Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
प्रथमं परिशिष्टम् ।
* * * *
प्रान्त
धर्माम्युदयमहाकाव्यान्तर्गतानामितिहासविदुपयोगिनां पद्यानामनुक्रमणिका । पद्यादिः सर्ग: पद्याङ्कः | पद्यादिः
सर्गः पद्या अजाहराख्ये नगरे
१२ देवपत्तनपुरे अणहिलपाटकनगरा
| नरचन्द्रमुनीन्द्रस्य अत्र यात्रिकलोकानां
नामेयप्रभुभक्तिअथ प्रसादाद्
पीतस्फीतरुचिअध्यावास्य नमस्य
पीयूषादपि पेशलाः अन्तः कजलमञ्जलप्रान्ते पुण्योल्लासविलास
४३ अयं क्षुब्धक्षीरार्णव
१ पुरः पुरः पूरयता असाधि साधर्मिक
२० पुटभक्तिभर आयाताः कति नैव
प्रान्ते पृष्ठपट्टं च सौवर्ण इति प्रतिज्ञामिव
२२ प्रासादः स्फुटमच्युतैकइत्थं तत्र विधाय
११ प्रासादे निदधे चास्य इहैव श्रीसरस्वत्योः
३० | भक्त्याऽऽखण्डलएतेऽन्योन्यविरोधिनः
प्रान्ते मन्त्री मौलौ किल एतेषां च कुले गुरुः
ર૪ मन्त्रीशेन जिनेश्वरकिञ्चतन्मन्दिरद्धारि
३५ | मुष्णाति प्रसभं कुन्देन्दुसुन्दरग्राव
२९ यत् पूर्वने निराकृतं फ्लप्तस्त्वं ननु दीन
| यस्तीर्थयात्राभव
प्रान्ते क्षोणीपीठमियद्रजः
यात्रायां चन्द्रसान्द्रं खेलद्भिः खरदूषणास्त
प्रान्ते | या श्री स्वयं जिनगजेन्द्रपदकुण्डस्य
| राजा लुलोउ पादाग्ने गुरुपूर्वजसम्बन्धि
राजा श्रीवनराज गुरुः श्रीहरिभद्रोऽयं
रिपुस्त्रीनेत्राम्भोधयगुर्वाशीर्वचसां फलं
१६ लुम्पन रजो विजयसेनग्रामे ग्रामे पुरि पुरि
६ लोकैः पाञ्चालिकाचौलुक्यचन्द्रलवण२१ वर्षीयान् परिलुप्त
કર १६ / वस्त्रापथस्य पन्थाजिनमजनसज
२३ जीयाद् विजयसेनस्य
१४ विभुताविक्रमविद्यातत्र स्नात्रमहोत्सव
विश्वस्मिन्नपि वस्तुतमस्तोमच्छिदे स
व्याप्ताशेपहरितस्य श्रीवत्रसेनस्य
१ १२ प्रत्य० शत्रुञ्जये यः सरली
प्रान्ते तस्यानुजश्च जगति
शश्वञ्चलाऽपि किल दानरानन्ध बन्दि
शातकुम्भमयान् दृश्यः कस्यापि नायं ११ प्रान्ते श्रीपालिताख्ये नगरे
* * * * * * * *
KARNERemarnar
प्रान्त
पान्ते
१५
प्रान्ते
* * * * * * * * * * * *
प्रान्ते
४०

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284