Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 469
________________ प्रभावकचरिते 452 तथैकादशभिः फल्गुवागडम्बरदिगम्बरैः । राक्षसैरिव शाखोटान् कलिनिष्ठेरधिष्ठितान् ॥६८७॥-युग्मम् । स्वीकुर्वाणान्महातीर्थ शैलारोह निषेविनः । असंख्यसैन्यसंख्यायतानाह्वयदिलापतिः ॥ ६८८ ॥ तान् दृष्ट्वा बप्पभहिः श्रीसुहृद्भूपालमब्रवीत् । धर्मकर्मोद्यमे युद्धात् प्राणिनः को जिघांसति ।। ६८९ ॥ वागाहवेन जेष्यामि विद्वत्पाशानिमान नृप!। नखच्छेद्येऽब्जिनीखण्डे कुठारं कः प्रयोजयेत् ॥ ६९०॥ ते जिता वादमुद्रायाममुद्रायासमन्तरा । दीपस्य शलभप्लोष' स्तुतिः संस्तूयते हि का ॥ ६९१ ॥ ततोऽपि तानभ्यमित्रानवादीद् विशदाम्बरः'। निर्जयादपि चेद् यूयं शमिनो न व्रतादपि ॥ ६९२ ॥ असंख्यव्यन्तराधीशचुम्बितांविनखावलिः । अम्बा श्रीनेमिपादाब्जकादम्बा शासनामरी ।। ६९३ ॥ आत्मनोरुभयोः कन्यायुग्मं व्यत्ययतः स्थितम् । देवी तदन्तरा येषामेतां संजल्पयिष्यति ॥ ६९४ ॥ तीर्थं तदीयमेवास्तु यस्याम्बा क्रमतोऽमुतः । समर्पयति तत्किं नु वादेरादीनवास्पदैः ॥६९५।।-विशेषकम् । उभयाभिमतो जज्ञे व्यवहारोऽयमेतयोः । पक्षयोरक्षयोदप्रप्रभावाम्बालये ततः ॥ ६९६ ॥ ततः कुमारिकां तेषां बप्पभट्टिरिहार्पयत् । द्वादशप्रहरान् यावत्तैमत्रैः साधिवासिता ॥ ६९७ ॥ एडमूकेव नाह स्म कथंचिदथ तेऽवदन् । शक्तिश्चेद् यूयमप्यत्र कन्यां जल्पयताद्य नः ॥ ६९८॥ तन्मूर्ट्सि बप्पभटिश्व करं कमलकोमलम् । ददावम्बा च तद्वक्रे स्थिता स्पष्टमुवाच च ॥ ६९९ ।। उजिंतसेलसिहरे दिक्खा-नाणं निसीहिया जस्स । 15 तं धम्मचक्वहि अरिहनेमि नमसामि ॥ ७०० ॥ ततो जयजयध्वानमिश्रो दुन्दुभिरध्वनत् । रोदःकुक्षिभरिः श्वेताम्बरपक्षोन्नतिप्रदः ॥ ७०१ ॥ ततः प्रभृति गाथेयं चैत्यवन्दनमध्यतः । सिद्धस्तवनकद्गाथात्रितयादूर्द्धमादृता ॥ ७०२ ॥ शक्रस्तववदाबालाङ्गनापाठ्याऽत्र मानिता । अष्टापदस्तुतिश्चापि श्रुतवृद्धैः पुरातनैः ॥ ७०३॥ . ततो रैवतकारोहात् समुद्रविजयाङ्गजम् । आनर्चासौ महाभक्त्या मानयन् जन्मनः फलम् ॥ ७०४ ॥ दामोदरहरिं तत्राभ्यागात् पिंडतारके । तथा माधवदेवे च शंखोद्धारे च तं स्थितम् ।।७०५॥ द्वारकायां ततः श्रीमान् कृष्णमूर्ति प्रणम्य च । तत्र दानादि दत्त्वा श्रीसोमेश्वरपुरं ययौ ॥ ७०६ ॥ ततः श्रीसोमनाथस्य हेमपूजापुरस्सरम् । तल्लोकं प्रीणयामास वासवो जीवनैरिव ॥ ७०७॥ पुनः स्खं नगरं प्राप श्रीमानाममहीपतिः । यादृच्छिकं ददौ दानं धर्मस्थानानि च व्यधात् ॥ ७०८ ॥ ६२३. प्राप्ते काले सुतं राज्ये दुन्दुकं स न्यवेशयत् । प्रकृतीः क्षमयामास पूर्वमानन्दिता अपि ॥ ७०९॥ . 26 प्रयाणं दत्तवान् गंगासरित्तीरस्थमागधम् । तीर्थ जिगमिषुर्नावमारूढश्च तदन्तरा ॥ ७१०॥ सूरिणा सह तन्मध्ये दृष्टवान् धूमनिर्गमम् । उपगंगं जनाज्जज्ञे मगटोडानिवेशनम् ॥ ७११ ॥ प्रतीते व्यन्तराख्याते सूरिराहामभूपतिम् । जैनधर्म प्रपद्यस्व प्रान्तेऽपि प्रत्ययोऽस्ति चेत् ॥ ७१२ ॥ राजाह प्रतिपन्नोऽस्मि सर्वज्ञः शरणं मम । देवो गुरुर्ब्रह्मचारी धर्मश्चेत् कृपयोदितः ॥ ७१३ ॥ देवो गुरुश्च धर्मश्च यश्चके व्यावहारिकः । इयद्दिनानि सोऽत्याजि मया त्रिविधशुद्धितः ॥ ७१४॥ मम सौहाईतः पूज्यपादानामपि सांप्रतम् । विधिवद्विग्रहत्याग इह वो नोचिता स्थितिः ॥ ७१५॥ परत्रापि यथा लोके समस्यापूरणादिभिः । कालोऽतिवाह्यते सौख्याम्मिलितैरेव निश्चितम् ॥ ७१६ ॥ श्रुत्वेत्याह प्रभुर्मुग्धवागियं स्वस्वकर्मभिः । कस्कः कां कां गतिं गन्ता बुद्ध्यते को जिनं विना ॥ ७१७ ॥ 20 __ 1A शलभाप्लोषे । 2 N A °विशदांवरः। 3 A निर्ययादपि । 4 A येष्वामेतां । 5 A एकमूकेव। 6 N महाभक्तो। TNA पुरः।

Loading...

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588