Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 260
________________ १८७ सर्गः] धर्माभ्युदयमहाकाव्यम् । पृष्ठपट्ट च सौवर्ण, श्रीयुगादिजिनेशितुः । स्वकीयतेजःसर्वस्वकोशन्यासमिवाऽऽर्पयत् प्रासादे निदधे चास्य, काञ्चनं कलशत्रयम् । ज्ञान-दर्शन चारित्रमहारत्ननिधानवत् किञ्चैतन्मन्दिरद्वारि, तोरणं नेत्रपारणम् । शिलाभिर्विदधे ज्योत्स्नागर्वसर्वस्वदस्युभिः लोकैः पाञ्चालिकानृत्तसंरम्भस्तम्भितेक्षणः । इहामिनीयते दिव्यनाट्यप्रेक्षाक्षणः क्षणम् [**प्रासादः स्फुटमच्युतैकमहिमा श्रीनाभिसू नुप्रभो स्तस्याने स्थितिरेककुण्डलतुलां धत्तेतरां तोरणम् । श्रीमन्त्रीश्वर ! वस्तुपाल ! कलयन्नीलाम्बरालम्बिता___मप्युच्चैर्जगतोऽपि कौतुकमसौ नन्दी तथा(वा)ऽस्तु श्रिये ॥३७॥**] अत्र यात्रिकलोकानां, विशतां बजतामपि । सर्वथा सम्मुखैवास्ति, लक्ष्मीरुपरिवर्तिनी ॥ ३८ ॥ [**यत् पूर्वैर्न निराकृतं सुकृतिभिः साम्मुख्य-वैमुख्ययो द्वैतं तन्मम वस्तुपालसचिवेनोन्मूलितं दुर्यशः । आशास्तेऽद्भुततोरणोभयमुखी लक्ष्मीस्तदस्मै मुदा, श्रीनाभेयविभुप्रसादवशतः साम्मुख्यमेवाधुना तस्यानुजश्च जगति प्रथितः पृथिव्यामन्याजपौरुषगुणप्रगुणीकृतश्रीः । श्रीतेजपाल इति पालयति क्षितीन्द्रमुद्रां समुद्ररसनावधिगीतकीर्तिः ॥ ४० ॥ समुद्रत्वं श्लाघे महिमहिमधाम्नोऽस्य बहुधा, यतो भीष्मग्रीष्मोपमविषमकालेऽप्यजनि यः । क्षणेन क्षीणायामितरजनदानोदकततौ, दयावेला हेलाद्विगुणितगुणत्यागलहरी वस्त्रापथस्य पन्थास्तपस्विनां ग्रामशासनोद्धारात् । येनापनीय नवकरमनवकरः कारयाञ्चके पुण्योल्लासविलासलालसधिया येनात्र शत्रुञ्जये, __ श्रीनन्दीश्वरतीर्थमर्पितजगत्पावित्र्यमासूत्रितम् । एतच्चानुपमासरःपरिसरोद्देशे शिलासञ्चये, व्यानद्धोद्धतबन्धमुटुरपयःकल्लोलमुक्तक्लमम् स्फुटस्फटिकदर्पणप्रतिमतामिदं गाहते, मुधाकृतसुधाकरच्छविपवित्रनीरं सरः । १ द्वारतो' खंता० ॥ २ "नां, व्रजतां विशतामपि खता० ॥

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284