्यवचनक्रमैः । ध्यावमुं हनिष्यामि विब्रुवन्तं द्विजब्रुवम् ॥ १३९ ॥ साक्षादस्य हतौ किं चापवादः परमो भवेत् । रहः कुत्रापि वेलायां वध्योऽसावेष संश्रवः ॥ १४॥ 20 25 1 N क्षमः। 2 N जल्पि । 3 N श्रुतिगिय 1.4 N अथ । 5 N मद्वचः । 6 N संश्रयः ।

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588