________________
479
१६. वादिवेतालशान्तिसूरिचरितम् ।
१३५
६५. अग्रे च तत्र वास्तव्यजिनदेवस्य धीमतः । श्रेष्ठिनस्तनयः पद्मनामा दष्टो महाहिना ॥ ६१ ॥
मात्रिकैः सर्वपक्षीयैर्मश्रौषधविजृम्भितैः । अत्यर्थं प्रतिकारेषु कृतेष्वपि न सज्जितः ॥ ६२ ॥ तत उत्पाट्य गर्तायां निक्षिप्तः स्वजनैः सह । सर्पदृष्टव्यवस्थेयं पुनरुज्जीवनाशया॥६३ ॥ इति विज्ञापिते शिष्यैर्जिनदेवगृहेऽगमन् । सम्बोधनार्थमाचख्युरथ ते प्रभवस्तदा ॥ ६४ ॥ दष्टं दर्शयतास्माकं प्रकाश्य क्षितिमध्यतः । जिनदेवस्तदाकर्ण्य श्मशाने तैः समं ययौ ॥६५॥ 5 भुवमुत्खाय तस्मिंश्च दर्शिते गुरवोऽमृतम् । तत्त्वं स्मृत्वाऽस्पृशन देहं दष्टश्चासौ समुत्थितः ॥ ६६ ॥ गुरुपादौ नमस्कृत्य पद्मः पद्मनिभाननः । प्राहाहं गुरवः सखजनाः कथमिहागमन् ॥ ६ ॥ प्राग्वृत्ते कथिते सद्यो जिनदेवेन हर्षतः' । उत्सवाद् गुरुभिः साधं स खं निलयमागमत् ॥ ६८॥
तत्पित्राभ्यर्चिताः पूज्या निजमाश्रममाययुः । गुरुर्वेश्मागतश्योपकर्ता प्राप्येत केन सः॥६९॥ ६६. अथ प्रमाणशास्त्राणि शिष्यान् द्वात्रिंशतं तदा । अध्यापयन्ति श्रीशान्तिसूरयश्चैत्य संस्थिताः॥७०॥10
सूरिः श्रीमुनिचन्द्राख्यः श्रीनड्डलपुरादगात् । अणहिल्लपुरे चैत्यपरिपाटीविधित्सया ॥ ७१ ॥ संपत्संपत्तिरम्यश्रीश्रीसंपकजिनालये । नत्वा श्रीवृषभं सूरिवृषभं प्राणमत् ततः ॥ ७२ ॥ प्रमेया दुःपरिच्छेद्या बौद्धतर्कसमुद्भवाः । तेनावधारिताः सर्वेऽन्यप्रज्ञानवगाहिताः ॥ ७३ ॥ अपुस्तकः स ऊर्ध्वस्थो दिनान् ‘पञ्चदशाऽशृणोत् । तत्रागस तदध्यायध्यानधीरमनास्तदा ॥ ७४ ॥ बहुशः कथ्यमानेऽपि प्रमेये दुर्घटेऽन्यदा । छात्रेष्वनधियच्छत्सु पूज्या निर्वेदमागमन् ॥ ७५॥ 15 भसिते हुतमित्युक्त्वा गुरवोऽत्र निःशश्वसुः । तदा श्रीमुनिचन्द्राख्यः सूरिः पूज्यान व्यजिज्ञपत् ॥७६॥ सपुस्तकाः पाठका ये प्रष्ठप्रज्ञाबलोन्नताः' । किं वदन्ति त एवात्र पुरा गुरुपुरस्कृताः ॥ ७७ ॥ अपरो बहिरायातः सर्वथानुपलक्षितः । सोऽपि किं लभते वक्तुं नवेत्यादिशत प्रभो! ॥ ७८ ॥ श्रुत्वेति हृञ्चमत्कारि तद्वचः प्रभवोऽवदन् । प्रज्ञायां पक्षपातो नः शिष्याणां नान्यहेतुषु ॥ ७९ ॥ इतोऽद्धि षोडशेऽतीते यद् व्याख्यातं सुदुर्घटम् । अस्माभिस्तदभिप्रायादद्योक्तं सुविवेचनम् ॥ ८० ॥ 20 निशमय्येत्यसौ प्राज्ञस्तदधीतदिनावधिः । सर्वेष्वहस्सु यच्चोक्तं तद्वक्तव्यं यथातथम् ॥ ८१ ॥ सद्यश्च तैर्यदाख्यातं परप्राज्ञैः सुदुःश्रवम् । सर्वानुवादसंवादमवादीद् विशदं ततः ॥ ८२ ॥ श्रीशान्तिसूरिभिस्तोषपोषतः परिषस्वजे । प्रोचे च संनिवेश्याङ्के रत्नं रेणुवृतं भवान् ॥ ८३ ॥ वत्स! प्रमाणशास्त्राणि पठाशठमतिर्मम । पार्श्वे नश्वरदेहस्य लाभमत्र गृहाण भोः!॥ ८४ ॥ पुनर्व्यज्ञपयत्" सूरिमुनिचन्द्रः" प्रभो! कथम् । अध्येयं स्थानकाभावे दुष्प्रापं स्थानमत्र यत् ॥ ८५ ॥25 ततस्ते टंकशालायाः पश्चाद्भागे समार्पयन् । आश्रयार्थं गृहं चारु श्राद्धपााद् विदूषणम्" ।। ८६ ।। षड्दर्शनप्रमाणानां शास्त्राण्यक्लेशतोऽथ सः । अध्यैष्ट ज्ञापक-ज्ञात्रोर्योगो दुर्लभ ईदृशः ॥ ८७ ॥ ततः सुविहितानां हि साधूनामाश्रयाः पुरे । बभूवुरत्र संवित्या" सर्वसङ्घचरित्रिणाम् ॥ ८८ ॥ उत्तराध्य य न ग्रंथ टी का श्रीशांतिसूरिभिः । विदधे वादिनागेन्द्रसन्नागदमनीसमा" ॥ ८९॥ शिष्येण मुनिचन्द्रस्य सूरेः श्रीदेवसूरिणा । तन्मध्यत उपन्यस्तस्त्रीनिर्वाणबलादिह ॥ ९० ॥ 30 पुरः श्रीसिद्धराजस्य जितो वादे दिगंबरः । तदीयवचसा निश्रा" विद्वदुःसाधसाधिका" ॥ ९१ ॥
1N °व्यवस्थायां। 20 जीवनाशयः। 3 N हर्षितः। 4 N भ्यर्थिताः। 50 दिनानां च दशा। 6 N भस्मनि । 7N'प्रज्ञावतोचताः। 8N तदनूद्य । 90 रनरेणु। 10 N व्यजिज्ञपत्; A विज्ञपयत् । 11 N चन्द्रप्रभो। 12 N 'विभूषणम् । 13 N B संवृत्या । 14 N°दमनी हि सा। 15 N मिश्रा । 16 A °साधका ।