Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 262
________________ १८९ संर्गः] .. धर्माभ्युदयमहाकाव्यम्। [**पश्चासराहवनराजविहारतीर्थे, ' प्रालेयभूमिधरभूतिधुरन्धरेऽस्मिन् । साक्षादधःकृतभवा तटिनीवे यस्य, व्याख्येयमच्युतगुरुकमजा विभाति भवोद्भटवनावनीविकटकर्मवंशावलि। च्छिदोच्छलितमौक्तिकप्रतिमकीर्तिकीर्णाम्बरम् । असिश्रियमशिश्रियद् वितततीव्रतं यद्गतं, क्षितौ विजयतामयं विजयसेनसरिर्गुरुः ॥ ८ ॥**] शिष्यं तस्य प्रशस्यप्रशमगुणनिघेरन्यदाऽरण्यदाव___ज्वालाजिह्वालदीप्तिविकजनविपद्वहिवार्दः कपर्दी। देवी चाम्बा निशीथे समसमयमुपागत्य हर्षाश्रुवर्षा मेयश्रेयःसुभिक्षाविति निजगदतुर्गदगदोद्दामनादम् नाभूवन् कति नाम ? सन्ति कति नो? नो वा भविष्यन्ति के ?, किन्तु क्वापि न कोऽपि सङ्घपुरुषः श्रीवस्तुपालोपमः । पश्येत्थं प्रहरन्नहर्निशमहो ! सर्वाभिसारोद्धरो, येनायं विजितः कलिः कलयता तीर्थेशयात्रोत्सवम् ॥१०॥ तस्मादस्य यशस्विनः सुचरितं श्रीवस्तुपालस्य तैद्, वाचाऽस्माकममोघया किल यथाऽध्यक्षीकृतं सर्वथा । त्वं श्रीमन्नुदयप्रभ ! प्रथय तत् पीयूषसर्वकंषैः, श्लोकैर्यत्तव भारती समभवत् साक्षादिति श्रूयते इत्युक्त्वा गतयोस्तयोरथ पथो दृष्टः प्रभातक्षणे, विज्ञप्य स्वंगुरोः पुरः सविनयं नम्रीभवन्मौलिना । प्राप्याऽऽदेशममुं प्रमोविरचयामासे समासेदुषा, प्रागल्भीमुदयप्रमेण चरितं निस्यन्दरूपं गिराम् ॥ १२ ॥ 'किञ्च श्रीमलधारिंगच्छजलधिप्रोल्लासशीतयुते ___ स्तस्य श्रीनरचन्द्रसूरिसुगुरोर्माहात्म्यमाशास्महे । यत्पाणिस्मितपश्नवासविकसत्किञ्जरकसंवासिताः, ___सन्तः सन्ततमाश्रिताः कमलया भृङ्गयेव भान्ति क्षितौ ॥ १३ ॥ श्रीधर्माभ्युदयाह्वयेऽत्र चरिते श्रीसङ्घभर्तुर्मया, दधे काव्यदलानि सङ्घटयितुं कर्मान्तिकत्वं परम् । १ यत्रेत्थं सं० ॥ २ कलिविदधता ती खंता० सं० ॥ ३ यद् सं० ।।

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284