Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
443
११. बप्पभट्टिमरिचरितम् । इति सुचरितैः ख्यातिं बिभ्रचिरन्तनभूभृतां
कथमसि न मान्धाता 'देवत्रिलोकविजय्यपि ॥ ४६८॥ सन्मानातिशयो राज्ञा विदधे तस्य भूभृतः । गङ्गां गेहागतां को हि पूजयेदलसोऽपि न ॥४६९ ॥ मन्यते कृतकृत्यं स्वं स्वर्गनाथोऽपि वाक्पतिम् । प्राप्य वाक्पतिराजंतु नाधिकोऽद्य किमस्म्यतः॥४७॥ त्यागाद् धर्मस्य माकार्षीर्मनस्यनुशयं सखे ! । यद्गहागतमत्पूजानाधानात् सोऽवमस्थितिः ॥ ४७१॥ 5 तवाधीनमिदं राज्यं विचिन्तं सुखमास्व तत् । श्रीबप्पभद्देर्मम च तृतीयस्त्वं महामते ! ॥४७२ ।। इत्यामराजव्याहारामृतसारपरिप्लुतः । गङ्गोदक इव स्नातः प्रीतिपावित्र्यमाप सः॥ ४७३ ।। सहैवोत्थाय तत्रासौ नृपमित्रेण सूरिणा । उपाश्रयमनुप्राप्यातिष्ठत् परमया मुदा ॥ ४७४ ।। 'गौडवधो 'महुमहविजय'श्चेति तेन च । कृता वाकपतिराजेन द्विशास्त्री कवितानिधिः ॥ ४७५ ॥ बौद्धकारिततद्वेषापोपके धर्मभूपतौ । सर्वत्र गुणिनः पूज्या गुरुरित्याह तत्पुरः ॥ ४७६ ॥
10 वृत्तौ कृतं हैमटंकलक्षं तद्विगुणीकृतम् । नृपेणासौ महासौख्यात् कालं गमयति स्म सः॥४७७||-युग्मम् । ६१६. सभायामन्यदा राजा सुखासीनं गुरुं प्रति । प्राह न त्वत्समो विद्वान् स्वर्गेऽपि किमु भूतले ॥४७८॥
गुरुराह पुराऽभूवन् पूर्व ते जैनशासने । श्रुतज्ञानमहाम्भोधेर्यत्प्रज्ञा पारदृश्वरी ।। ४७९ ॥ शतं सहस्रं लक्षं वा पदानामेकतः पदात् । अधिगच्छन्ति विद्वांसोऽभूवन केऽप्यधिका अपि ॥४८०॥ ऐदंयुगीनकालेऽपि सन्ति प्रज्ञाबलाद्धताः । येषामहं न चाप्नोमि पादरेणुतुलामपि ।। ४८१ ॥
15 अस्मदीयगुरोः शिष्यौ खेटकाधारमंडले । विद्यते नन्नसरिः श्रीगोविंदसूरिरित्यपि ॥ ४८२ ॥ यत्पुरो बठरत्वेन तत्र स्थितिमनिच्छतः । शृङ्गाराय भवत्सख्यं विदेशावस्थितेर्मम ॥ ४८३ ॥ इति वाचा चमत्कारं धारयन्नब्रवीन्नपः । भवद्वचः प्रतीतोऽपि प्रेक्षिष्ये कौतुकं हि तत् ॥ ४८४॥ ततो वेषपरावर्त्तप्राप्तो गूर्जरमंडले । पुरे हस्तिजये जैनमन्दिरस्य समीपतः ।। ४८५ ॥ उपाश्रयस्थितं भव्यकदम्बकनिषेवितम् । राजानमिव सच्छत्रं चामरप्रक्रियान्वितम् ।। ४८६ ॥ 20 सिंहासनस्थितं श्रीमन्ननसूरि समैक्षत । उक्तनहस्तविस्तारसंज्ञयाह किमप्यथ ॥ ४८७ ॥ एतद्विलोक्याचार्योऽपि मध्यमातर्जनीद्वयम् । पुरस्तस्य वितस्तार शृङ्गाकारेण तत्र च ॥ ४८८ ॥ इत्युत्थाय गते तत्र जनैः पृष्टमिदं किमु । ततः प्रापञ्चयत् सूरिः कोऽपि विद्वानसौ पुमान् ॥ ४८९ ॥ पृच्छति स्म यतीनां किं राज्यलीला ततो मया । इत्युत्तरं ददौ शृङ्गे भवतो भूपतेः किमु ॥ ४९० ॥ निविष्टमन्यदा चैत्ये शास्त्रं वात्स्या य ना भिधम् । व्याख्यातं प्रेक्ष्य तं भूपो नमस्कृत्य जिनं ययौ ॥ ४९१ ।। 25 ननाम न गुरुं काम शास्त्र व्याख्यानतः स च । विद्वानेष न चारित्री गुरुरित्थं विकल्पितः ॥ ४९२ ॥ परिज्ञातेऽथ तत्तत्त्वे खेदं दधे स कोविदः । धिग्वैदग्ध्यं हि नो निर्यदपकीर्तिकलङ्कितम् ।। ४९३ ॥ श्रीगोविन्दः शशासैनं खिद्यसे किं वचः शृणु । आमभूपतिरेवायं गुप्तो नापर ईदृशः॥ ४९४ ॥ ततः किंचिद्धर्मशास्त्रं विधायातिरसोज्वलम् । पान्नटस्य कस्यापि बप्पभट्टिप्रभोः पुरः ॥ ४९५ ॥ प्रेषयैतद् यथातथ्यं चाभिनायति तत्पुरः। तत्रापररसावेशं सोऽनुभूय "प्रभोक्षते (?)॥ ४९६॥ 30 तथेति प्रतिपद्याथ कृत्वा तच्च नटोत्तमान् । प्रेषयच्छिक्षितान् सम्यक् "प्रायादामपुरं च सः॥ ४९७ ॥ अमिलद् बप्पभद्देश्च तेन राज्ञोऽध दर्शितः। आदितीर्थकृतो वृत्तमभिनिन्ये स नूतनम् ॥ ४९८ ॥
1A देवत्रि। 2A भूभृता। 3 BN विचिंत्य । 40 गौडबन्धो भद्रमही विजय। 5A कथिताविधिः। 6N अवगति। 7N केथाधि। 8 B भवदचं प्रतीतेऽपि । 9 N यतो। 10 A B विकल्पतः। 11 A प्रभोः पुरः; B प्रभोक्षाते । 12 B प्रापदाम।

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588