Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
पिशवशर
सङ्घपतिचरितापरनामक असाधि साधर्मिकमानदानैरनेन नानाविधधर्मकर्म ।
। अबाधि सा धिकरणेन माया, निर्माय निर्मायमनासु पूजाम् .. ॥ २० ॥ पुरः पुरः पूरयता पयांसि, धनेन सान्निध्यकृता कृतीन्दुः ।। स्वकीर्तिवनव्यनदीर्ददर्श, ग्रीष्मेऽतिभीष्मेऽपि पदे पदेऽसौ । ॥२१॥ इति प्रतिज्ञामिव नव्यकीर्तिप्रियः प्रयाणैरतिवाह्य वीथीम् । आनन्दनिःस्यन्दविधिविधिज्ञः, पुरं प्रप्रेदे धवलककं सः' . ..: ॥ २२ ॥ समं तेज:पालान्वितपुरजनर्वीरधवल
प्रभुः प्रत्युद्यातस्तदनु सदनं प्राप्य सुकंती। . युतः सङ्घनासौ जिनपतिमथोत्तार्य रथत___स्ततः सङ्घस्यामिशन-वसनाद्यैर्व्यरचयत् अथ प्रसादाद् भूमर्तुः, प्राप्य वैभवमद्भुतम् ।। मन्त्रीशः सफलीवक्रे, स्वमनोरथपादपम् । भक्त्याऽऽखण्डलमण्डपं नवनवश्रीकेलिपर्यङ्किका
वर्यं कारयति स्म विस्मयमयं मन्त्री स शत्रुजये । यत्र स्तम्भन-रैवतप्रभुजिनौ शाम्बा-ऽस्विकालोकन
प्रद्युम्नप्रभृतीनि किञ्च शिखराण्यारोपयामासिवान् ॥ २५ ॥ गुरु-पूर्वज-सम्बन्धि-मित्रमूर्तिकदम्बकम् । तुरङ्गसङ्गतं मूर्तिद्वयं स्वस्थानुजस्य च
॥ २६॥ शातकुम्भमयान् कुम्भान्, पञ्च तत्र न्यवेशयत् । पञ्चधाभोगसौख्यश्रीनिधानकलशानिव
॥२७॥ सौवर्णदण्डयुग्मं च, प्रासाद्वितये न्यधात् । ..', श्रीकीर्तिकन्दयोरुद्यनूतनाङ्कुरसोदरम् ।
कुन्देन्दुसुन्दरप्रावपावनं तोरणद्वयम् । इद्वैव श्री-सरस्वत्योः, प्रवेशायेव निर्ममे
॥ २९ ॥ अर्कपालितकं ग्राममिह पूजाकृते कृती।। श्रीवीरधवलक्ष्मापाद्, दापयामास शासने [**श्रीपालिताख्ये नगरे गरीयस्तरङ्गलीलादलिता(तो)ग्रतापम् । तडागमागाक्षयहेतुरेतञ्चकार मन्त्री ललिताभिधानम् हर्षोत्कर्षे न केषां मधुरयति सुधासाधुमाधुर्यगर्ज- ..
तोयः सोऽयं तडागः पथि मथितमिलत्पान्थसन्तापपापः । । साक्षादम्भोजदम्भोदितमुदितमुखैोलरोलम्बशब्दै- ... । " रन्देव्यो दुग्धमुग्धां त्रिजगति जगदुर्यत्र मन्त्रीशकीर्तिम् ॥३२॥ **]
१ [** ** ] एतचिहान्तर्गतौ ३१-३२ श्लोको वता० पुस्तके न स्तः । एवमरेऽपि एतादृचिलान्तर्वतीनि पद्यानि वता. पुस्तकादर्श न विद्यन्ते इति ज्ञेयम् ।।

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284