Book Title: Prabhavak Charitra
Author(s): Prabhachandrasuri, Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
381
५. पादलिप्तसूरिचरितम् ।
15
गिरयः सरितो यस्य गृहाङ्गणमिवाभवन् । दूरदेशान्तरं गेहान्तरं 'भूरिकलादरात् ॥ २५६ ॥ *नाग-वंगीकृताभ्यासस्ताररङ्गस्य रङ्गभूः । संग्रही चौषधीनां यो रससिद्धिकृतामिह ॥ २५७ ॥ यः सत्त्वं तालके पिष्टं गन्धके द्रावमभ्रके । जारणं मारणं सूते वेत्ता छेत्ता सुदुः स्थितेः ॥ २५८ ॥ सहस्रलक्षकोट्यंशधूमवेधान् रसायनम् । 'पिण्डबद्धान् चकाराथ नदीष्णो रससाधने ।। २५९ ।। स महीमण्डलं भ्रान्त्वाऽन्यदा खपुरमासदत् । पादलिप्तं च तत्रस्थं जज्ञे निःसंख्यसिद्धिकम् ॥ २६० ॥ 5 पर्वताश्रितभूमौ च कृतावासः स्वशिष्यतः । अकार्षीत् पादलेपार्थी ज्ञापनं गणभृत्पतेः ॥ २६१ ॥ तृणरत्नमये पात्रे सिद्धं रसमढौकयत् । छात्रों नागार्जुनस्य श्रीपादलिप्तप्रभोः पुरः ॥ २६२ ॥ स प्राह रससिद्धोऽयं ढौकने कृतवान् रसम् । स्वान्तर्द्धन महो स्नेहस्तस्येत्येवं स्मितोऽभ्यधात् ॥ २६३ ॥ पात्रं हस्ते गृहीत्वा च भित्तावास्फाल्य खण्डशः । चक्रे च तन्नरो दृष्ट्वा व्यषीदद् वक्रवभृत् ॥ २६४॥ मा विषीद तव श्राद्धपार्श्वतो भोजनं वरम् । प्रदापयिष्यते चैवमुक्त्वा संमान्य भोजितः || २६५ ॥ तस्मै चापृच्छयमानाय काचामत्रं प्रपूर्य सः । प्रश्रावस्य ददौ तस्मै प्राभृतं रसवादिने ॥ २६६ ॥ नूनमस्मद्गुरुर्मूर्खो योऽनेन स्नेहमिच्छति । विमृशन्निति स स्वामिसमीपं जग्मिवांस्ततः ॥ २६७ ॥ पूज्यैः सहाद्भुता मैत्री तस्येति स्मितपूर्वकम् । सम्यग् विज्ञप्य वृत्तान्तं तदमत्रं समार्पयत् ॥ २६८ ॥ द्वारमुन्मुद्र्य यावत् स सन्निधत्ते दृशोः पुरः । आजिघ्रति ततः क्षारविश्रगन्धं स बुद्धवान् ‡ ॥ २६९ ॥ अहो निर्लोभतामेष मूढतां 'चास्पृशेदथ । विमृश्येति विषादेन बभंजाश्मनि सोऽपि तत् ॥ २७० ॥ दैवसंयोगतस्तत्रैकेन वह्निः प्रदीपितः । भक्ष्यपाकनिमित्तं च क्षुत् सिद्धस्यापि दुःसहा || २७१ ॥ पक्ता नृजलवेधेन वह्नियोगे सुवर्णकम् | 'सुवर्ण सिद्धमुत्प्रेक्ष्य सिद्धशिष्यो विसिष्मिये' ॥ २७२ ॥ व्यजिज्ञपद् गुरुं सिद्धं सिद्धिस्तस्याद्भुता प्रभो ! । मात्रा हेमी भवेद् यस्य मलमूत्रादिसङ्गमे ॥ २७३ ॥ ततो नागार्जुनः सिद्धो विस्मयस्मेरमानसः । दध्यौ स मम का सिद्धिर्दारिद्र्यं कुर्वतः सदा ॥ २७४ ॥ क्वास्तेऽत्र चित्रको रक्तः कृष्णमुण्डी च कुत्र सा । शाकम्भर्याश्च लवणं वज्रकन्दश्च कुत्र a3 11364 1120 इत्येवं दूरदेशस्थौषधपिण्डान् प्रपिण्डयन् । भिक्षाभोजनतो म्लानदेहोऽहं सर्वदाऽभवम् ॥ २७६ ॥ युग्मम् आचार्योऽयं शिशुत्वादप्यारभ्य प्राप्तपूजनः । सुखी विहायोगामिन्या सिद्ध्या साध्यानि साधयन् ॥ २७७ ॥ तथा यद्देहमध्यस्था मलमूत्रादयो वसु । साधयन्ति मृदश्मादिद्रव्यैस्तस्यास्तु का कथा || २७८ ॥ रसोपकरणं मुक्त्वा ततोऽसौ प्रभुसन्निधौ । जगाम विनयानम्र मौलिर्मदभरोज्झितः ॥ २७९ ॥ प्रणम्य चावदन्नाथ ! सिद्धिगर्वः स सर्वतः । समागत् प्रभौ दृष्टे देहसिद्धे जितस्पृहे ॥ २८० ॥ ततः प्रभुपदाम्भोजं सदाप्यवलगाम्यहम् । मिष्टान्नं लभमानस्य कदन्नं कस्य रोचते ॥ २८१ ॥ इति श्रीपादलिप्तस्य चरणक्षालनादिकम् । देहशुश्रूषणं नित्यं विदधाति प्रशान्तगीः ॥ २८२ ॥ सूरयश्च मुनित्राते गते विचरितुं तदा । प्रागुक्तपनतीर्थ्यां" ते गत्वा व्योम्ना प्रणम्य च ॥ २८३ ॥ समायान्ति मुहूर्तस्य मध्ये नियमपूर्वकम् । विद्याधारणलब्धीनां समानास्ते कलौ युगे ॥ २८४ ॥ आयातानामथैतेषां चरणक्षालनं ध्रुवम् । जिज्ञासुरौषधानीह निर्विकारश्चकार सः ।। २८५ ।।
३७
1 A सूरिक । * 'सीसू तरूउं' इति B दि० । 'सुवर्ण' इति B टि 1 2 B वडिबद्धान्; C विडबद्धान् । 3 N व्यधात् ।
4 BN काचपात्रं । † एतत्पदोपरि B आदर्शे निम्नगतं पद्यमुद्दिप्पितं लभ्यते पृष्ठपार्श्वभागे
छेयश्वम्पकचूतचन्दनवने रक्षा करीरद्रुमे हिंसा हंसमयूरकोकिलकुले कार्केषु लीलारतिः ।
मातंगे खरविक्रयः समतुलां कर्पूरकर्पासयो एषा यत्र विचारणा गुणगणे देशाय तस्मै नमः ॥
5 N वा। 6 N सुवर्णसिद्धि । 7 B शिष्यो विसिष्मियेषु च । 8 N वा 1 9 N साधयन्ती । 10 N 'तीर्थान्ते ।
10
25
30

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588