Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
5
10
15
१००
20
25
30
प्रभावकचरिते
विहितं सन्धिबन्धेन रसाय नन्नसूरिणा । तत्कथां प्रथयन् नृत्यन्नाह प्राकृतरूपकम् ।। ४९९ ॥ युग्मम् । सुविहु गिरि वेहु वेहावइ ।
श्रीबप्पभट्टिराहेदमर्द्धानं रूपकद्वयम् । नर्मधर्मेण तच्चापि नटो व्यावृत्य तत्पुरे || ५०० ॥ आगत्य तथ्यमाचख्यौ नन्नाचार्यकवेः पुरः । नैतद्गम्यमिदं कार्यमिति संचिन्त्य हर्षतः ।। ५०१ ॥ ततो रूपं परावृत्य स सिद्धगुटिकादिभिः । प्रतस्थे कन्यकुब्जे च सह गोविन्दसूरिणा ।। ५०२ ॥ प्राप्तोऽथ मिलितो बप्पभट्टेः पट्टेश्वरस्य च । राजपर्षदि नृत्यंश्च रसं वीरं वितेनिवान् ॥ ५०३ ॥ तद्ध्यानैकमना 'भूपञ्चकर्ष क्षुरिकां निजाम् । 'मारि मारी' ति शब्देन नदन् सिंह इव क्रुधा ॥ ५०४ ॥ अङ्गरक्षैस्ततो नाट्यमिदमित्थं निवारितः । चैतन्ये 'सङ्गते पश्चात् प्रतिबुद्धो गुरूक्तिभिः ।। ५०५ ।। आ गोविन्दसूरिस्तद्रूप ! युक्तं कथं कृतम् । केनापि न परं शास्त्ररसः सर्वोऽनुभूयते ।। ५०६ ।। ततो वात्स्यायने व्याख्यायमाने नन्नसूरिणा । सविकल्पो मनीषी त्वमन्यः को न विकल्पयेत् ॥५०७॥ लज्जितेन ततो राज्ञा क्षमितौ कोविदाधिपौ । सत्यं तद्वचनं बाढं यदूचे सुहृदा मम ।। ५०८ ॥ संयमेन 'सुशीलेन वृत्त्या विद्वत्तया तथा । तद्गुरुभ्रातरौ पूज्यौ भ्रान्तिर्मे क्षम्यतामिति ।। ५०९ ।। इत्याकर्ण्य ततः प्रोचे श्रीमद्गोविन्दसूरिणा । तपो न नः कलंक्येत त्वयि वृत्तानि पश्यति ॥ ५१० ॥
यतः
भवन्तु ते दोषविदः शिवाय विशेषतस्तद्वचनैकनिष्ठाः । येषां 'प्रवादादपवादभीता गुणार्जनोत्साहपरा नराः स्युः ॥ ५११ ॥
तथा
जे चारित्तिहिं निम्मला ते पंचायण सीह । विसयकसाइंहिं गंजिया ताहं फुसिज्जइ लीह ॥ ताहं फुसिजइ लीह, इत्थ ते तुल्ल सीआलह । ते पुण विसयपिसायछलिय गय करिणिहिं बालह ॥
ते पंचायण सीह सत्ति उज्जल नियकित्तिहिं ।
ते नियकुलन यलमयंक निम्मलचारित्तिहिं ॥ ५१२ ॥
444
श्रुत्वेति नृपतिस्तोषादुवाच' सुहृदं गुरुम् । धन्योऽहमेव यस्याभूद् गुरोः कुलममूदृशम् ॥ ५१३ ॥ राज्ञा' saस्थापितौ तत्र दिनान्यथ कियन्त्यपि । आपृच्छय बप्पभहिं तावागतौ स्वभुवं ततः ॥ ५१४ ॥ धर्मव्याख्या सदाख्यानाख्यानप्रश्नोत्तरादिभिः । कियानपि ययौ कालः समुदोः सुहृदोस्तयोः ५१५ ॥
६१७.
आययावन्यदा वृन्दं गायनान्तावसायिनाम् । श्रवः स्वादिमहानादरसनिर्जिततुंबरुः ॥ ५१६ ॥ Satar feat साक्षान्मातङ्गी गीतभङ्गिभिः । राजानं रञ्जयामास रूपादपि रसादिभिः ।। ५१७ ॥ प्रवाह्य प्रतिपक्षस्य राज्ञो रागद्विषन् जयी । चित्तवृत्तिमहापुर्यामवस्कन्दं ददौ तदा ।। ५१८ ।। वास्तव्यानीन्द्रियाण्यस्य बहिर्भीत्येव निर्ययुः । तैरिव प्रेरितो राजा वासं बहिरचीकरत् ॥ ५१९ ॥
1 N नर्मवर्मेण । 2 N °मना भूय चकर्ष । 3 N चैतन्यै संगतः । 4 N लक्षितेन । 5N तु शीलेन । 6 N बतस्खेह शिवैकनिष्ठाः । 7 N प्रभावाद । 8 N नृपतिस्तेषामुवाच । 9 N राज्ञाय स्था° ।

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588