Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
451
११. बप्पभट्टिसूरिचरितम् ।
१०७
10
छिनद्मि स्वौ करौ किं वा ललाटं स्फोटये निजम् । कला यातु क्षयं भाग्यहीनस्य मम किं ब्रुवे ॥ ६५४ ।। बप्पभहिं समीक्षस्वेत्युक्तः कैश्चिद्दयालुभिः । ततोऽसौ गुरवे जैनं बिम्बं कृत्वा करे ददौ ॥ ६५५ ॥ प्राशंसि च ततोऽसौ तैरेष चित्रकलानिधिः । भूपालाग्रेऽथ सोऽप्यस्य टंकलक्षं ददौ मुदा ॥ ६५६ ॥ श्रीवर्द्धमानबिम्बेन भास्वत्पटचतुष्टयम् । व्यधापयधाच्चैकं कन्यकुब्जपुरान्तरा ॥ ६५७ ॥ मथुरायां तथैकं चाणहिल्लपुर एककम् । सतारकपुरे चैकं प्रतिष्ठाप्य न्यधापयत् ॥ ६५८ ॥ 5 श्रीपत्तनान्तरा मोढचैत्यान्तम्लेंच्छभङ्गतः । पूर्वमासीत् तमैक्षन्त तदानीं तत्र धार्मिकाः ॥ ६५९ ॥
द्वापंचाशत् प्रबन्धाश्च कृतास्ता राग णा दयः। श्रीबप्पभहिना शक्षकविसारस्वतोपमाः॥६६०॥ ६२१. अथ राजगिरि दुर्गमन्यदा रुरुधे नृपः । समुद्रसेनभूपालाधिष्ठितं निष्ठितद्विषत् ।। ६६१ ॥
गजाश्वरथपादातपाद पातादिसादितः । शब्दाद्वैतमिव व्योम्नि प्रतितिष्ठत् समुन्नतम् ॥ ६६२ ॥ समग्रमान सामग्रीजापद्व्यग्रपरिग्रहम् । अपि प्रपंचलक्षाभिर्दुग्रहं विग्रहिद्विषाम् ॥ ६६३ ।। भैरवादिमहायत्रयष्टिमुक्ताश्मगोलकैः । बाह्यकुट्टिमकुट्टाकैः कुट्टितादृघटातटम् ॥ ६६४ ॥ अभ्रंलिहदृषद्भित्तिशिरस्थकपिशीर्षकैः । सढिंबैः केशसंचारं रवेस्तारापतेरपि ।। ६६५ ॥ सुरंगा शूकरीमुख्यप्रपंचैरपि विद्विषाम् । पतत्युष्णतैलौघप्लुष्टैर्विफलविक्रमम् ॥ ६६६ ॥-षड्भिः कुलकम् । पप्रच्छ बप्पभहिं च निर्वेदादामभूपतिः । कथं कदा वा ग्राह्योऽयं प्राकारः क्ष्माधरोपमः ॥६६७ ॥ प्रश्नचूडामणेः शास्त्रात् 'सुविचार्याब्रवीदिति । पौत्रस्ते भोजनामाऽमुं ग्रहीष्यति न संशयः ॥ ६६८ ॥ 15 अभिमानादसोढेदं राजा तत्रैव तस्थिवान् । वादशभिर्दुन्दुकस्य सूनोः सुतोऽजनि ॥ ६६९ ॥ स च पर्यकिकान्यस्तः प्रधानैर्जातमात्रकः । आनिन्ये तस्य दम्भोलिरिव शैलच्छिदाविधौ ॥ ६७० ॥ तदृष्टि१र्गशृङ्गाने मुखं बालस्य तन्मुखम् । विधायापात्यतापित्ततैलज्वालाविलासिरुक् ॥६७१ ॥ स कोट्टः कुट्टिताधस्थरणमण्डपमण्डलः । स्फुटट्टालकस्तोमप्रभ्रस्यद्गोपुरादपि ।। ६७२ ।। मृद्यमानमनुष्यत्रीगजाश्वमहिषीगवाम् । आक्रिन्दरवैः शब्दाद्वैतं सर्वत्र पोषयन् ॥ ६७३ ।।
20 निर्घातक्षुण्णसामान्यपर्वतो महतामपि । गिरीणां प्रदद्भीति न्यपतन्नाकिलोकिनः॥६७४॥-त्रिभिर्विशेषकम् । समुद्रसेनभूपोऽपि धर्मद्वाराद् ययौ बहिः । आमनामाथ भूपालः श्रीराजगिरिमाविशत् ॥६७५॥ अधिष्ठाता तु दुर्गस्य यक्षोऽङ्गीकृतवैरतः । आमाधिष्ठायिकैः कृष्टः प्रतोलीस्थो" हि तज्जनम् ॥ ६७६ ॥ इति लोकात् परिज्ञाय राजा तत्रागमत् तदा । तमाह प्राकृतं लोकं मुक्त्वा मामेव घातय ॥ ६७७ ॥ इति साहसवाचा स तुष्टो हिंसाग्रहात् ततः । न्यवर्तत प्रशान्तात्मा सत्संग उपकारकः ॥ ६७८॥ 25 मैत्री च प्रतिपेदे स यथादिष्टकरः प्रभोः । कियन्मे जीवितं मित्र! ज्ञानादृष्ट्वा निवेदय ।। ६७९ ॥ षण्मास्यामवशेषायां कथयिष्यामि तत्र च । इति जल्पन तिरोधत्तावसरे च तद्ब्रवीत् ॥ ६८० ॥ गंगान्तर्मागधे तीर्थे नावाऽवतरतः सतः । मकाराद्यक्षरग्रामोपकण्ठे मृत्युरस्ति ते ॥ ६८१ ।।
निर्यमं जलादृष्ट्वाभिज्ञानं भवता दृढम् । विज्ञेयमुचितं यत्ते तत्प्रेत्यार्थ समाचर ॥ ६८२ ।। ६२२, तीर्थयात्रामसौ मित्रोपदेशादुपचक्रमे । अलसः को हिते स्वस्य नेच्छेत् सद्गतिमात्मनः ॥ ६८३ ॥ 30
प्रयाणैः प्रवणैः पुण्डरीकादि प्राप भूपतिः । युगादिनाथमभ्यर्च्य कृतार्थं स्वममन्यत ॥ ६८४ ॥ ययौ रैवतकाद्रिं च श्रीनेमि हृदि धारयन् । उपत्यकाभुवं प्राप प्राप्तरेखः सुधीषु यः ॥ ६८५ ॥ तीर्थ प्रणन्तुमानेकानेकादश नरेश्वरान् । अपश्यन्नश्यदातको यायुतपरिच्छदान् ॥ ६८६ ॥
1A भूपाला ग्रेपि। 2 N B °द्विषन् । 3A पादापातादि। 4 A प्रतितिष्ठन् । 5 N°प्राज्य। 6A विप्रहद्विषां । 7A °सूकरी । 8A स विचा। 9A °मावसत् । 10 N कृष्टप्रतोलीस्थायिनं जनम् ।

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588