________________
478
10
प्रभावकचरिते इदं व्याख्याहि चेद् वेत्सि लघु' पण्डितमण्डनः । इत्याकर्ण्य स च व्याख्यादिदं वृत्तमकृच्छूतः ॥ २९॥ श्रुत्वेति 'स कविस्वामी प्राह हृष्ट इदं कियत् । श्रीशान्त्याचार्यहस्तस्य प्रभावो बहुरीक्ष्यते ॥ ३०॥ उपन्यासं प्रतिष्ठायास्तत्र सर्वज्ञ-जीवयोः । ऊर्जस्विर्जिपर्जन्यध्वनिना विदधेऽथ सः॥३१॥ सिंहासनमलंचक्रे गुरुभिस्तावदाशु तैः । अपरो मातृकापाठोचितशिष्यस्तथौच्यत ।। ३२ ॥ इदानी किं कृतं वत्स! स्तम्भावष्टम्भिना त्वया । स प्राहानेन यत्प्रोक्तं तत्सर्वमवधारितम् ॥ ३३ ॥ वदेति प्रभुभिः प्रोक्ते निस्वानध्वानधीरगीः । उज्जग्राहातिकुमाहव्यूहसंहरणाग्रहः ॥ ३४ ॥ श्रुत्वेति धनपालोऽपि चमत्कारातिपूरितः। उवाच भारती किं नु प्राप्ता बालर्पिरूपतः॥ ३५॥ प्रेषयध्वं मया सार्धममुमेव धियां निधिम् । गुरुसन्देहसन्दोहशैलदम्भोलिविभ्रमम् ॥ ३६॥ अथ ते सूरयः प्रोचुः कालोऽस्य पठितुं ततः । क्लिष्टप्रमाणशास्त्राणि परग्रन्थेष्वधीतिनः ॥ ३७॥ पात्रं चेच्छास्त्रपाथोघेर्वादिकल्लोलितं भवेत् । इत्याशा नस्ततो नायमध्यायाद् व्यतिरिच्यते ॥ ३८ ॥ सिद्धसारस्वतो विद्वानथोचे प्रभुभिर्बुवम् । देशः शृङ्गारणीयोऽयं मालवः स्वक्रमाम्बुजैः ॥ ३९ ॥
इत्याकर्ण्य प्रभुः प्रोचे चेन्निर्बन्धोऽयमत्र वः । आप्रष्टव्यस्तदा सङ्घः प्रधानाचार्यसङ्गतः ॥ ४० ॥ ६४. ततस्तदनुमत्या तेऽवन्तिदेशे व्यजीहरन् । वृताः' श्रीभीमभूपालप्रधानैः सपरिच्छदैः ॥ ४१॥
पथि सञ्चरतां तेषां निशि सङ्गत्य भारती । आदेशं प्रददे वाचा प्रसादातिशयस्पृशा ॥४२॥ . . स्व-खदर्शननिष्णाता ऊचे हस्ते त्वया कृते । चतुरङ्गसभाध्यक्षं विद्रविष्यन्ति वादिनः ॥ ४३ ॥ सक्रोशं योजनं धारानगरीतः समागमत् । तस्य तत्र गतस्य श्रीभोजो हर्षेण संमुखः ।। ४४॥ एकैकवादिविजये पणं संविदधे तदा । मदीया वादिनः केन जय्या इत्यभिसन्धितः॥४५॥ लक्षं लक्षं प्रदास्यामि विजये वादिनं प्रति । गूर्जरस्य बलं वीक्ष्यं श्वेतभिक्षोर्मया ध्रुवम् ॥४६॥-युग्मम्। विश्वदर्शनवादीन्द्रान् स राज्ञः पर्षदि स्थितः । जिग्ये चतुरशीतिं च स्वस्वाभ्युपगमस्थितान् ॥४७॥ अजैषीदूर्ध्वहस्तेन प्रत्येकं प्रतिवासरम् । अनायासादसौ सारवक्ता न्यायैकनिष्ठधीः ।। ४८ ॥ लक्षांस्तत्संख्यया दत्त्वा द्रव्यस्याथ महीपतिः । तत आह्वास्त तत्कालं सिद्धसारस्वतं कविम् ॥४९॥ ततोऽनुययुस्ते तं स भीतो द्रव्यव्ययादतः। पंचकोटिव्ययप्राप्तो वादिपंचशतीजये ॥५०॥ किं नामामुष्य जैनधनपालस्ततोऽब्रवीत् । शान्तिरित्यभिधा सूरेरस्य श्रुत्वेति' भूपतिः॥५१॥ शान्तिनाम्ना प्रसिद्धोऽस्ति वे तालो वा दिनां पुनः । ततो वादं निषेध्यासौ सम्मान्यातः प्रहीयते॥५२॥ त(त्व ?)त्कथाशोधकत्वेन नामुमत्र विसूत्रये । अन्यथा मत्सभां जित्वा को यात्यक्षतविग्रहः ॥ ५३ ॥ स्युः पञ्चदश लक्षेण सहस्रा गूर्जरावनेः । एवमङ्केऽथ तज्जज्ञे लक्षद्वादशकं ततः ॥ ५४॥ तथा षष्टिसहस्राश्च मया दत्तास्ततोऽधुना । कथा शोधयितव्याऽऽशु धनपालधियांनिधेः ॥ ५५ ॥ पर्यालोच्येति तेनाथ स्थापिताः शान्तिसुरयः । लक्षादशभिस्तत्र देशे चैत्यान्यचीकरत् ॥५६॥ अवशिष्टास्तथाषष्टिः सहस्रा भूपदत्ततः । थारापद्राभिधद्रङ्गे प्रहिताः प्रभुभिस्तदा ॥ ५७ ॥ तत्रस्थादिप्रभोश्चैये मूलनायकवामतः । तैर्देवकुलिकाऽकारि सशालश्च रथो महान् ॥ ५८॥ कथा च धनपालस्य तैरशोध्यत निस्तुषम् । वा दि वेताल विरुदं तदैषां प्रददे नृपः ॥ ५९॥ कवीश्वरानुयाताश्च गूर्जरेशधरावधिः । प्रत्यावृत्याथ ते प्रापुः पत्तनं श्रीनिकेतनम् ॥ ६ ॥
30
1N तत्तु। 2N श्रुतेति। 3N च। 4N°पाथोधिः। 5N °पृष्टव्यः सदा। 6N हृताः। 7N शुद्धति । 8N देवो। 90 °चतुःषष्टिः। 10 BN वादिवेतालबिरुदं सूरीणां प्रददे नृपः ।