Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
'सर्गः]
.
धर्माभ्युदयमहांकाव्यम् । इति मांसादनं मद्यपानं च यदवो व्यधुः । छिद्रान्वेषी स च च्छिद्रं, लेमे द्वैपायनासुरः ॥ २५७ ॥ 'उस्का-निर्घात-भूकम्पा-ऽऽलेख्य-प्रहसितादयः । उत्पाता विविधाः प्रादुरासंस्तस्यां ततः पुरि ॥ २५८ ॥ पिशाच-शाकिनी-भूत-वेतालादिपरिच्छदः । द्वैपायनासुरः सोऽपि, बभ्राम द्वारिकान्तरे ॥ २५९.॥ उष्ट्रारूढं दक्षिणस्यां, यान्तं रक्तांशुकावृतम् । महिषारूढमात्मानं, स्वमेऽपश्यन् पुरीजनाः ॥ २६० ॥ सीरादि सीरिणो नष्टं, रत्नं चक्रादि शाणिः । तत्र संवर्तकं वातं, विचकारासुरस्ततः ॥ २६१ ॥ 'काननानि समग्राणि, दिग्भ्योऽष्टाभ्योऽपि वायुना । उन्मूल्य स पुरी काष्ठ-तृणादिभिरपूरयत् ॥ २६२ ॥
भीत्या प्रणश्यतो लोकान्, दिग्भ्योऽप्यानीय दुष्टधीः । द्वारकान्तर्निचिक्षेप, क्षणाद् द्वैपायनासुरः ।
॥ २६३ ॥ अथ क्षयानलमाये, ज्वलने ज्वालिते द्विषा । तत्र वालैश्च वृद्धैश्च, कण्ठलग्नमिथः स्थितम् ॥ २६४ ॥ देवकीरोहिणीयुक्त, वसुदेवमथो रथे । ऋष्टुं प्रज्वलनाद् रामयुक्तः कृष्णो न्यवेशयत् ॥ २६५ ॥ न हया न वृषा नेमास्तं क्रष्टुं रथमीशते । स्तम्भितास्तेन दैत्येन, स्थिता लेप्यमया इव ॥ २६६ ।। कृष्ण-रामौ स्वसामर्थ्यात् , तं रथं द्वारि निन्यतुः । पू:प्रतोलीकपाटे ते, पिदधावसुरः क्रुधा ॥ २६७ ॥ अपाटयंत्। कपाटौ तौ, रामः पादप्रहारतः । रथस्तु नाचलतू कृष्यमाणोऽपि गिरिशृङ्गवत् ॥२६८ ॥ अथ तो पितरः प्राहुर्वत्सौ! द्राग् गच्छतं युवाम् । निदानं स मुनिः कुर्वन् ,युवामेव मुमोच यत् ।। २६९ ॥ शरणनः पुनर्नेमिरधुनाऽप्यस्तु दुर्षियाम् । कस्यापि न वयं कोऽपि, नास्माकमिति निश्चयः ॥ २७०।। 'इति ध्यानवतां मूर्ति, तेषाममिं ववर्ष सः। मृत्वाऽथ दिवि जग्मुस्ते, राम-कृष्णौ निरीयतुः ॥ २७१ ॥ 'द मानां पुरी पाल्यां, द्रष्टुमप्यक्षमौशुचा । आलोच्याऽऽलोच्य तौ पाण्डुपत्नं प्रति चेलतुः ॥ २७२ ॥ 'पुरेऽथं प्रज्वलत्यस्मिन्, समसः कुब्जवारकः। शिष्योऽस्मि नेमिनाथस्य, भावतोऽहं धृतवतः ॥२७३॥ ब्रुवन्निति समुत्पाट्य, नीतोऽसौ जृम्भकामरैः । प्रांत्राजीत् पल्हवे देशे, श्रीमन्नेमिपदान्तिके ॥२७॥
॥ युग्मम् ॥ इतोऽपि धितं कृष्णं; मुक्त्वा हस्तिपराद बहिः ।गत्वा बलो गृहीत्वा च, शम्बलं वलितः स्वयम् ॥२७५॥ 'तन्नृपेणाऽच्छदन्तैन, धार्तराष्ट्रेण सीरभूत । पिधाय नगरद्वारं, चौरोऽयमिति रोधितः ॥ २७६ ॥ क्ष्वेडाइतेन कृष्णेन, बलादर्गलंबाहुना | हेलाहतकपाटेन, युक्तः सीरी द्विषोऽजयत् ॥ २७७ ॥ अथ मुक्त्वा तदुद्याने, तौ कौशाम्बवनं गतौ । तत्रातस्तृष्णया कृष्णस्तस्थौ रामोऽम्भसे गतः ॥ २७८॥
अथ पीताम्बरच्छन्नतनोः सुप्तस्य कानने । लानो जानूपरिन्यस्ते, कृष्णस्याशितले शरः ॥ २७९ ॥ तदुत्थाय हरि कोऽयमित्यवादीदमर्षणः । उपलक्ष्य गिराऽऽगत्य, जरापुत्रो मुमूर्छ च ॥२८०॥ 'लब्धसंज्ञो रुदन्नाह धिग्मे जन्मेदमीदृशम् । घिगमा यन्न तदादीर्णः, श्रुत्वा तत् तीर्थकृद्वचः ॥ २८१॥ ममारण्यगतस्यापि, यदभूः शरगोचरः । तन्मन्ये कृष्ण! पूर्दग्धा, न स्यादर्हद्वचोऽन्यथा ॥ २८२ ॥ अथ तंम्हरिरित्याह, विषादेन कृतं कृतिन् ! । त्वं जीव-यादवेवेको, व्रज वेगेन पाण्डवान् ॥ २८३॥ भाविनस्ते सहायास्ते, चिरंक्षाम्याश्च मदिरा । गच्छ यावबलो नैति, त्वांहनिष्यति स क्रुषा ।। २८४ ॥ इत्युक्त्वा प्रेषित सैष गोविन्देन जरासुतः। उन्मूल्यास्मै ददौ चायमभिज्ञानाय कौस्तुभम् ॥ २८५॥
१ परिग्रहः खता० ॥ २ पाक्रान्तमात्मा' खंता० सं० ॥ ३ स्तं रथं कष्टमी संता० ॥ ४ °ण्डुमथुरा प्रति संता० सं० ॥ ५ त्वाऽथ, श खंता । त्वाऽध्वश सं० ॥

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284