Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
477
१६. वादिवेतालशान्तिसूरिचरितम् । १६. वादिवेतालश्रीशान्तिसूरिचरितम् ।
पातु वो वा दि वे ता लः कालो दुर्मप्रवादिनाम् । शान्तिसूरिः प्रभुः श्रीमान् प्रसिद्धः सर्वसिद्धिदः॥१॥
व्याचिख्यासां तदाख्याने दधे तद्भक्तिभावितः । अनूरुः सूरसेवातः किं न व्योमाध्वजाजिकः ॥२॥ ६२. अस्ति श्रीगर्जरो देशः कैलासाद्रिनिभः श्रिया । धनदाधिष्ठितश्चारुमानसामानसङ्गमः ॥ ३॥
अणहिल्लपुरं तत्र नगरं न गरप्रभम् । वचः प्रभु द्विजिह्वानां यत्र सद्वचनामृतैः ॥ ४ ॥ श्रीभीमस्तत्र राजासीद् धृतराष्ट्रभवद्विषन् । सदाप्राप्ता नश्लोको' लोकोत्तरपराक्रमः ॥ ५॥ श्रीचन्द्रगच्छविस्तारिशुक्तिमुक्ताफलस्थितिः । थारापद्र इति ख्यातो गच्छः स्वच्छधियां निधिः ॥६॥ सच्चारित्रश्रियां पात्रं सूरयो गुणभूरयः । श्रीमद्विजयसिंहाख्या विख्याताः सन्ति विष्टपे ॥७॥ श्रीमत्संपकचैत्यस्य प्रत्यासन्नाश्रयस्थिताः । भव्यलोकारविन्दानां बोधं विदधतेऽर्कवत् ॥८॥ तथा
10 ६२. श्रीपत्तनप्रतीचीनो लघुरप्यलघुस्थितिः । उन्नतायुरितिमाम उन्नतायुर्जनस्थितिः ॥ ९ ॥
तत्रास्ति धनदेवाख्यः श्रेष्ठी श्रीमालवंशभूः । अहद्गुरुपद्वन्द्वसेवामधुकरः कृती ॥ १० ॥ धनश्रीरिव मूर्तिस्था धनश्रीस्तस्य गेहिनी । तत्पुत्रो भीमनामाऽभूत् सीमा प्रज्ञाप्रभावताम् ॥ ११ ॥ कम्बुकण्ठच्छत्र'मौलिराजानुभुजविस्तरः । छत्रपद्मध्वजास्तीर्णपाणिपादसरोरुहः॥ १२॥ सर्वलक्षणसंपूर्णः पुण्यनैपुण्यश: । विज्ञातो गुरुभिः सङ्घभारधौरेयतानिधिः॥ १३ ॥
15 अलंचक्रुर्विहारेण प्राममग्राम्यबुद्धयः । तत्ते वितन्द्रविज्ञानविज्ञातशुभसम्भवाः ॥ १४ ॥ श्रीनाभेयं प्रणम्याथ चैये तस्य गृहं ययुः । अर्थयांचक्रिरे भीमं धनदेवसमीपतः ॥ १५ ॥ कृतपुण्योऽस्मि मत्पुत्रश्चेत् पूज्यार्थप्रसाधकः । इत्युक्त्वा प्रददौ पुत्रममुत्रेह च शर्मणे ॥ १६ ॥ एवं तैस्तदनुज्ञातैरदीक्ष्यत शुभे दिने । भीमो मिथ्यादृशां मीम उद्ग्रप्रतिभाबलः ॥ १७ ॥ शान्तिरित्यभिधा तस्य वैधेयस्य व्यधीयत । सकलाः स कलाः प्राप पूर्वसङ्केतिता इव ॥ १८॥ 20 समस्तशास्त्रपाथोधिपारदृश्वाऽभवत् क्रमात् । विचिन्त्येति निजे पट्टे प्रभवस्तं न्यवेशयन् ॥ १९ ॥
स्वगच्छभारं विन्यस्य तत्र प्रायोपवेशनात् । प्रेत्यार्थ साधयामासुस्तेऽथ संसृतिसंहृतौ ॥ २० ॥ ६३. अणहिल्लपुरे श्रीमद्भीमभूपालसंसदि । शान्तिसूरिः कवीन्द्रोऽभूद् वादिचक्रीति विश्रुतः॥२१॥
अन्यदाऽवन्तिदेशीयः सिद्ध सारख तः कविः । ख्यातोऽभूद् धनपालाख्यः प्राचेतस इवापरः॥२२॥ स गोरसे यहातीते साधुभिर्जीवदर्शनात् । यैरबोध्यत तत्पूज्यश्रीमहेन्द्रगुरोगिरा ॥ २३ ॥
25 गृहीतदृढसम्यक्त्वः कथां तिलकमञ्जरीम् । कृत्वा व्यजिज्ञपत् पूज्यान क एनां शोधयिष्यति ॥ २४ ॥ विचार्य तैः समादिष्टं सन्ति श्रीशान्तिसूरयः। कथां ते शोधयिष्यन्ति सोऽथ पत्तनमागमत् ॥२५॥ तदा च सूरयः सूरितत्त्वस्मरणतत्पराः । देवतावसरे ध्यानलीना आसन् मठान्तरा ॥ २६ ॥ प्रतीक्ष्याणां प्रतीक्षायामुपयुक्तः कवीश्वरः । नूतनाध्ययनं शिष्यमेकमद्भुतमब्रवीत् ॥ २७ ॥
तथा हिखचरागमने खचरो हृष्टः खचरेणाङ्कितपत्रधरः।
खचरचरं खचरश्चरति खचरमुखि ! खचरं पश्य ॥२८॥ 1N 'र्जुनश्रीको। 2 °कंठच्छन्न । 3 A B विधेयस्य; "विनयस्थस्य' इति D टिप्पणी। 4 N °सूरेः। 5 अन्यदावंघ्रिदेशीयः 16 N मठांतरे ।
30

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588