________________
477
१६. वादिवेतालशान्तिसूरिचरितम् । १६. वादिवेतालश्रीशान्तिसूरिचरितम् ।
पातु वो वा दि वे ता लः कालो दुर्मप्रवादिनाम् । शान्तिसूरिः प्रभुः श्रीमान् प्रसिद्धः सर्वसिद्धिदः॥१॥
व्याचिख्यासां तदाख्याने दधे तद्भक्तिभावितः । अनूरुः सूरसेवातः किं न व्योमाध्वजाजिकः ॥२॥ ६२. अस्ति श्रीगर्जरो देशः कैलासाद्रिनिभः श्रिया । धनदाधिष्ठितश्चारुमानसामानसङ्गमः ॥ ३॥
अणहिल्लपुरं तत्र नगरं न गरप्रभम् । वचः प्रभु द्विजिह्वानां यत्र सद्वचनामृतैः ॥ ४ ॥ श्रीभीमस्तत्र राजासीद् धृतराष्ट्रभवद्विषन् । सदाप्राप्ता नश्लोको' लोकोत्तरपराक्रमः ॥ ५॥ श्रीचन्द्रगच्छविस्तारिशुक्तिमुक्ताफलस्थितिः । थारापद्र इति ख्यातो गच्छः स्वच्छधियां निधिः ॥६॥ सच्चारित्रश्रियां पात्रं सूरयो गुणभूरयः । श्रीमद्विजयसिंहाख्या विख्याताः सन्ति विष्टपे ॥७॥ श्रीमत्संपकचैत्यस्य प्रत्यासन्नाश्रयस्थिताः । भव्यलोकारविन्दानां बोधं विदधतेऽर्कवत् ॥८॥ तथा
10 ६२. श्रीपत्तनप्रतीचीनो लघुरप्यलघुस्थितिः । उन्नतायुरितिमाम उन्नतायुर्जनस्थितिः ॥ ९ ॥
तत्रास्ति धनदेवाख्यः श्रेष्ठी श्रीमालवंशभूः । अहद्गुरुपद्वन्द्वसेवामधुकरः कृती ॥ १० ॥ धनश्रीरिव मूर्तिस्था धनश्रीस्तस्य गेहिनी । तत्पुत्रो भीमनामाऽभूत् सीमा प्रज्ञाप्रभावताम् ॥ ११ ॥ कम्बुकण्ठच्छत्र'मौलिराजानुभुजविस्तरः । छत्रपद्मध्वजास्तीर्णपाणिपादसरोरुहः॥ १२॥ सर्वलक्षणसंपूर्णः पुण्यनैपुण्यश: । विज्ञातो गुरुभिः सङ्घभारधौरेयतानिधिः॥ १३ ॥
15 अलंचक्रुर्विहारेण प्राममग्राम्यबुद्धयः । तत्ते वितन्द्रविज्ञानविज्ञातशुभसम्भवाः ॥ १४ ॥ श्रीनाभेयं प्रणम्याथ चैये तस्य गृहं ययुः । अर्थयांचक्रिरे भीमं धनदेवसमीपतः ॥ १५ ॥ कृतपुण्योऽस्मि मत्पुत्रश्चेत् पूज्यार्थप्रसाधकः । इत्युक्त्वा प्रददौ पुत्रममुत्रेह च शर्मणे ॥ १६ ॥ एवं तैस्तदनुज्ञातैरदीक्ष्यत शुभे दिने । भीमो मिथ्यादृशां मीम उद्ग्रप्रतिभाबलः ॥ १७ ॥ शान्तिरित्यभिधा तस्य वैधेयस्य व्यधीयत । सकलाः स कलाः प्राप पूर्वसङ्केतिता इव ॥ १८॥ 20 समस्तशास्त्रपाथोधिपारदृश्वाऽभवत् क्रमात् । विचिन्त्येति निजे पट्टे प्रभवस्तं न्यवेशयन् ॥ १९ ॥
स्वगच्छभारं विन्यस्य तत्र प्रायोपवेशनात् । प्रेत्यार्थ साधयामासुस्तेऽथ संसृतिसंहृतौ ॥ २० ॥ ६३. अणहिल्लपुरे श्रीमद्भीमभूपालसंसदि । शान्तिसूरिः कवीन्द्रोऽभूद् वादिचक्रीति विश्रुतः॥२१॥
अन्यदाऽवन्तिदेशीयः सिद्ध सारख तः कविः । ख्यातोऽभूद् धनपालाख्यः प्राचेतस इवापरः॥२२॥ स गोरसे यहातीते साधुभिर्जीवदर्शनात् । यैरबोध्यत तत्पूज्यश्रीमहेन्द्रगुरोगिरा ॥ २३ ॥
25 गृहीतदृढसम्यक्त्वः कथां तिलकमञ्जरीम् । कृत्वा व्यजिज्ञपत् पूज्यान क एनां शोधयिष्यति ॥ २४ ॥ विचार्य तैः समादिष्टं सन्ति श्रीशान्तिसूरयः। कथां ते शोधयिष्यन्ति सोऽथ पत्तनमागमत् ॥२५॥ तदा च सूरयः सूरितत्त्वस्मरणतत्पराः । देवतावसरे ध्यानलीना आसन् मठान्तरा ॥ २६ ॥ प्रतीक्ष्याणां प्रतीक्षायामुपयुक्तः कवीश्वरः । नूतनाध्ययनं शिष्यमेकमद्भुतमब्रवीत् ॥ २७ ॥
तथा हिखचरागमने खचरो हृष्टः खचरेणाङ्कितपत्रधरः।
खचरचरं खचरश्चरति खचरमुखि ! खचरं पश्य ॥२८॥ 1N 'र्जुनश्रीको। 2 °कंठच्छन्न । 3 A B विधेयस्य; "विनयस्थस्य' इति D टिप्पणी। 4 N °सूरेः। 5 अन्यदावंघ्रिदेशीयः 16 N मठांतरे ।
30