Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
तृतीयं परिशिष्टम् ।
पत्रम्
धर्माभ्युदयमहाकाव्यान्तर्गतानां विशेषनाम्नामनुक्रमणिका । नाम किम् ?
पत्रम् | नाम किम् ? अक्रूर (राजपुत्रः) ११९, १६५ अनुपमासरस् (सरः) अक्षयतृतीया (प)
३३ अन्धकाि । अक्षोभ्य (दशारराजः) ११८, १५९ अपरविदेह (क्षेत्रम् ) अङ्ग (जनपदः)
११६ | अपराजित (विमानम्) १९७, १४९ अङ्गारक (विद्याधरकुमारः) १२० | अपराजित (राजपुत्र) १११, ११३-११५ अङ्गारमती (विद्याधरी) १४४ अपराजिता (विद्या) अचल (दशारराजा) ११८ अपराजिता (देवी) १५-१७ अचलपुर (नगरम् ) १०६, १०७, १३७ | अपराजिता (नगरी) अच्युत (वासुदेवः) २१, २७, १५६ अपराजिता (दिकुमारी) अच्छदन्त (राजा)
१८१ अपाच्यरुचक (पर्वतः) अजापाल (राजा)
अप्रतिचका (देवी यक्षिणी) अजाहरा (तीर्थ नगरंच)
अब्दकुमार (भवनपतिः) अजितसेच (सुलसापुत्रो १४७ अब्धिकुमार (भवनपतिः ) देवकीगर्भः)
अभयवर (राजा) अञ्जन (पर्वतः)
अभयमती (श्रेष्ठिपत्नी) अणहिलपाटक (नाम)
अभिचन्द्र (कुलकर) २,३
(दशारराजः) अतिपाण्डुकम्वला (मेरुशिला) १४९ अमरचन्द्रसूरि (आचार्यः) अतिमुक्त (मुनिः ) ६२, ११९, १४७, अमरसूरि (आचार्यः)
१५१,१५३, १५६, १५७,१६६ अमरसेना (राज्ञी) अनघा (ग्राममहत्तरपत्नी) ६१ अमितगति (विद्याधरराजः) १२१ अनङ्गदेव
११५ अमृतसागर ( आचार्यः) । अनङ्गवती ( राजपुत्री)
अमृतसेन (विद्याधरराजः) ११२ ( विद्याधरराजपुत्री) १०३ अमृतांशुलान्छन ( चन्द्रप्रभजिनः) १८५ अनडासेन (राजा)
अम्बा (देवी) १८४,९८५,१८९ अनन्तसेन (सुलसापुत्रो १४७ | अम्भोदास्त्र (अस्त्रम् )
१६९ देवकीगर्भश्च)
अयोध्या
(नगरी) २८,२९,३३,५८ अनाहत (जम्बूद्वीपाधि
अरिकेशरी (लक्ष्मीपुरराजः) १७ पतिर्देवः)
(हस्तिनागपुरराजः) ७५ अनाधृष्टि (राजपुत्रः) १५०, १६५-१६८ अरिष्ट (वृषभः) अनिन्दिता (दिकुमारी) २५ अरिष्टनेमि (तीर्थकरः) १४९,१७२ अनीकयशस् (सुलसापुत्री
| अरिष्टपुर (नगरम् )
१४४ देवकीगर्भश्च)
| अर्कपाका (रसवती) १४०,१४१
अणहिलपुर" (नगरम् )
६७

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284