Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
437
११. बप्पभट्टिसूरिचरितम् ।
प्रभो ! 'यदूचे वीभत्सरसन्यासवशा तनुः । अशुश्रूषाकदर्याङ्गभृतामेव कुयोषिताम् ॥ ३०६ ॥ वयं निरन्तरावाप्तकर्पूरादिमया इव । वेधसा विहिता अशा दौर्गन्ध्यादिकथास्वपि ॥ ३०७ ॥ ततो नाथेय नाथ ! त्वां सफलीकुरु मामकम् । भोगाभोगं हि भोगेन भोगिन्या भोगिराडिव ॥ ३०८ ॥ ततः प्राक् सिष्मिये सूरिस्तद्वाग्भिर्न विसिष्मिये । उवाच च गिरं धीरां धैर्याधारधुरन्धरः ॥ ३०९ ॥ हैनी पाञ्चालिका रिक्तान्तरालाशुचिपूरिता । बहिश्चन्दनच चदिभूषासुरभिरस्तु किम् ॥ ३१० ॥ मलमूत्रादिपात्रेषु गात्रेषु मृगचक्षुषाम् । रतिं करोति को नाम सुधीर्षचगृहेष्विव ॥ ३११ ॥ चक्षुः संवृणु वक्रवीक्षणपरं वक्षः समाच्छादय
९३
द्धि स्फूर्जदनेक भङ्गिकुटिलं रम्योपचारं वचः । अन्ये ते नवनीतपिण्डसदृशा वश्या' भवन्ति स्त्रियां
मुग्धे ! किं परिखेदितेन वपुषा पाषाणकल्पा वयम् ॥ ३९२ ॥ .इत्याकर्याध्यकर्णेव न बुद्धा प्रत्युत प्रभोः । स्वभावकठिनौ हस्तौ स्वगात्रेऽपत्रपा 'न्यधात् ॥ ३१३ ॥ ताभ्यां च 'सर्गपत्राभ्यामिव सा स्पर्शयेत् ततः । स्मरकुञ्जरकुम्भाभौ मृदुस्पर्शावुरोरुहौ ॥ ३१४ ॥ ततः शृङ्गारशिखरिखादिरांगारभारवत् । 'निर्दम्भशोकदम्भेन पूञ्चकार मुनीश्वरः ॥ ३१५ ॥ किं किमित्युचिषी वक्षोजाग्रात् पाणिं विकृष्य सः । अबाष्पगद्गदाव्यक्तवाचोवाच कथञ्चन ।। ३१६ ॥ अमूल्यातुल्यवात्सल्य वर्द्धितास्मादृशाङ्गिनाम् । गुरूणां स्मारिता अद्य निजाङ्गस्पर्शतस्त्वया ॥ ३१७ ॥ तया" कथमिति प्रश्ने कृते प्राह पुनः प्रभुः । रात्रौ स्वाध्यायकृत्यानन्तरं " विश्रामणां प्रभोः ॥ ३१८ ॥ अहं व्यरचयं" सर्वकालं" सर्वाङ्गसंगिनीम् । कटीं विश्राम्य तत्प्रोथयुगलं च समस्पृशम् ॥ ३१९ ॥ युग्मम् । तदद्य स्मृतिमानीतं वृत्त - मार्दवसाम्यतः । यादृक् तव कुचद्वंद्वं तादृक् तदपि चाभवत् ॥ ३२० ॥ श्रुत्वेति सा परावृत्तरसा भग्नाशतानिधिः । दध्यौ विधूतकामान्ध्या" किं मे कर्मोदयं ययौ ॥ ३२१ ॥ ग्रावा लोहं कथं वज्रं दुर्भिदोऽयं सिताम्बरः । वह्निटंकादिभिर्भेद्यो प्रावा लोहश्च वह्निना ॥ ३२२ ॥ कुवलीकोमलफलक्षोदाद्यैर्वमप्यथ । भिद्येतानन्यसामान्यं काठिन्यं किञ्चिदस्य तु ॥ ३२३ ॥ घृतपिण्डसमास्तेऽन्ये" वह्निकुण्डसमासु ये । महिलासु विलीयन्ते सृष्टिरेवापरस्य तु ॥ ३२४ ॥ वेधायमश्वकावस्य पुरः कर्मोर्मिकिङ्करौ । कम्र्म्माप्यस्माद्” विभेतीव तीव्रब्रह्मव्रतस्पृशः ॥ ३२५ ॥ रसे विरसमाधत्त मत्काममपि भग्नवान् । तिरश्चकार मां यस्तु तेन दैवं हि जीयते ॥ ३२६ ॥ ध्यायन्तीति निदद्रौ सा मुनिद्रोहे गताग्रहा । निद्रा हि विश्वदुःखाप्तौ विश्रामादुपकारिणी ॥ ३२७ ॥ प्रगे जागरिताचार्यं पर्यङ्कासनसंस्थितम् । प्रणम्य प्राह नाहंसुरहं त्वद्विकृतौ कृतीन् ॥ ३२८ ॥ वीतरागः पुरा स्मेरस्मरमुख्यारिजित्वरः । आसीत् त्वद्वृत्ततः सत्यमिदं ख्यातिं ययौ किल ॥ ३२९ ॥ तदापृच्छे प्रसाद्याशु पृष्ठे हस्तं प्रदेहि मे । तव शापेन शक्रोऽपि "भ्रश्यत्यन्यस्य का कथा ॥ ३३० ॥ अथाह गुरुरज्ञानवागेषा ते वयं पुनः । रोषतोषभरातीता" अज्ञाः शापादिगीर्ध्वपि ।। ३३१ ॥ * इति श्रुत्वा ययौ भूपसमीपं वरवर्णिनी । उवाच तद्गुणत्रातक्षण विद्रुतवैकृता ॥ ३३२ ॥ नाथ ! पाथः पतिं बाहुदण्डाभ्यां स तरत्यलम् । भिनन्ति च महाशैलं शिरसा तरसा रसात् पदै"द्वं(?) वह्निमास्कन्देत् सुप्तं सिह बोधयेत् । श्वेत्तभिक्षु तव गुरुं य एनं हि विकारयेत्
T
॥
॥
३३३ ॥ ३३४ ॥
5
10
15
20
25
30
N व्यधात् ।
1 AN प्रभोर्यदूचे। 2 A अन्या । 'प्रार्थये' इवि C टि० | 4 N सुरभि वस्तु । 5A मर्त्या । 7 ' सागपत्र' इति C टि । 8 N नभः । 9A निर्दभः । 10 A C ' तथा ' 11 N कृत्वानंतरं । 12 A व्यचरयं । 13 A सर्वं कालं । 14 A °निधेः । 15 A कामांधा । 16 N समायन्ये। 17 N च । 18 N कर्माप्यस्य । 19 A स्त्रस्यति ; N नश्यति । 20 AB N भराभीता । * A आदर्श नोपलभ्यते श्लोक एषः । 21 N यथेच्छ ।

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588