Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 257
________________ पञ्चदशः सर्गः। . ॥३॥ अयं क्षुब्धक्षीराणवनवसुधासन्निभविभा नुभाकाकानुश्दमुपदेशानिति गुरोः। समस्तं. ध्वस्तैना जनितजिनयात्रापरिकरो ऽकरोत् सुस्थं प्रास्थानिकविधिमधीशो मतिमताम् श्लाघ्येऽह्नि सङ्घसहितः स हितः प्रजानां; श्रीमानथ प्रथमतीर्थकृदेकचित्तः । सम्भाषणाद्भुतसुधाभवचाश्चचाल, वाचालवारिदपथो रथचक्रनादैः ॥२॥ . सान्द्ररुपर्युपरिवाहपदाग्रजानलीपटैटिति कुहिमतामटद्भिः । मार्गे निरुद्धखरदीधितिधामसद्धे, सङ्घस्तदा भवनगर्भ इवावभासे. नामेनप्रभुभक्तिभासुरमनाः कीर्तिप्रभाशुभ्रिता काशः काशहदौभिधेऽथ विदधे तीथै निवासानसौं । चक्रे चारुमना जिनार्चनविधि तद् ब्रह्मचर्यव्रता रम्भस्तम्भितविष्टपत्रंयजयश्रीधामकामस्मयः' पुष्टभक्तिभरतुष्टया रयादम्बयाँ हततमःकदम्बया । पत्य दृक्पथमथ प्रतिश्रुतं, सन्निधिं समधिगम्य सोऽचलत् प्रामे प्रामे पुरि पुरि पुरोवर्तिभिर्मर्त्य मुख्यैः, तृप्तप्रावेशिकविधितता व्योम्नि पश्यन् पताकाः । मूर्ताः कीर्तीरयममनुत प्रौढनृत्तपंपञ्च भ्राम्यल्लीलाद्भुतभुजलतावर्णनीयाः स्वकीयाः । अध्यावास्य नमस्यकीर्तिविभवः श्रीसङ्घमंहस्तमः स्तोमादित्यमुपत्यकापरिसरे श्रीमल्लदेवानुजः । श्रीनामेयजिनेशदर्शनसमुत्कण्ठोल्लसन्मानस . स्त्रस्यन्मोहमथारुरोह विमलक्षोणीधरं धीरधीः । तत्र स्नात्रमहोत्सवव्यसंनिनं मार्तण्डचण्डद्युति क्लान्तं सङ्घजनं निरीक्ष्य निखिलं सार्दीभवन्मानसः। । सद्यो माद्यदमन्दमेंदुरतरश्रद्धानिधिः शुद्धधीन . .. .. । मन्त्रीन्द्रः स्वयमिन्द्रमण्डपमयं पारम्भयामासिवान् , InE . .::

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284