________________
5
10
15
20
25
प्रभावकचरिते
इत्याचार्य कथास्मेरो नृपतिः प्रेष्य मानुषान् । जटा आनाययत्, तत्र गत्वाऽऽनीताश्च तास्ततः ॥ ६३२ ॥ मुनीन्द्रोऽयं महाज्ञानी कलावपि कलानिधिः । भूपालः कृतपुण्योऽसौ यस्येदृग्गुरुरद्भुतः ।। ६३३ ।। पार्षद्या धूतमूर्द्धानस्तद्वृत्तोल्लास संशिनः । पर्युपास्तिं दधुः सूरिपादान्तभ्रान्तमौलयः ॥ ६३४ ॥
१९.
अन्यदा सौधमूर्द्धस्थो नृपः कुत्रापि वेश्मनि । कलहान्तरितां रामां भिक्षायै गृहमागतम् ॥ ६३५ ॥ जैनभिक्षं परब्रह्मध्यानैकाग्रहसंग्रहम् । वृषस्यन्तीमवज्ञातां तेन निर्गच्छता गृहात् ॥ ६३६ ॥ बाढं कपाटमाश्लिष्य प्रहारेऽह्नेः समुद्यते । नूपुरं यतिपादाब्जप्रविष्टं' कौतुकादिव ।। ६३७ ॥ पश्यन्तीमथ सोत्प्रासां निर्लज्जां कामदामनीम् । गणयत्येष नेत्येवं वदन्तीं च तदैक्षत' ॥ ६३८ ॥ - चतुर्भिः कलापकम् । प्राकृतस्याथ' वृत्तस्य पादमेकमुवाच सः । गुरोरये ततोऽवादीत् 'स्रागेव पदत्रयम् ॥ ६३९ ॥
तच्च
१०६
450
कवाडमासज्ज वरंगणाएं अन्भत्थिओ जुत्र्वणमत्तियाए ।
अमन्निए मुक्कपय पहारे सनेउरो पव्वइयस्स पाओ ॥ ६४० ॥
युवा भिक्षाचरोऽन्येद्युः 'प्रोषितप्रेयसीगृहे । दृष्टः प्रविष्टो भिक्षायै राज्ञा सौधाप्रचारिणा ।। ६४१ ॥ आनीयान्नभृतां दमूर्द्धाऽस्थात् सा तदास्यदृक् । सोऽपि तन्नाभिसौन्दर्यासक्तनेत्रस्तथा स्थितः ॥ ६४२ ॥ एकचित्ततया दानग्रहणा' स्मरणात् तदा । * नृपस्तयोरेकदृशोर्ध्यानं पश्यन् जगौ स्मितः ॥ ६४३ ॥
तद्यथा
भिक्art पिच्छइ नाहिमंडलं सा वि तस्स मुहकमलं ।
श्री भट्टराकर्ण्य नृपात्रे वाक्यमब्रवीत् । किं गण्यानीदृशान्यस्य पयोधेरिव बुदबुदाः ॥ ६४४ ॥ दुहं पिकवालं चयं च काया विलुंपंति ॥ ६४५ ।।
६ २०.
श्रुत्वेति भूपतिस्तुष्टः प्राह कल्याणधीनिधिम् । विना मन्मित्रमेते कः पूरयेन्मन्मथेक्षितम् ॥ ६४६ ॥ इत्येवं सत्यसौहार्द मार्दवार्द्दनभीतिभूः । गुरुवक्राम्बुजे नित्यं भृशं भृङ्गीतुलां व्यधात् ॥ ६४७ ॥ एकदा समगादेकच्छेको विश्वकलाश्रयः । चित्रकृच्चित्रकृच्चित्रकर्म्मकर्म्मणि कर्मठः ॥ ६४८ ॥ पूर्वमालिखितं सम्यक् ततः कर्पटवारितम् । रेखितं रङ्गिवर्णैघपूर्णक्षणमथ स्फुटम् ॥ ६४९ ॥ अलक्ष्यमपि” मा चित्रभङ्गे जीववधो" ध्रुवः । इति सत्यापयन् " वाचं सजीवकलया स्वया (?) ।।६५० ।। स त्रयोदशभिर्भागैर्भूपरूपं विधाय तत् । चित्रचूडामणिं राज्ञो दर्शयन् विकटे पटे ॥ त्रिभिर्विशेषकम् । राजा सुहृद्गुणग्रामरामणीयकलम्पटः । अनास्थया समीक्ष्यास्य ददौ नोत्तरमप्यसौ ।। ६५२ ॥ एवं त्रिर्विहिते रूपे यदा नोत्तरमाप सः । अवोचत् प्रेक्षकानन्यान् निर्वेदादितिदीनगीः ।। ६५३ ॥
1 N प्रतिष्ठं । 2 A तदैक्ष्यते; B तदैक्ष्यत । 3 N प्राकृकृतस्याद्य । 4 A च। 5N प्रागेव । 6 N प्रेषितः । 7 A ° प्रहण स्मरणा ।
* N पुस्तके " नृपस्तयोरेकदृशोर्थ्याने दृष्टेऽथवायसैः ॥
विकीर्णे सकलेऽप्यन्ने विस्मयस्मेरलोचनः । गाथार्द्धमूचिवांस्तत्र यथा दृष्टार्थवाचकम् ॥
ध्यानं पश्यन् जगौ स्मिताः-" एतादृशः पाठविशेषोऽत्र दृश्यते ।
8 N सभ्यतः; A सम्यक् तव । 9 N रेखिनं । 10 A अलक्ष्यमति मां; B अलक्ष्म। 11 N वधाद् | 12 A सत्यापयखा ।