Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 266
________________ प्रथमं परिशिष्टम् । * * * * प्रान्त धर्माम्युदयमहाकाव्यान्तर्गतानामितिहासविदुपयोगिनां पद्यानामनुक्रमणिका । पद्यादिः सर्ग: पद्याङ्कः | पद्यादिः सर्गः पद्या अजाहराख्ये नगरे १२ देवपत्तनपुरे अणहिलपाटकनगरा | नरचन्द्रमुनीन्द्रस्य अत्र यात्रिकलोकानां नामेयप्रभुभक्तिअथ प्रसादाद् पीतस्फीतरुचिअध्यावास्य नमस्य पीयूषादपि पेशलाः अन्तः कजलमञ्जलप्रान्ते पुण्योल्लासविलास ४३ अयं क्षुब्धक्षीरार्णव १ पुरः पुरः पूरयता असाधि साधर्मिक २० पुटभक्तिभर आयाताः कति नैव प्रान्ते पृष्ठपट्टं च सौवर्ण इति प्रतिज्ञामिव २२ प्रासादः स्फुटमच्युतैकइत्थं तत्र विधाय ११ प्रासादे निदधे चास्य इहैव श्रीसरस्वत्योः ३० | भक्त्याऽऽखण्डलएतेऽन्योन्यविरोधिनः प्रान्ते मन्त्री मौलौ किल एतेषां च कुले गुरुः ર૪ मन्त्रीशेन जिनेश्वरकिञ्चतन्मन्दिरद्धारि ३५ | मुष्णाति प्रसभं कुन्देन्दुसुन्दरग्राव २९ यत् पूर्वने निराकृतं फ्लप्तस्त्वं ननु दीन | यस्तीर्थयात्राभव प्रान्ते क्षोणीपीठमियद्रजः यात्रायां चन्द्रसान्द्रं खेलद्भिः खरदूषणास्त प्रान्ते | या श्री स्वयं जिनगजेन्द्रपदकुण्डस्य | राजा लुलोउ पादाग्ने गुरुपूर्वजसम्बन्धि राजा श्रीवनराज गुरुः श्रीहरिभद्रोऽयं रिपुस्त्रीनेत्राम्भोधयगुर्वाशीर्वचसां फलं १६ लुम्पन रजो विजयसेनग्रामे ग्रामे पुरि पुरि ६ लोकैः पाञ्चालिकाचौलुक्यचन्द्रलवण२१ वर्षीयान् परिलुप्त કર १६ / वस्त्रापथस्य पन्थाजिनमजनसज २३ जीयाद् विजयसेनस्य १४ विभुताविक्रमविद्यातत्र स्नात्रमहोत्सव विश्वस्मिन्नपि वस्तुतमस्तोमच्छिदे स व्याप्ताशेपहरितस्य श्रीवत्रसेनस्य १ १२ प्रत्य० शत्रुञ्जये यः सरली प्रान्ते तस्यानुजश्च जगति शश्वञ्चलाऽपि किल दानरानन्ध बन्दि शातकुम्भमयान् दृश्यः कस्यापि नायं ११ प्रान्ते श्रीपालिताख्ये नगरे * * * * * * * * KARNERemarnar प्रान्त पान्ते १५ प्रान्ते * * * * * * * * * * * * प्रान्ते ४०

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284