________________
436
प्रभावकचरिते
10
तत आराधनां कृत्वा परलोकं समाधिमा । ते ययुर्गणशास्ति' च चक्रेऽसौ राजपूजितः ॥ २८१ ।। श्रीमद्गोविन्दसूरेः श्रीनन्नसूरेश्च स प्रभुः। वप्पभहिः समाथ गच्छं संघ च सोद्यमः ॥२८॥
अनुज्ञाप्य क्षितिस्वामिप्रधानैराहतैर्वृतः । पुनरप्याययावामधाम निर्ग्रन्थनायकः ॥ २८३ ॥-युग्मम् । ६११. सभासीनोऽन्यदा राज्ञः सूरिः प्रेक्षणकक्षणे । प्रवीणपुस्तिकाहस्तः पुंरूपेव सरस्वती ।। २८४ ॥
द्विधाक्षरे पदे स्थास्त्रदृष्टिस्तत्वेशनाशिनी'। सदा कदाचिदाधासीनीलचण्डातको दृशम् ॥२८५।।-युग्मम् । तं दृष्ट्वा भूपतिस्तत्र जातरागविकल्पतः। चित्ताभिसन्धिसम्बद्धां गाथामेनामचिन्तयत् ॥ २८६ ॥
तथा हिसिद्धंततंतपारंगयाण जोईण जोगजुत्ताणं ।
जइ ताणं पि मयच्छी जयंति ता ति'चिय पमाणं ॥ २८॥ अमूहकार्यनिर्वाहज्ञानहेतुं ततस्तदा । स्नेहादेव निशि प्रेषीत् तां पुंवेषां तदाश्रये ॥ २८८ ॥ सा निलीना कचिद् भव्यगणे स्वस्थानगे ततः । रहः शुश्रषितुं सूरि प्रारेभे धैर्यभित्तये ॥ २८९ ।। स्त्रीकरस्पर्शतो ज्ञात्वाऽत्रोपसर्गमुपस्थितम् । विममर्श नृपाज्ञानतमसश्चेष्टितं ध्रुवम् ॥ २९० ॥ स सज्जः सज्जयसन्जमनोभूविजये संतः । अष्टाङ्गयोगसद्धर्मसंवमिततनुर्मुदा ॥ २९१ ॥ शुभध्यानाश्वमारूढः सन्तोषप्रक्षराक्षतम् । दृढसंयमकोदण्डावष्टब्धतपआशुगः ॥ २९२ ॥ सद्बोधपुष्टिरिष्टिगीःशक्तिशक्तिस्फुरत्करः। अनास्थया समुत्तस्थावन्तरङ्गद्विषजये ॥२९३।।-त्रिभिर्विशेषकम् । अब्रवीद् ब्रूहि काऽत्र त्वं किमर्थं समुपस्थिता । "ब्रह्मवर्मवतामेषा स्यान्न भूमिर्भवादृशाम् ॥ २९४ ॥ अध्वन्येषु यथा व्याली हारहरं" द्विजालये । पलं दर्शनशालासु हलं राजकुले यथा ॥ २९५॥. धर्म प्राणवधो" यद्वद् वेदोच्चारे यथान्त्यजः । नालिकेरं कपौ" यद्वद् द्विके दधिफलं यथा ॥ २९६ ॥ चन्दने मक्षिका यद्वद् रामठं" कुङ्कमे यथा । कपूरे लशुनो यद्वत् तथाऽत्र त्वं न चित्तहृत् ॥ २९७ ।।
-विशेषकम् । विश्वश्रोतःश्रवद्विन"जंबालकलुषाकृतौ । लज्जास्थाने ऽबलादेहे रज्यन्ते" के कृमीन् विना ॥ २९८ ॥ श्रुत्वेति तानुवाचासौ नाहं "पूज्याभिलाषिणी । आययौ भवतो मार्गभ्रष्टान् बोधयितुं स्फुटम् ॥ २९९ ॥ संपत्संपत्तये दानधर्म लोकोऽनुरुध्यते । ऐश्वर्याय तपस्तप्यं तच्च राज्यं विना नहि ॥ ३०० ॥ . स्वर्भुवोरपि तत्रापि सारं सारङ्गलोचना । यया विना नृदेवानामवकेशीव पुंजनुः ॥ ३०१ ॥
। उक्तश्चराज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसवैखम् ॥ ३०२॥ जगत्पथि"न वर्तन्ते विपरीताग्रहप्रहाः" । अवाप्तवांछया प्राप्तं त्यज्यन्तो जनहास्यदाः ॥ ३०३ ॥ दुर्बुद्धिवृद्धितो देवदण्डिता इव ते प्रभो।। अवधारय पाखण्डखेदितो मा स्म भूजेंडः ।। ३०४॥-युग्मम् महाभक्तयाऽऽमराजेन" प्रेष्यहं प्राणवल्लभा । विज्ञा मनोहरप्रज्ञा गुणरक्तधराधिपा ॥ ३०५ ॥
25
1N तं । 2N गुणशास्ति । 3 N भटिं। 4 N सोद्यम। * 'क्षरे मोझे काच्यादिके च' इति C टिप्पणी। कंचुके' इति C टि.। 5A नाशने । 60 मणिम्मि। 7 N B तच्चिय। 8 N ससज्ज सज्जयः । 9 N संतोषयक्षराक्षसम् । 10 N ब्रह्मचर्म°1 11 'मद्य' इति CRO | 12 A प्राणिवघो। 13N पपौ। 14 'हिंगु' इति Cटि.1 15 A°द्विध'; BC विध। 16 N लजनीये। 17 N रजन्त्य के। 18 N पूजा। 19N ख वोपि च । 20 BN पुंजनः। 21 N जगत्यपि । 22 N प्रहप्रहम् । 23 A महाराजेन ।