Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
460
प्रभावकचरिते ताभ्यामभ्युपयाते च व्यवहारेऽथ पण्डितैः । उभौ तत्र प्रतिस्थाते राजमत्त्यैः सहाहितौ ॥ १११ ॥ तावल्पेनापि कालेन प्रयाणैरविखण्डितैः । आसेदाते पुरं ब्राह्मीब्रह्माद्भुतपवित्रितम् ॥ ११२ ॥ आराधयांबभूवाते तपसा दुष्करेण तौ । तुष्टा देवी परीक्षार्थ तौ पृथक्कय दूरतः ॥ ११३ ।।
समस्यापदमप्राक्षीत् तूर्णमापूरि तेन च । अपरेणापि संपूर्णा तथैवाक्षरपंक्तिका ॥ ११४ ॥ 5 विलम्बित-दुतभेदतया काष्टार्द्धमानतः । जितं बाणेन शीघ्रत्वाद् विलम्बाच्च जितः परः ॥ ११५॥
___तथा हिदामोदरकराघातविह्वलीकृतचेतसा।
दृष्टं चाणूरमल्लेन शतचन्द्रं नभस्तलम् ॥ ११६॥ इति गीनिर्णयं लब्ध्वा प्रधानैः सहितौ कवी । निजं नगरमायातौ तस्थतुर्भूमिपाग्रतः ॥ ११७ ॥ 10
मयूरश्च निजग्रन्थपुस्तकानि नृपाङ्गणे । आनीयाज्वालयत् खेदात् तानि जातानि भस्मसात् ॥ ११८ ।। भस्मापि यावदुड्डीनं श्रीसूर्यशतपुस्तकम् । तावत्प्रत्यप्रसूर्याशुप्रकटाक्षरमस्ति च ॥ ११९ ॥
ततो राज्ञा प्रभावोऽस्य गौरवेण प्रकाशितः उभयोर्विदुषोर्मानं साम्ये स समभावयत॥ १२०॥ ६५. तो भूपालः स्तुवन्नित्यममात्वं चान्यदा जगौ । प्रत्यक्षोऽतिशयो भूमिदेवानामेव दृश्यते ॥ १२१ ॥
कुत्रापि दर्शनेऽन्यस्मिन् कथमस्ति प्रजल्पत । प्राह मत्री यदि स्वामी शृणोति प्रोच्यते ततः ॥ १२२ ॥ 15 जैनः श्वेताम्बराचार्यों मानतुङ्गाभिधः सुधी। महाप्रभावसंपन्नो विद्यते तावके पुरे ॥ १२३ ॥
चेत् कुतूहलमत्रास्ति तदाहूयत तं गुरुम् । चित्त वो यादृशं कार्य तादृशं पूर्यते तथा ॥ १२४ ॥ इत्याकर्ण्य नृपः प्राह तं सत्पात्रं समानय । सन्मानपूर्वमेतेषां निस्पृहाणां नृपः कियान ॥ १२५ ॥ तत्र गत्वा पुरो मन्त्री गुरूनानम्य चावदत् । आह्वाययति वात्सल्याद्भपः पादोऽवधार्यताम् ॥ १२६ ॥
गुरुराह महामात्य ! राज्ञा नः किं प्रयोजनम् । निरीहाणामियं भूमिर्नहि प्रेत्यभवार्थिनाम् ॥ १२७ ॥ 20 मन्त्रिणोचे प्रभो ! श्रेष्ठा भावनातः प्रभावना । प्रभाव्यं शासनं पूज्यैस्तद्राज्ञो रङ्गतो भवेत् ॥ १२८ ॥
इति निर्बन्धतस्तस्य श्रीमानतुङ्गसूरयः । राजसौधं समाजग्मुरभ्युत्तस्थौ च भूपतिः ॥ १२९॥ धर्मलाभाशिषं दत्त्वा निविष्टा उचितासने । नृपः प्राह द्विजन्मानः कीदृक् सातिशयाः क्षितौ ॥ १३०॥ एकेन सूर्यमाराध्य स्वाङ्गाद् रोगो वियोजितः । अपरश्चण्डिकासेवावशाल्लेभे करक्रमौ ॥ १३१ ॥ भवतामपि शक्तिश्चेत् काप्यस्ति यतिनायकाः । तदा कंचिच्चमत्कारं पूज्या दर्शयताधुना ।। १३२ ॥ इत्याकाथ ते प्राहुन गृहस्था वयं नृप! । धनधान्यगृहक्षेत्रकलत्रापत्यहेतवे ॥ १३३ ॥ राजरञ्जनविद्याप्तिलोकाक्षेपादिकाः क्रियाः । यद् विदध्मः परं कार्यः शासनोत्कर्ष एव नः ॥ १३४॥ इत्युक्ते प्राह भूपालो निगडैरेष यव्यताम् । आपादमस्तकं ध्वान्ते निवेश्य प्रावदन्निति ॥ १३५ ॥ ततोऽपवरके राजपुरुषैः परुषैस्तदा । निगडैश्च चतुश्चत्वारिंशत्संख्यैरयोमयैः ॥ १३६ ॥ नियत्रितः समुत्पाट्य' लोयन्त्रसमो गुरुः । न्यवेश्यताथ तद्वाराररी च पिहितौ ततः॥१३७॥-युग्मम् । अतिजीर्ण सनाराचं तालकं प्रददुस्ततः । सूचिभेद्यतमस्काण्डः स पातालनिभो बभौ ॥ १३८ ।। वृत्तं भक्ता म र इति प्राच्यं प्राहैकमानसः । त्रादकृत्य निगडं तत्र त्रुटित्वापे(पै)ति तत्क्षणात् ॥१३९।। प्राक्संख्यया च वृत्तेपु भणितेषु द्रुतं ततः । श्रीमानतुङ्गसूरिश्च मुत्कलो मुत्कलोऽभवत् ॥ १४० ॥ स्वयमुद्घटिते द्वारयत्रे संयमसंयतः । सदानुच्छृखलः श्रीमानुच्छृखलवपुर्बभौ ॥ १४१ ।। अन्तःसंसदमागत्य धर्मलाभं नृपं ददौ । प्रातः पूर्वाचलानिर्यभास्वानिव महाद्युतिः ॥ १४ ॥
.
1A सहाहती। 2 A यतः। 3 B D°पुस्तकानि च प्रांगणे। 4 A ज्वालयन् । 5A B D तव । 6A महाप्राज्ञ । 7 A समुद्धाट्य । 8 B°नाराचजालकं । 90 प्रख्यं ।

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588