Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
१७८/
सङ्घपतिचरितापरनामकं :
[चतुर्दशा . वर्षान्ते, निर्ययौ.. विष्णुर्ग्रहाद् भानुरिवाम्बुदात् । . . . . .!: अपृच्छद् वीरकं धीरः, किं कृशोऽसीति नीतिमान् . . ॥ १७१ ॥ तद्वृत्ते कथिते द्वास्थैर्गृहे सोऽस्खलितः कृतः । वीरकेण समं जन्मे, हरिणा नेमिसन्निधौ ॥ १७२ ।। साधुधर्म जिनाधीशातू , कर्ण्यमाकर्ण्य सोऽवदत् । नास्मि श्रामण्ययोग्योऽहमस्तु मे नियमस्तु तत् ॥१७३॥ . . न निषेध्यो व्रतात् कश्चित् , कार्यः किन्तु व्रतोत्सवः ।
। सर्वस्यापि मया विष्णुरभिगृह्येत्यगाद् गृहम् ॥१७४ ॥ युग्मम् ॥
विवाह्याः स्वसुताः प्राह कृष्णस्तन्नन्तुमागताः ।। स्वामित्वमथ दास्यत्वं, भवतीभ्यो ददामि किम् ?
॥१७५ ॥ स्वामित्वं देहि नस्तात !, तामिरित्युदितो हरिः। ग्राहयामास ताः सर्वाः, प्रव्रज्यां नेमिसन्निधौ ॥ १७६ ॥
जननीशिक्षिताऽवोचत्, कन्यका केतुमञ्जरी। भविष्यामि भुजिष्याऽहं, तात! न स्वामिनी पुनः॥१७७॥ .. अन्याः कन्या ममेदृक्ष, मा वदन्निति विष्णुना । तद्विवाहधिया पृष्टो, विक्रमं वीरकः स्वयम् ॥ १७८ ॥ वीरम्मन्यस्ततो वीरः, कुविन्दोऽवोचदच्युतम् । बदरीस्थो मया ग्राव्णा, कृकलासो हतो मृतः॥ १७९ ॥ चक्रमार्गे मया वारि, वहद्वामाशिणा धृतम् । मक्षिकाः पानकुम्भान्तधृता द्वारस्थपाणिना · ॥ १८०॥ . सभासीनो द्वितीयेऽह्नि, विष्णुर्भूमीमुजोऽवदत्। वीरकस्यास्य वीरत्वं, कुलातीतं किमप्यहो।॥ १८१ ॥ येन रक्तस्फटो नागो, निवसन् बदरीवने । निजध्ने भूमिशस्त्रेण, वेमतिः क्षत्रियो ह्ययम् ॥ १८२ ॥ येन चक्रकृता गंगा, वहन्ती कलुषोदकम् । धारिता वामपादेन, वेमतिः क्षत्रियो ह्ययम् ॥ १८३ ॥ येन घोषवती सेना, वसन्ती कलशीपुरे । निरुद्धा वामहस्तेन, वेमतिः क्षत्रियो ह्ययम् ॥ १८४ ॥ इत्युक्त्वा पौरुषं स्पष्टं, क्षत्रियेषु जनार्दनः। वीरेणोद्वाहयामास, स्वकन्या केतुमञ्जरीम् ॥ १८५ ।। । वीरकस्तां गृहे नीत्वा, तस्या दास इवाभवत् । आज्ञया केशवस्याथ, तां दासीमिव चक्रिवान् ॥ १८६ ॥ . __ पराभूता तु सा विष्णुं, रुदतीदं न्यवेदयत् । '
कृष्णोऽवोचत् त्वयाऽयाचि, दास्यं स्वाम्यममोचि तत् ॥१८७ ॥ साऽवोचदधुनाऽपि त्वं, पितः! स्वाम्यं प्रयच्छ मे। इति प्रावाजयत् पुत्री, कृष्णोऽनुज्ञाप्य वीरकम् ॥१८॥ ___एकदा प्रददौ विष्णुदिशावर्तवन्दनम् । विश्वेषामपि साधूनां, मुदा तदनु वीरकः ॥ १८९ ॥ ऊँचे हरिवि, षट्याऽधिकयुद्धशतैस्त्रिभिः । न श्रान्तोऽहं तथा नाथ!, यथा वन्दनयाऽनया ॥१९० ॥. अभ्यधत्त ततः स्वामी, श्रीमन्नद्य त्वयाऽर्जिते। साक्षात् क्षायिकसम्यक्त्व-तीर्थकृन्नामकर्मणी॥ १९१ ।। सप्तम्या दुर्गतेरायुरुद्वृत्त्याद्य त्वया हरे ।। साधुवन्दनया बद्धं, तृतीय॑निरयावनौ ॥१९२ ॥ कृष्णोऽवदत् पुनर्देयं, वन्दनं दमिनां मया । नरकायुर्यथा शेषमपि निःशेषतां भजेत् ॥ १९३ ॥ द्रव्यवन्दनमित्थं ते, न भवेद् दुर्गतिच्छिदे। इत्युक्तः स्वामिनाऽपृच्छद्, वीरकस्य फलं हरिः ॥ १९४॥ अथाभ्यधत्त 'तीर्थेशः, क्लेश एवास्य तत्फलम् । वन्दिताः साधवोऽनेन, यतस्त्वदनुवर्तनात् ॥ १९५ ॥ ' नत्वाऽथं नाथमावासे, 'ययौ द्वारवतीपतिः। दण्डणाख्यो हरेः सूनुः, प्राजन्नेमिसन्निधौ ॥ १९६ ॥
१ मे, नन्तुं च हरिणा प्रभुम् ॥ खंता० सं० ॥ २ त्वं, स्वाम्यं तात 'प्रय खता० सं० ॥ - ३ ऊचे विष्णुर्वि सं० ॥ ४ यनरकोचितम् ॥ खता० सं० ॥ , ५ नं. शमि खंता० सं० ॥
६ शेषं, मम मूलादपि त्रुटेत् खंता० सं० ॥

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284