Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 249
________________ १७६ 'सङ्घपतिचरितापरनामक [ चतुर्दशः १ ।। १२१ ॥ देवैः समवसरणे, विहितेऽथ यथाविधि । अलञ्चक्रे विभुः सिंहासनं सिंह' इवाचलम् ॥' ११७ ॥ अथाssiतं विभुं मत्वा, हरिः परिजनैः समम् । समागत्य नमस्कृत्य, जिनं हृष्टो निविष्टवान् ॥ ११८ ॥ - ततश्व वरदत्तादीनेकादश गणेश्वरान् । विभुः प्रवर्तिनीं चक्रे, राजपुत्रीं च यक्षिणीम् ॥ ११९ ॥ देवक्युदरजैः षड्भिर्द्वात्रिंशद्वल्लभायुतैः । नागसद्मस्थितैर्युक्तेऽगाद् मंद्रिलपुरे विभुः ॥ १२४ ॥ अमी चरमदेहाः षट्, प्राव्रजन् नेमिबोधिताः । विजहुः स्वामिना सार्क, द्वारकां च ययौ विभुः देवकीसूनवः षट् ते, भूत्वा युगलिनः क्रमात् । देवक्याः सदनं जग्मुः, षष्ठान्ते पारणेच्छया ॥ मुदिता वीक्ष्य कृष्णाभं, पूर्वायातं मुनिद्वयम् । देवकी मोदकैः सिंहकेसरैः प्रत्यलाभयत् ॥ द्वितीयं युग्ममायातमप्यसौ प्रत्यलाभयत् । युग्मं तृतीयमायातमथाभाषत देवकी किं दिग्मोहान्मुहुः प्राप्तौ युवां ? किं मे मतिभ्रमः । किं वा भक्तादिकं नात्र, लभन्ते पुरि साधवः १ ॥१२५॥ तावूचतुः किमाशङ्का?, यद् वयं षट् सहोदराः । त्रिधा युगलिनो भूत्वा भृशं त्वगृहमागताः ॥ १२६ ॥ तद् दध्यौ देवकी कृष्णतुल्याः किं मे सुता अमी ? | उक्ताऽतिमुक्तकेनाहं जीवत्पुत्राष्टकाऽसि यत् १२२ ॥ १२३ ॥ ॥ १२४ ॥ ॥ ॥ १३० ॥ इति श्री मिनं प्रष्टुं द्वितीयेऽह्नि जगाम सा । ऊचे नाथोऽपि तद्भावं, मत्वा ते षडमी सुताः तेषां जीवितवृत्तान्तमाकर्ण्य च विभोर्मुखात् । सा ववन्दे प्रमोदेन, षडिमान् षडरिच्छिदः ॥ ऊचे च मद्भुवां राज्यमुत्कृष्टमथवा व्रतम् । नाङ्के यल्लालितः कोऽपि, सुतस्तदतिबाधते ॥ प्रभुः प्राह त्वयाऽहारि, सपत्न्या रसप्तकम् । प्राग्भवे यत् त्वया तस्यै, रुदत्यै चैकमर्पितम् ॥ १३१ ॥ तत्प्राक्कर्मफलेनामी, न त्वया पालिताः सुताः । श्रुत्वेति सा ययौ सौधमष्टमात्मजकाङ्क्षिणी ॥ १३२ ॥ मत्वा मातुरभिप्रायं, गोविन्दो नैगमेषिणम् । देवमाराधयामासे, तुष्टः सोऽप्येवमब्रवीत् ॥ १३३ ॥ भावी तवानुजः किन्तु, यौवने प्रत्रजिष्यति । तच्च तस्मिन् गते कृष्णः प्रातर्मातुर्न्यवेदयत् ॥ १३४ ॥ तदा च देवकीकुक्षौ, देवः कोऽपि दिवच्युतः । अवतीर्णः शुभस्वमसूचिताद्भुतवैभवः बभूव समये विश्वरूपरूपस्ततः सुतः । नाम्ना गजसुकुमालो, देवक्या लालितः स्वयम् ॥ उपयेमे क्ष्मापसुतामेष नाम्ना प्रभावतीम् । सोमां च क्षत्रियाजातां, सोमशर्मद्विजाङ्गजाम् ॥ उद्यौवनः समं ताभ्यां,श्रीनेमिव्याख्यया गजः । धीमानुत्पन्नवैराग्यः, प्रियाभ्यां प्राव्रजत् समम् पृष्ट्वा प्रभुं स्मशाने च मतिमान् प्रतिमां व्यधात् । दृष्टः श्वशुरकेणात्र, ब्रह्मणा सोमशर्मणां ॥ सैष प्रव्रज्य मत्पुत्रीं, व्यडम्बयदिति क्रुधा । चिताङ्गारचितं मूर्ध्नि, घटीकण्ठं न्यधाद् द्विजः ॥ दग्धकर्मेन्धनोऽङ्गारैस्तैरिवाद्भुतभावनः । गजः केवलमासाद्य, प्रपेदे परमं पदम् ॥ १३५ ॥ १३६ ॥ १३७ ॥ ॥ ॥ ॥ वीक्षितुं दीक्षितं प्रातः, सोदरं सादरो हरिः । वन्दितुं च प्रभोः पादांश्चचाल सपरिच्छदः ॥ चैत्यार्थमिष्टकावाही, द्विजो वृद्धः कृपालुना । कृत्वा कृष्णेन साहाय्यं, ससैन्येन कृतार्थतः अर्थं नेमिं गतो विष्णुः, पप्रच्छ क ययौ गजः १ ॥ विभुः सिद्धिं मुनेराख्यद्, वृत्तान्तात् सोमशर्मणः } १ गशर्मस्थि खता० ॥ २ हिल' सं० ॥ सं० ॥ ५ स पृष्टः सोऽप्यवदद् रयात् खंता० सं० ॥ ७ अथ विष्णुर्गो नेमिं पत्र सं० ॥ ↓ J " १२७ ॥ १२८ ॥ १२९ ॥ १३८ ॥ १३९ ॥ १४० ॥ १४१ ॥ १४२ ॥ १४३ ॥ ॥ १४४ ॥ ३ 'साध, द्वा' [सं०] '|' ४ पञ्च ६ तुं प्रभुपादाब्जं चचाः खता० सं० ॥ ' de

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284