Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 489
________________ 472 10 १२८ प्रभावकचरिते प्रासुकाहारभोजी च स चतुर्विधपौषधी । पुरबाटे श्मशानादौ कायोत्सर्ग निशि व्यधात् ॥ ३१ ॥ दिव्यमानुषतरश्चोपसर्गेषु स सासहिः । तप्यमानस्तपस्तीव्रमभवत् तीर्थसन्निभः॥ ३२ ॥ निजक्रियानुमानेन गुरोरुत्कण्ठितः सदा । एकचित्तो महावीरपादान् ध्यायत्यमन्दधीः ॥ ३३ ॥ ६२. प्रदोषसमयेऽन्येयुः प्रतिमार्थ बहिर्मुवि । गच्छन् दूरात् समायान्तं' मायान्तं जङ्गमं शमम् ॥ ३४॥ चारित्रमिव मूर्तिस्थं मथुरायाः समागतम् । स वर्षशतदेशीयमपश्यद् विमलं गणिम् ।। ३५ ।। क्षितिपीठलुठन्मूर्द्धा सर्वाभिगमपूर्वकम् । बन्दे नन्दितस्तेन धर्मलाभाशिषा च सः ॥ ३६ ॥ अकाले नगराद्वाह्ये धर्मशील! क गम्यते । इत्युक्ते प्रान्तभूमीषु व्युत्सर्गायेति सोऽवदत् ॥ ३७ ।। गणिः प्राहातिथिस्तेऽहमङ्गविद्योपदेशतः । मिलित्वा ते स्वकालाय यामि शत्रुञ्जये गिरौ ॥ ३८ ॥ वीरोऽवदथ श्रेयो दिनं मे यद्भवादृशाः। प्रसादमसमं कृत्वोत्कण्ठन्ते किल मादृशाम् ॥ ३९ ॥ निशां सफलयाम्यद्य तत्पूज्यवरिवस्यया । चिन्तामणिं करप्राप्तं कः कुण्ठोऽप्यवमन्यते ॥ ४०॥ इत्युक्त्वा दर्शयन् स्वीयोपाश्रयं तस्य सद्गुरोः । शुश्रुषां च स्वयं चक्रे देहविश्रामणादिकाम् ॥ ४१ ॥ ततश्चाह मुनीशोऽङ्गविद्यां त्वमशठः पठ । प्रभावकः श्रुतज्ञानाद् भवितासि मते यथा ॥ ४२ ॥ वीरः प्राह गृहस्थानां कथं सिद्धान्तवाचना । नाधीतं पुनरायाति वृद्धत्वाद् विदधे किमु ॥ ४३ ॥ अथाह गुरुरध्वन्यो भवान्तरगतावहम् । अङ्गविद्या महाविद्या तवायाता स्वयंवरा ॥ ४४ ॥ 15 तदर्थ ज्ञापयिष्यामि शीघ्रं तत्पुस्तकं पुनः । थारापद्रपुरे श्रीमान्नाभेयस्य जिनेशितुः ॥ ४५ ॥ चैत्यस्य शुकनासेऽस्ति तं गृहीत्वा च वाचयेः। इत्युक्त्वाऽदात् परिव्रज्यां गुरुवीरस्य सादरम् ।। ४६ ॥-युग्मम् । दिशन् ग्रन्थस्य तस्यार्थं दिनत्रयमवास्थित । ततो जगाम स श्रीमान् विमलो विमलाचले ॥ ४७ ॥ तत्र श्रीवृषभं नत्वा तदेकध्यानमानसः । संन्यासात् त्रिदिवं प्राप पापमातङ्गकेसरी ॥ ४८ ॥ 20 ततो गुरुनियोगेन वीरस्तत्र पुरे ययौ । स्थाने च तत्समादिष्टे श्राद्धेभ्यः प्राप पुस्तकम् ॥ ४९ ॥ अधीता तेन तत्राङ्गविद्या च गणिविद्यया। तस्याः प्रसादतः सोऽभूदुग्रशक्तिर्महातपाः ॥५०॥ अभूदथ परीवारस्तस्य प्राचीनपुण्यतः । अबुद्धबोधने सैप नियमं चाग्रहीत् तदा ।। ५१ ॥ ६३. विजिहीर्षुर्गणिर्वीरोऽणहिल्लपुरसंमुखम् । आजगाम स्थिरग्रामे विरूपानाथसंश्रिते ।। ५२ ।। स चात्र वलभीनाथापराख्यो व्यन्तराधिपः । रात्रौ देवगृहे सुप्तं हन्ति मर्यं महारुषा ।। ५३ ।।. 25 तद्वोधाय महामातृपीठान्तर्गणिविद्यया । अर्द्धतुर्यकरोन्मानं कुण्डं कृत्वा महोदयः ॥ ५४॥ तत्रस्थैः स निषिद्धोऽपि महाशक्तिभरात् ततः । अस्थादस्थानमीक्षभयानामक्षततः ॥ ५५ ॥ युग्मम् । झझादिवातवद्विन्नान्यवजानन् सुराद्रिवत् । कायोत्सर्गे स्थितः कार्यों निष्प्रकंपो मनस्यपि ॥ ५६ ।। उद्यत्किलिकिलारावैर्भाति बाह्येष्वयं वदन् । आययौ वलभीनाथ आतकं विदधजने ॥ ५७ ॥ व्यकार्षीद्धस्तिनः पूर्व जङ्गमानिव पर्वतान् । तमाश्रितान् सुरेन्द्रेण सह वैरभयादिव ॥ ५८ ॥ तस्य रेखां न लङ्घन्ते मर्यादां सागरा इव । उन्नतावनतैः शुण्डादण्डैरुड्डामरा अपि ॥ ५९॥ ततः प्रसर्पतः सान् सदानैक्षयत्तराम् । दृष्टिनिर्यद्विपज्वालान् भस्मीभूतान्यदेहिनः ॥ ६०॥ तां रेखामनतिक्रम्य स्थितांस्तान् वीक्ष्य निर्जरः । विलक्ष इव दध्यौ स महिमाऽस्य जनातिगः॥६१ ॥ ततो राक्षसरूपाणि भैरवाणि चकार सः । क्षोभाय तस्य नाभूवन् प्रतिकूलानि तान्यपि ।। ६२ ॥ 30 1 B समायातं मायातं; A समायांतमायांतं । 2 N शिवम् । 3 N विमलेऽचले। 4 B N काये ।

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588