Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
435
११. बप्पभट्टिसूरिचरितम् ।
९१
यावत् पश्यति राजा तदामनामाथ दृष्टवान् । श्रीबप्पभट्टेरापृच्छय हेतुप्रत्यायकः प्रभुः॥२६॥ गृहागतो' नृपः शत्रु र्चितो न च साधितः। द्विधापि चिरवैरस्य निर्वृत्तिन प्रवर्तिता ॥ २६१ ॥ तथा च विरहः पूज्यैरुपतस्थेऽतिदुःखदः । यावल्लभ्यं तु लभ्येत किं ब्रूमः सांप्रतं प्रभो ! ॥ २६२ ॥ गुरुराह महाराज ! मा खेदोऽत्र विधीयताम् । हंसा इव वयं येनाप्रतिबद्धविहारिणः ॥ २६३ ॥
आपृष्टोऽसि महाबाहो' यामः खं नाम सार्थकम् । कुर्यात् यथा परे लोका निर्मलाः स्युः सुहृत्तम !॥२६४॥5 ६९. इत्युक्त्वाऽतो निरीयागात् संगत्यामनृपेण च । करभीभिरभीपुंभिः सुरभिर्यशसा गुरुः ॥ २६५ ।।
मार्गे तदासनारूढः प्रभुणा सह संचरन् । पुलिन्दमेकं कासारे क्षिप्तास्यं वारिमध्यतः ॥ ३६६ ॥ पिबन्तं च छगलवद्' दृष्ट्वा गुरुपुरस्तदा । आह प्राकृतकाव्यार्द्धमपूर्वेक्षासकौतुकः ॥ २६७ ॥
तथा हिपसु जेम पुलिंदउ पीअइ जलु पंथिउ कमणिहिं कारणिण।
-इत्याकर्ण्य प्रभुः प्राहोत्तराद्धं तत्क्षणादपि ॥ २६८ ॥ विलम्बन्ते न काव्येषु सिद्धसारस्वताः कचित् ।।
तञ्च - करवेवि करंबिय कजलिण मुद्धहि अंसुनिवारणिण ॥ २६९ ॥ प्रत्ययार्थ पुलीन्द्रश्च समाकार्य स भूभुजा । पृष्टो लज्जानतास्योऽयं यथावृत्तमथावत् ॥ २७॥ नाथ ! प्रवसने युष्मद्वधू सांत्वयतः सतः । सांजनाचप्रमुष्टे मेऽभूता कज्जलितौ करौ ॥ २७१ ॥ 15 हर्षप्रकर्षमासाद्य वृत्तान्तेनामुना नृपः । सुरेन्द्र इव सौधर्म द्राक् कन्याकुब्जमासदत् ॥ २७२ ॥
प्रविवेशोत्सवेनैष प्राच्या सातिशयेन सः। कोटिकोटिगुणामामकार्षीच्च गुरोस्तथा ॥ २७३ ॥ ६१०. इतश्च श्रीसिद्धसेनसूरयो जरसा भृशम् । आक्रान्ताः कृतकृत्यत्वात् सेच्छाः प्रायोपवेशने ॥२७४॥ बप्पभट्टैर्विधेयस्य विनेयस्य मुखाम्बुजम् । दिदृक्षवो मुनि श्रेषुर्वृत्तं चाह्वानहेतवे ॥ २७५ ॥
तच्चेदम्सारीरं सयलं बलं विगलि दिही वि कट्टेण मे
दट्ठव्वेसु पयद्दई परिगयप्पायं तहा आउगं । पाणा पाहुणय व्व गन्तुमहुणा वदंति वंछा तुम
- मं दटुं जइ अस्थि ता लहु लहु इजाहि निस्संसयं ॥ २७६ ॥ तं दृष्ट्वा बहुमानार्दो गुरौ द्रागाजगाम च । राजभिः समं मोढेरके प्रभुपदान्तिके ॥ २७७ ॥ 25 प्रभोः स न्यासविन्यासं रुन्धन प्रथमदर्शने । अतृप्तस्तस्य वात्सल्ये तेनासौ जल्पितः शमी ।। २७८॥
___ तथा हिवपुः कुब्जीभूतं तनुरपि शनैर्यष्टिशरणा
विशीर्णा दन्ताली श्रवणविकलं कर्णयुगलम् । निरालोकं चक्षुस्तिमिरपटलध्यामलमहो
मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥ २७९ ॥ ततो वत्स मतिस्वच्छ गच्छवात्सल्यतत्परः । भव स्वं 'कुरु साहाय्यं प्रेत्य मे चानृणो भव ॥ २८ ॥
1A गृहायातो। 2 A महाराज। 3 A कुर्यात्तथा। 40 छगलक। 50 पसु जेम पुलिंदउ कमणिहि कारणिण । 6N पुलिंदस्य । 7 A प्रमृष्टोर्म'; B प्रमृष्टेमैर्भू; N प्रमृटौ मा 18 N प्राच्याशाति। 9 A गुरुसाहाय्यं ।

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588