________________
435
११. बप्पभट्टिसूरिचरितम् ।
९१
यावत् पश्यति राजा तदामनामाथ दृष्टवान् । श्रीबप्पभट्टेरापृच्छय हेतुप्रत्यायकः प्रभुः॥२६॥ गृहागतो' नृपः शत्रु र्चितो न च साधितः। द्विधापि चिरवैरस्य निर्वृत्तिन प्रवर्तिता ॥ २६१ ॥ तथा च विरहः पूज्यैरुपतस्थेऽतिदुःखदः । यावल्लभ्यं तु लभ्येत किं ब्रूमः सांप्रतं प्रभो ! ॥ २६२ ॥ गुरुराह महाराज ! मा खेदोऽत्र विधीयताम् । हंसा इव वयं येनाप्रतिबद्धविहारिणः ॥ २६३ ॥
आपृष्टोऽसि महाबाहो' यामः खं नाम सार्थकम् । कुर्यात् यथा परे लोका निर्मलाः स्युः सुहृत्तम !॥२६४॥5 ६९. इत्युक्त्वाऽतो निरीयागात् संगत्यामनृपेण च । करभीभिरभीपुंभिः सुरभिर्यशसा गुरुः ॥ २६५ ।।
मार्गे तदासनारूढः प्रभुणा सह संचरन् । पुलिन्दमेकं कासारे क्षिप्तास्यं वारिमध्यतः ॥ ३६६ ॥ पिबन्तं च छगलवद्' दृष्ट्वा गुरुपुरस्तदा । आह प्राकृतकाव्यार्द्धमपूर्वेक्षासकौतुकः ॥ २६७ ॥
तथा हिपसु जेम पुलिंदउ पीअइ जलु पंथिउ कमणिहिं कारणिण।
-इत्याकर्ण्य प्रभुः प्राहोत्तराद्धं तत्क्षणादपि ॥ २६८ ॥ विलम्बन्ते न काव्येषु सिद्धसारस्वताः कचित् ।।
तञ्च - करवेवि करंबिय कजलिण मुद्धहि अंसुनिवारणिण ॥ २६९ ॥ प्रत्ययार्थ पुलीन्द्रश्च समाकार्य स भूभुजा । पृष्टो लज्जानतास्योऽयं यथावृत्तमथावत् ॥ २७॥ नाथ ! प्रवसने युष्मद्वधू सांत्वयतः सतः । सांजनाचप्रमुष्टे मेऽभूता कज्जलितौ करौ ॥ २७१ ॥ 15 हर्षप्रकर्षमासाद्य वृत्तान्तेनामुना नृपः । सुरेन्द्र इव सौधर्म द्राक् कन्याकुब्जमासदत् ॥ २७२ ॥
प्रविवेशोत्सवेनैष प्राच्या सातिशयेन सः। कोटिकोटिगुणामामकार्षीच्च गुरोस्तथा ॥ २७३ ॥ ६१०. इतश्च श्रीसिद्धसेनसूरयो जरसा भृशम् । आक्रान्ताः कृतकृत्यत्वात् सेच्छाः प्रायोपवेशने ॥२७४॥ बप्पभट्टैर्विधेयस्य विनेयस्य मुखाम्बुजम् । दिदृक्षवो मुनि श्रेषुर्वृत्तं चाह्वानहेतवे ॥ २७५ ॥
तच्चेदम्सारीरं सयलं बलं विगलि दिही वि कट्टेण मे
दट्ठव्वेसु पयद्दई परिगयप्पायं तहा आउगं । पाणा पाहुणय व्व गन्तुमहुणा वदंति वंछा तुम
- मं दटुं जइ अस्थि ता लहु लहु इजाहि निस्संसयं ॥ २७६ ॥ तं दृष्ट्वा बहुमानार्दो गुरौ द्रागाजगाम च । राजभिः समं मोढेरके प्रभुपदान्तिके ॥ २७७ ॥ 25 प्रभोः स न्यासविन्यासं रुन्धन प्रथमदर्शने । अतृप्तस्तस्य वात्सल्ये तेनासौ जल्पितः शमी ।। २७८॥
___ तथा हिवपुः कुब्जीभूतं तनुरपि शनैर्यष्टिशरणा
विशीर्णा दन्ताली श्रवणविकलं कर्णयुगलम् । निरालोकं चक्षुस्तिमिरपटलध्यामलमहो
मनो मे निर्लज्जं तदपि विषयेभ्यः स्पृहयति ॥ २७९ ॥ ततो वत्स मतिस्वच्छ गच्छवात्सल्यतत्परः । भव स्वं 'कुरु साहाय्यं प्रेत्य मे चानृणो भव ॥ २८ ॥
1A गृहायातो। 2 A महाराज। 3 A कुर्यात्तथा। 40 छगलक। 50 पसु जेम पुलिंदउ कमणिहि कारणिण । 6N पुलिंदस्य । 7 A प्रमृष्टोर्म'; B प्रमृष्टेमैर्भू; N प्रमृटौ मा 18 N प्राच्याशाति। 9 A गुरुसाहाय्यं ।