Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 455
________________ ९४ प्रभावकचरिते 438 10 15 इत्याकग्रॅचलापालः' प्राप्तरोमाञ्चकझुकः । स्वगुरोर्गुरुसत्त्वेन प्राह नृत्यन्मनोनटः ॥ ३३५ ॥ न्युछने यामि वाक्याय दृग्भ्यां याम्यवतारणे । बलिविधीये सौहार्दहृद्याय हृदयाय च ।। ३३६ ॥ असौ मही धराधारा देशः पुरमिदं मम । भाग्यसौभाग्यभृद् यत्र बप्पभहिप्रभुस्थितिः ॥ ३३७ ॥ -त्रिभिर्विशेषकम् । स्वक्षेत्रभ्रंशिनः कामं कामादिभि विमर्शतः' । परक्षेत्र गतास्तत्र लालसत्वं हि तत्यजुः ।। ३३८ ॥ पशवोऽपि गजास्तस्मादहासीत् सर्वथा' तु तान् । योऽस्मै गज व रे त्याख्या ततः ख्याताऽस्तु मद्रोः ॥३३९॥ ततो ग ज व रो ब्रह्मचारी च बिरुदद्वयम् । तस्याभूदु भूत-सद्भाव-भाविवेत्तुः श्रुतागमात् ॥ ३४॥ तथा किं विदधे तत्र त्वया पृष्टेति साऽवदत । कटानक्षेपवश्लोजतत्करस्पर्शनादिभिः ॥ ३४१॥ अजातबोधका चैकं तदा दोधकमब्रुवम् । तत्र प्रज्ञानुमानेन कवित्वं हि प्रसर्पति ॥ ३४२ ॥ तथा हिगयवरकेरइ सत्थरइ पायपसारिउसुत्त। निच्चोरी गुजरात जिम्ब' नाह न केणइ भुत्त ॥ ३४३ ॥ एवं नृपादिभिः सत्यगुणकीर्तनतः स्तुतः । ब्रह्मप्रभावप्रागल्भ्याद् बप्पभहिः प्रभुर्जयी ॥ ३४४ ॥ ६१२. प्राकारबाह्यमन्येयू राजा राजाध्वना चरन् । पश्चादोकसि गेहस्येक्षांचक्रे हालिकप्रियाम् ॥ ३४५ ॥ पञ्चांगुलबृहत्पत्रसंवृतस्तनविस्तराम् । वृणुन्नवृतिरन्ध्रेणार्पयित्वा प्रियहस्तयोः ॥ ३४६ ॥ लवित्रं विस्मृतं पश्चात् प्रयान्तीं गृहमन्तरा। उरोजबिम्बाकाराणि बहिःपत्राणि वीक्ष्य च ॥ ३४७ ॥ गाथाई प्रोचिवान् कौतूहलाकृष्टमनःक्रमः। दृष्टिमेरण्ड उद्दण्डस्कन्धे न्यस्यन् चलाचलाम् ॥ ३४८॥ -त्रिभिर्विशेषकम् । तञ्च-वइविवरनिग्गयदलो एरंडो साहइ व तरुणाण । तत्प्रातः स्वगुरोरग्रेऽवदत्संसदि संस्थितः ॥ ३४९ ॥ उत्तरार्द्धमवादीच तस्यानुपदमेव सः ।। इत्थघरे हलियवहू इद्दहमित्तत्थणी वसई ॥ ३५० ॥ इति श्रुत्वा यथादृष्टपूरकं प्रभुमस्तवीत् । सिद्धसारस्वतः कोऽपि कलौ नो मद्गुरु" विना ॥ ३५१ ॥ सायमैक्षत सोऽन्येयुरेका प्रोषितभर्तृकाम् । यान्तीं वासालये वक्रग्रीवां दीपकरां तदा ॥ ३५२ ॥ ___उत्तराद्धं विधायात्र गाथायाः सुहृदः पुरः। प्रातराह ततोऽसौ च प्राग्दलं प्राह सत्वरम् ॥ ३५३ ॥ तथा हिपियसंभरणपलुतअंसुधारानिवायभीयाए। दिजइ वंकग्गीवाइ दीवओं पहियजायाए ॥ ३५४ ॥ इत्यनेकप्रबन्धाढ्यकाव्यगोष्ठीगरीयसा । कालः सुखेन याति स्म गुरु-राज्ञोः" कियानपि ।। ३५५ ॥ 30६१३. श्रीधर्मभूधनोऽन्येाभूतं प्रेषितवानथ । श्रीमदामस्य वामस्य दुष्कृतानां सुधीनिधिः ॥ ३५६ ।। ततः स भूपमानम्य सभायामुचितासनः । सम्यग् व्यजिज्ञपत् सभ्यैर्विस्मितैर्वीक्षिताननः ॥ ३५७ ॥ 25 ___ IN °ावनीपालः । 2 N 'भ्रंशिनं । 3 N कामादितिवि। 4 A विमर्शितः। 5 A क्षेत्रे। 6 A साभसत्वे । 7 C सर्वधा। 8 N नु। 9 A जिमु । 10 A दृष्ट्वा । 11N नामगुरुं। 12 N गुरो राज्ञः। 13 AC सुधीनिधिं ।

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588