Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सवपतिचरितापरनामकं. . [चतुर्दशा अथावद विभुः शौर्य पुरसीम्नि परासरः। सिषवे तापसः कोञ्चित् ; कन्यां नीचकुलां. पुरा ॥ २२७ ॥ तद्भूद्वैपायनो नाम, ब्रह्मचारी दमी शमी। वसन् वनेऽत्र मद्यान्धैः, शाम्बाद्यैः सःहनिष्यते ॥ २२८ ॥ स. पुरीं धक्ष्यति क्रुद्धो, यादवैः सह तापसः । भातुर्जराकुमारात् ते, मृत्युर्भावी जरासुतात् ।। २२९ ॥ .' श्रुत्वा जराकुमारस्तत् , खिन्नचेताः प्रमोर्वचः । ययौ वनं जिनं नत्वा, तूण-कोदण्डदण्डभृत् ॥ २३०॥ . श्रुत्वा द्वैपायनोऽपीदं, नृपरम्परया वचः । सर्वक्षयाय मा भूवमित्यभूद् वनमन्दिरः ॥२-३१॥ नेमि प्रणम्य कृष्णोऽपि, प्रति द्वारवतीं गतः । भावी मद्यादनर्थोऽयमिति मद्यं न्यवारयत् ॥॥२३२ ॥ ' अथ कादम्बरी कादम्बरीसंज्ञगुहान्तरे । शिलाकुण्डे समीपाद्रेः, पौराः कृष्णाज्ञयाऽत्यनन् ।। २३३॥ . एवं क्षयभियाऽऽपृच्छय, सिद्धार्थः सोदरो बलम् । देवीभूयोपकर्तास्मि, गदित्वेत्यग्रहीव्रतम् ॥ २३४॥ स षण्मासी तपस्तत्वा, मुनीन्द्रस्त्रिदिवं ययौ। इतश्च कश्चित् कुण्डस्थां, सुरांशाम्बानुगः पपौः॥ २३५॥ शाम्बायाथ सुरापूर्णा, चक्रे दृतिमुपायनम् । आख्यत् पृष्टः स शाम्वेन; शिलाकुण्डे स्थितां सुराम् ॥२३६॥ द्वितीयेऽह्नि ययौ शाम्बः, कुमारैः सह दुधेरैः । अतृप्तश्च पपौ स्वादुरसां स्वादुरसां चिरात् ॥ २३७॥ ... द्वैपायनस्तदा ध्यानस्थितः शैलाश्रितः शमी । पूर्वाहहेतुरित्येष, रुषा शाम्बेन कुट्टितः ॥२३८॥ कृत्याऽथ तं मृतप्रायं, ययुः सर्वेऽपि वेश्मसु । क्रुद्धस्यास्य पुरीदाहे, प्रतिज्ञां श्रुतवान् हरिः ॥ २३९॥ , पटुमिश्वटुभिः शास्त्रवचोभिर्भक्तिभिस्तथा । कृष्णस्तं सान्त्वयामास, न पुनः शान्तवानसौ. ॥ २४ ॥ कोपक्रूरारुणाक्षोऽपि, मुनीशः कृष्णमब्रवीत् । सह रामेण मुक्तोऽसि, पुरीदाहेऽतिभक्तिभाक्॥२४११॥ हन्यमानेन दुर्दान्तर्मया तव कुमारकैः । बद्धं निदानमोति, पूर्दाहोऽस्तु तपःफलम् ॥२४२ ॥ कृष्णस्तपस्विनेत्युक्तः, सरामः प्रययौः पुरीम् । द्वैपायननिदानं च, तदभूत् प्रकटं पुरे। ॥ २४३॥ अथ कृष्णाज्ञयाऽभूवन् । धर्मनिष्ठाः पुरीजनाः। तदा रैवतकाद्रौ च, श्रीनेमिः समवासरत् ।।। २४४ ॥ तत्र गत्वा प्रभु नत्वा, चाश्रौषी देशनां हरिः। प्रद्युम्न-शाम्बौ निषध उल्मुकःसारणादयः॥ २४५ ॥ कुमारा रुक्मिणी चात्र, सत्याद्याश्च यदुस्त्रियः । बयः संसारनिर्विण्णा, देशनान्ते प्रवत्रजुः ॥२४६॥
.. ॥ युग्मम् ॥ समुद्रविजयादीन् स, स्तुवन् प्रव्रजितान् पुरा । निनिन्द स्वयमात्मानं, हरिर्मुहुरदीक्षितम्। ॥ २४७ ॥ ज्ञातचेताः प्रभुः प्राह, जातचिन्नैव शाङ्गिणः । भजन्ते संयम बद्धा, यन्निदानेन केशव ॥२४८॥ । ' किंञ्चाधोगामिनः सर्वे, स्वभावेन भवन्त्यमी । श्रुत्वेति विधुरं बाढं, तं स्वामी मुनरभ्यधात् ॥ २४९॥ मा विषीद हरे! भावी, त्वमर्हन्नत्र भारते । ब्रह्मलोकंबलो गत्वा, च्युत्वा मत्यो भविष्यति ॥२५॥ देवीभूतस्ततच्युत्वा, पुनरत्रैव भारते । भूत्वा ते तीर्थनाथस्य, शासने मोक्षमाप्स्यति । २५१।। श्रुत्वेति नत्वा तीर्थेशं, कृष्णोऽगानगरी निजाम् ।भगवान् नेमिनाथोऽपि, विजहांरान्यतस्ततः॥ २५२॥ 'पुनः कृष्णाज्ञया पौरा, बाढं धर्मपराः स्थिताः । द्वैपायनोऽपि मृत्वाऽभूदथ वह्निकुमारकः ॥ २५३ ॥
पूर्ववैरस्मृतेरेत्य, द्वारकां दग्धुमुद्धरः । नालम्भूष्णुरसौ.पौरतपःप्रतिहतः परम् : ॥२५४ ॥ वर्षाण्येकादशालब्धच्छिद्रोऽस्थादेष रोषणः। द्वादशेऽब्दे प्रवृत्ते च, लोकश्चित्तमिति व्यधात्।। ५५॥ . · भ्रष्टस्तपोनिरस्माकं, सोऽपि 'द्वैपायनो ध्रुवम् । रमामहे ततः स्वैरं, प्रवर्तितमहोत्सवाः । ॥२५६.॥ :....१ "दुर्मदैः खंता० । दुर्दमैः सं० ॥ -२ न पिट्टि खता०सं०॥ ३ क्षोऽथ, मुखता० सं० ॥ ': ४ °त्मानमेकं मुहु° खता० ॥ ५ तधों सं० ॥ ६ स्मृतेः प्राप्तो, द्वार खता० सं० ॥ . . .

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284