________________
९४
प्रभावकचरिते
438
10
15
इत्याकग्रॅचलापालः' प्राप्तरोमाञ्चकझुकः । स्वगुरोर्गुरुसत्त्वेन प्राह नृत्यन्मनोनटः ॥ ३३५ ॥ न्युछने यामि वाक्याय दृग्भ्यां याम्यवतारणे । बलिविधीये सौहार्दहृद्याय हृदयाय च ।। ३३६ ॥ असौ मही धराधारा देशः पुरमिदं मम । भाग्यसौभाग्यभृद् यत्र बप्पभहिप्रभुस्थितिः ॥ ३३७ ॥
-त्रिभिर्विशेषकम् । स्वक्षेत्रभ्रंशिनः कामं कामादिभि विमर्शतः' । परक्षेत्र गतास्तत्र लालसत्वं हि तत्यजुः ।। ३३८ ॥ पशवोऽपि गजास्तस्मादहासीत् सर्वथा' तु तान् । योऽस्मै गज व रे त्याख्या ततः ख्याताऽस्तु मद्रोः ॥३३९॥ ततो ग ज व रो ब्रह्मचारी च बिरुदद्वयम् । तस्याभूदु भूत-सद्भाव-भाविवेत्तुः श्रुतागमात् ॥ ३४॥ तथा किं विदधे तत्र त्वया पृष्टेति साऽवदत । कटानक्षेपवश्लोजतत्करस्पर्शनादिभिः ॥ ३४१॥ अजातबोधका चैकं तदा दोधकमब्रुवम् । तत्र प्रज्ञानुमानेन कवित्वं हि प्रसर्पति ॥ ३४२ ॥
तथा हिगयवरकेरइ सत्थरइ पायपसारिउसुत्त।
निच्चोरी गुजरात जिम्ब' नाह न केणइ भुत्त ॥ ३४३ ॥ एवं नृपादिभिः सत्यगुणकीर्तनतः स्तुतः । ब्रह्मप्रभावप्रागल्भ्याद् बप्पभहिः प्रभुर्जयी ॥ ३४४ ॥ ६१२. प्राकारबाह्यमन्येयू राजा राजाध्वना चरन् । पश्चादोकसि गेहस्येक्षांचक्रे हालिकप्रियाम् ॥ ३४५ ॥
पञ्चांगुलबृहत्पत्रसंवृतस्तनविस्तराम् । वृणुन्नवृतिरन्ध्रेणार्पयित्वा प्रियहस्तयोः ॥ ३४६ ॥ लवित्रं विस्मृतं पश्चात् प्रयान्तीं गृहमन्तरा। उरोजबिम्बाकाराणि बहिःपत्राणि वीक्ष्य च ॥ ३४७ ॥ गाथाई प्रोचिवान् कौतूहलाकृष्टमनःक्रमः। दृष्टिमेरण्ड उद्दण्डस्कन्धे न्यस्यन् चलाचलाम् ॥ ३४८॥
-त्रिभिर्विशेषकम् । तञ्च-वइविवरनिग्गयदलो एरंडो साहइ व तरुणाण ।
तत्प्रातः स्वगुरोरग्रेऽवदत्संसदि संस्थितः ॥ ३४९ ॥ उत्तरार्द्धमवादीच तस्यानुपदमेव सः ।।
इत्थघरे हलियवहू इद्दहमित्तत्थणी वसई ॥ ३५० ॥ इति श्रुत्वा यथादृष्टपूरकं प्रभुमस्तवीत् । सिद्धसारस्वतः कोऽपि कलौ नो मद्गुरु" विना ॥ ३५१ ॥
सायमैक्षत सोऽन्येयुरेका प्रोषितभर्तृकाम् । यान्तीं वासालये वक्रग्रीवां दीपकरां तदा ॥ ३५२ ॥ ___उत्तराद्धं विधायात्र गाथायाः सुहृदः पुरः। प्रातराह ततोऽसौ च प्राग्दलं प्राह सत्वरम् ॥ ३५३ ॥
तथा हिपियसंभरणपलुतअंसुधारानिवायभीयाए।
दिजइ वंकग्गीवाइ दीवओं पहियजायाए ॥ ३५४ ॥ इत्यनेकप्रबन्धाढ्यकाव्यगोष्ठीगरीयसा । कालः सुखेन याति स्म गुरु-राज्ञोः" कियानपि ।। ३५५ ॥ 30६१३. श्रीधर्मभूधनोऽन्येाभूतं प्रेषितवानथ । श्रीमदामस्य वामस्य दुष्कृतानां सुधीनिधिः ॥ ३५६ ।।
ततः स भूपमानम्य सभायामुचितासनः । सम्यग् व्यजिज्ञपत् सभ्यैर्विस्मितैर्वीक्षिताननः ॥ ३५७ ॥
25
___ IN °ावनीपालः । 2 N 'भ्रंशिनं । 3 N कामादितिवि। 4 A विमर्शितः। 5 A क्षेत्रे। 6 A साभसत्वे । 7 C सर्वधा। 8 N नु। 9 A जिमु । 10 A दृष्ट्वा । 11N नामगुरुं। 12 N गुरो राज्ञः। 13 AC सुधीनिधिं ।