Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१९०
सङ्घपतिचरितापरनामकं,
किन्तु श्रीनरचन्द्रसूरिभिरिदं संशोध्य चक्रे जगत्पावित्र्यक्षमपादपङ्कजरजः पुत्रैः प्रतिष्ठास्पदम् नित्यं व्योमनि नीलनीरजरुचौ यावत् त्विषामीश्वरो, दिक्पत्रावलिबन्धुरे कुवलये यावच्च हेमाचलः । हृत्पद्मे विदुषामिदं सुचरितं तावन्नवाविर्भव
त्सौरभ्यप्रसरं चिरं कलयतात् किञ्जल्कलक्ष्मीपदम् .
[ पश्चदशः सर्गः
॥ १४ ॥
॥ १५ ॥
॥ इति श्रीविजयसेन सूरिशिष्य श्रीमदुदयप्रभसूरिविरचिते श्रीधर्माभ्युदयनाम्नि श्रीपतिचरिते लक्ष्म्यङ्के महाकाव्ये श्रीवस्तुपाल सङ्घयात्रावर्णनो नाम पञ्चदशः सर्गः ॥ छ ॥ १५ ॥
मुक्तेर्मार्गे यदेतद् विरचितमुचितं सङ्घभर्तुश्चरित्रं,
सत्रं पावित्र्यपात्रं पथिकजनमनः खेदविच्छेदहेतुः । अस्मिन् सौरभ्यगर्भामसमरसंवतीं सत्कथां पान्थसार्थाः, प्राप्य श्रीवस्तुपालप्रवरनवरसास्वादमासादयन्ति श्रीशारदैकसदनं हृदयालवः के, -
नो सन्ति हन्त ! सकलासु कलासु निष्ठाः ? | ताडकू परस्य ददृशे सुकवित्वतत्त्व
बोधाय बुद्धिविभवस्तु न वस्तुपालात् नैव व्यापारिणः के विदधति करणग्राममात्मैकवश्यं ?, लेभे सद्योगसिद्धेः फलममलमलं केवलं वस्तुपालः । आकल्पस्थायि धर्माभ्युदयनवमहाकाव्यनाम्ना यदीयं,
विश्वस्याऽऽनन्दलक्ष्मीमिति दिशति यशो-धर्मरूपं शरीरम् ॥ ३ ॥
॥ था १२१ । उभयम् ५०४१ ॥ प्रत्येकमत्र ग्रन्थानं, विगणय्य विनिश्चितम् । द्वात्रिंशदक्षरम्लोकद्विपश्चाशच्छतीमितम्
सं० १२९० वर्षे चैत्रशु ११ रवौ स्तम्भतीर्थवेलाकूलमनुपालयता महं० श्रीवस्तुपालेन श्रीधर्माभ्युदयमहाकाव्यपुस्तकमिदमलेखि ॥ छ ॥ छ ॥ शुभमस्तु श्रोतृव्याख्यातॄणाम् ॥,
"
wh
॥ १ ॥
॥ २ ॥
॥ १ ॥
१ 'लतीर्थयात्रोत्सवर्ण संता० सं० ॥ २ मास्वाद खता० ॥ ३ उभयम् - ५२०० संता० ॥ ४ प्रन्याप्रसूचकमिदं 'पद्यं वता० पुस्तके केनचित् पश्रालिखितम् ॥ ५ पुष्पिकैषा वता• पुस्तकान्तर्गता ॥

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284