Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
२१
सर्गः 1
धर्माभ्युदयमहाकाव्यम् ।
॥ ४०८ ॥
॥ ४०९ ॥
॥ ४१० ॥
॥ ४११ ॥
॥ ४१२ ॥
॥
४१३ ॥
॥
४१४ ॥
॥
॥
अनीहानां शरीरेऽपि, परत्रैकरतात्मनाम् । यदीदृशानां साधूनां, नोपकाराय जायते यल्लोकमल-मूत्रादित्राणान्मालिन्यमर्जितम् । तदिदं क्षाल्यतामद्य, मुनेरारोग्यदानतः जीवानन्दो जगादैवमथ राजेन्दुनन्दनम् । युवाऽपि वृद्धबुद्धिस्त्वं युक्तमेवोक्तवानिति किन्तु दीनारलक्षेण, प्रत्येकमपि दुर्लभैः । निगृह्यते यतेरस्य, रोगोऽयं भेषजैस्त्रिभिः एतेषु लक्षपाकाख्यं, तैलमस्त्येव मट्टहे । गोशीर्षचन्दनं रत्नकम्बलं च पुनर्नहि इत्युक्ते तेन ते पञ्च, विपणिश्रेणिमण्डनम् । कञ्चिन्महेभ्यमभ्येत्य, श्रेष्ठिनं श्रेष्ठमूचिरे अपि दीनारलक्षाभ्यां, देहि गोशीर्ष - कम्बलौ । यदाभ्यां कर्तुमिच्छामश्चिकित्सां रोगिणो मुनेः तेषामिति वचः श्रुत्वा, विस्मयस्मेरमानसः । जगाद सादरं श्रेष्ठी, धन्याः । शृणुत मद्वचः कुष्ठरोगाभिभूतस्य, योग्यावेतौ महामुनेः । राज्येनापि न लभ्येते, दूरे दीनारदर्शनम् सन्ति पुण्यनिदानानि, यानि दानानि कोटिशः । एतैरारोग्यदानस्य, शतांशेनापि नोपमा तद् गृह्णीत विना मूल्यमनुगृह्णीत मां मुदा । श्रेष्ठीत्युक्त्वाऽर्पयामास, रत्नकम्बल - चन्दने ततस्ते समुपादाय, शकुनैः शुभशंसिभिः । जीवानन्देन सहिता, मुनेरनुपदं ययुः कायोत्सर्गासनासीनमघोन्यग्रोधभूरुहः । वाह्योद्यानेऽथ ते वीक्ष्य, नमश्चकुर्मुनीश्वरम् ततो मुनिमनुज्ञाप्य, तैलेनाभ्यज्य वैद्यभूः । निश्चेतनेऽथ तद्देहे, क्षिप्तवान् रत्नकम्बलम् तैलतापेन तेनाथ, व्याकुलास्तत्कलेवरात् । निःसृत्य शीतले लीनाः, कृमयो रत्नकम्बले अथ गोशवमानीय, तस्योपरि दयापरः । कम्बलात् पातयामास, कृमीन् वैद्यवरः स्वयम् ॥ गोशीर्षचन्दनस्यन्दैरिन्दुनिस्यन्दसुन्दरैः । शमिनः शमयामास, स तापव्यापदं मुदा त्रिविधाय क्रियामित्थं, कृमीनतुलकौशलः । गोशवे पातयामास, त्वग्मांसास्थिगतानयम् कैश्चिद् दिनैः शमिस्वामी, चामीकरसमच्छविः । क्षमितस्तैर्विहाराय, पुनर्नववपर्ययौ वणिक्प्रष्ठोऽपि भैषज्यदानप्रभववैभवात् । अन्तकृत्केवली भावं, तस्मिन्नेव भवेऽभजत् तेऽपि कम्बल-गोशीर्षशेषं विक्रीय काञ्चनैः । प्रासादं कारयामासुः, स्वेन लक्षद्वयेन च कियताऽप्यथ कालेन, समं सञ्जातभावनाः । त्रतं प्राप्याऽच्युते कल्पे, शिश्रियैस्त्रिदशश्रियम् ॥ ४२९ ॥ द्वाविंशत्यतरायुष्कास्ते सर्वेऽप्यच्युताच्युताः । प्राग्द्वीपप्राग्विदेहेषु, तटे लवणवारिधेः ॥ ४३० ॥ विजये पुष्कलावत्यां पुण्डरी किण्यधीशितुः । वज्रसेननृपस्याऽऽसन्, धारिण्यां पञ्च सूनवः ॥ ४३१ ॥ ॥ युग्मम् ॥
॥
॥ ४२७ ॥
॥
४२८ ॥
१ 'वानिदम् खेता० पाता० ॥ २ युस्त्रिदिवः श्रियम् चता० ॥ पाता० ॥ ४ मार्जयत् शता० ॥
४१५ ॥
४१६ ॥
॥
४१७ ॥
॥
४१८ ॥
॥ ४१९ ॥
॥ ४२० ॥
॥
४२१ ॥
४२२ ॥
४२३ ॥
॥ ४२४ ॥
॥ ४२५ ॥
॥ ४२६ ॥
॥ ४३२ ॥
अभूत् तेषु भिषग्जीवो, वज्रनाभाभिधोऽग्रजः । चतुर्दशमहास्वनशिष्टसाम्राज्यवैभवः बाहुः सुबाहुः पीठोऽथ, महापीठः क्रमादमी । नीवास्ततो नृपाSमात्य - श्रेष्ठि-सार्थेशजैन्मिनाम् ||४३३॥ आसीत् केशवनीवोऽपि, सुयशा राजपुत्रकः । प्राग्भवस्नेहतः सोऽपि वज्रनाभमशिश्रियत् ॥ ४३४ ॥ तीर्थप्रवृत्त्यै विज्ञप्तस्ततो लोकान्तिकैः सुरैः । वज्रसेननृपो राज्ये, निवेश्य निजमात्मजम् ॥ ४३५ ॥ सांवत्सरिकदानानि दत्त्वा देवेन्द्रवन्दितः । चारित्रसम्पदा साकं, मनःपर्यायमसदत् ॥ ४३६ ॥ वज्रनाभमहीनाथो, महीमथ महाभुजः । सुयशःसारथिः शक्रसम लक्ष्मीरपालयत्
॥ ४३७ ॥
३ जन्मनाम् खंता •

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284