Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः । धर्माभ्युदयमहाकाव्यम्।
मन्त्री मौलौ किल जिनपतेचित्रचारित्रपात्रं,
स्नानं कृत्वा कलशलुलितैः स्मेरकाश्मीरनीरैः । चक्रे चञ्चन्मृगमदमयालेपन-स्वर्णभूषा,
वयः पूजाकुसुम-वसनैस्तं स कल्पद्रुकल्पम् मन्त्रीशेन जिनेश्वरस्य पुरतः कर्पूरपूरा-ऽगुरु
प्लोषत्प्रेसितधूपधूमपटली सा काऽपि तेने मुदा । या तद्वद्धमहाध्वजप्रणयिनी स्वर्लोककल्लोलिनीमिश्रेयं रविकन्यकेति वियति प्रत्यक्षमुत्प्रेक्ष्यते
॥ १० ॥ इत्थं तत्र विधाय निर्मलमनाः सम्मान-दानक्रिया
सानन्दप्रमदाकुला कुलनभोमाणिक्यमष्टाहिकाम् । विनोन्मर्दिकपर्दियक्षविहितप्रत्यक्षसान्निध्यतः, . श्रद्धावपितसम्मदादुदतरन्मन्त्रीश्वरो भूधरात् अजाहराख्ये नगरे च पार्श्वपादानजापालनृपालपूज्यान् । अभ्यर्चयन्नेष पुरे च कोडीनारे स्फुरत्कीर्तिकदम्बमम्वाम् ॥ १२॥ देवपत्तनपुरे पुरन्दरस्तूयमानममृतांशुलाञ्छनम् । अर्चयन्नुचितचातुरीचितः, कामनिर्मथननिर्मलद्युतिम् पीतस्फीतरुचिश्चिराय नयनर्वामध्रुवां वामन
स्थल्यामेष मनोविनोदजननं कृत्वा प्रवेशं पुरि । धीमान् निर्मलधर्मनिर्मितिसमुल्लासेन विस्मापयन् , _दैवं रैवतकाधिरोहमकरोत् सद्देन सद्धेश्वरः ॥ १४ ॥ विशेषकम् ॥ गजेन्द्रपदकुण्डस्य, तत्र पीयूपहारिभिः । चकार मजनं मन्त्री, वारिभिः पापवारिभिः जिनमजनसजसजनं, कलशन्यस्ततम्बुकुकुमम् । अथ सङ्घमवेक्ष्य सङ्कटे, विधे वासवमण्डपोद्यमम् संरम्भसटितसबजनौघदृष्टामष्टाह्निकामयमिहापि कृती वितेने । सद्भूतभावभरभासुरचित्तवृत्तिरुद्धृत्तकीर्तित्रयचुम्बितदिक्कदम्बः लुम्पन रजो विजयसेनमुनीशपाणिवासप्रवासितकुवासनभासमान । सम्यक्त्वरोपणकृते विततान नन्दिमानन्दमेदुरमयं रमयन् मनांसि ॥ १८ ॥ दानरानन्य चन्दिवजमसृजदनिर्वारमाहारदानं,
मानी सम्मान्य साधूनपुषदपि मुखोद्धाटकर्मादिकानि । मन्त्री सत्कृत्य देवार्चनरचनपरानर्चयित्वाऽयमुच्चै
रम्या-प्रद्युम्न-साम्बानिति कृतसुकृतः पर्वतादुत्ततार १ "लुठितैः खता० ॥

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284