________________
१७६
'सङ्घपतिचरितापरनामक
[ चतुर्दशः
१
।।
१२१ ॥
देवैः समवसरणे, विहितेऽथ यथाविधि । अलञ्चक्रे विभुः सिंहासनं सिंह' इवाचलम् ॥' ११७ ॥ अथाssiतं विभुं मत्वा, हरिः परिजनैः समम् । समागत्य नमस्कृत्य, जिनं हृष्टो निविष्टवान् ॥ ११८ ॥ - ततश्व वरदत्तादीनेकादश गणेश्वरान् । विभुः प्रवर्तिनीं चक्रे, राजपुत्रीं च यक्षिणीम् ॥ ११९ ॥ देवक्युदरजैः षड्भिर्द्वात्रिंशद्वल्लभायुतैः । नागसद्मस्थितैर्युक्तेऽगाद् मंद्रिलपुरे विभुः ॥ १२४ ॥ अमी चरमदेहाः षट्, प्राव्रजन् नेमिबोधिताः । विजहुः स्वामिना सार्क, द्वारकां च ययौ विभुः देवकीसूनवः षट् ते, भूत्वा युगलिनः क्रमात् । देवक्याः सदनं जग्मुः, षष्ठान्ते पारणेच्छया ॥ मुदिता वीक्ष्य कृष्णाभं, पूर्वायातं मुनिद्वयम् । देवकी मोदकैः सिंहकेसरैः प्रत्यलाभयत् ॥ द्वितीयं युग्ममायातमप्यसौ प्रत्यलाभयत् । युग्मं तृतीयमायातमथाभाषत देवकी किं दिग्मोहान्मुहुः प्राप्तौ युवां ? किं मे मतिभ्रमः । किं वा भक्तादिकं नात्र, लभन्ते पुरि साधवः १ ॥१२५॥ तावूचतुः किमाशङ्का?, यद् वयं षट् सहोदराः । त्रिधा युगलिनो भूत्वा भृशं त्वगृहमागताः ॥ १२६ ॥ तद् दध्यौ देवकी कृष्णतुल्याः किं मे सुता अमी ? | उक्ताऽतिमुक्तकेनाहं जीवत्पुत्राष्टकाऽसि यत्
१२२ ॥
१२३ ॥
॥ १२४ ॥
॥
॥
१३० ॥
इति श्री मिनं प्रष्टुं द्वितीयेऽह्नि जगाम सा । ऊचे नाथोऽपि तद्भावं, मत्वा ते षडमी सुताः तेषां जीवितवृत्तान्तमाकर्ण्य च विभोर्मुखात् । सा ववन्दे प्रमोदेन, षडिमान् षडरिच्छिदः ॥ ऊचे च मद्भुवां राज्यमुत्कृष्टमथवा व्रतम् । नाङ्के यल्लालितः कोऽपि, सुतस्तदतिबाधते ॥ प्रभुः प्राह त्वयाऽहारि, सपत्न्या रसप्तकम् । प्राग्भवे यत् त्वया तस्यै, रुदत्यै चैकमर्पितम् ॥ १३१ ॥ तत्प्राक्कर्मफलेनामी, न त्वया पालिताः सुताः । श्रुत्वेति सा ययौ सौधमष्टमात्मजकाङ्क्षिणी ॥ १३२ ॥ मत्वा मातुरभिप्रायं, गोविन्दो नैगमेषिणम् । देवमाराधयामासे, तुष्टः सोऽप्येवमब्रवीत् ॥ १३३ ॥ भावी तवानुजः किन्तु, यौवने प्रत्रजिष्यति । तच्च तस्मिन् गते कृष्णः प्रातर्मातुर्न्यवेदयत् ॥ १३४ ॥ तदा च देवकीकुक्षौ, देवः कोऽपि दिवच्युतः । अवतीर्णः शुभस्वमसूचिताद्भुतवैभवः बभूव समये विश्वरूपरूपस्ततः सुतः । नाम्ना गजसुकुमालो, देवक्या लालितः स्वयम् ॥ उपयेमे क्ष्मापसुतामेष नाम्ना प्रभावतीम् । सोमां च क्षत्रियाजातां, सोमशर्मद्विजाङ्गजाम् ॥ उद्यौवनः समं ताभ्यां,श्रीनेमिव्याख्यया गजः । धीमानुत्पन्नवैराग्यः, प्रियाभ्यां प्राव्रजत् समम् पृष्ट्वा प्रभुं स्मशाने च मतिमान् प्रतिमां व्यधात् । दृष्टः श्वशुरकेणात्र, ब्रह्मणा सोमशर्मणां ॥ सैष प्रव्रज्य मत्पुत्रीं, व्यडम्बयदिति क्रुधा । चिताङ्गारचितं मूर्ध्नि, घटीकण्ठं न्यधाद् द्विजः ॥ दग्धकर्मेन्धनोऽङ्गारैस्तैरिवाद्भुतभावनः । गजः केवलमासाद्य, प्रपेदे परमं पदम्
॥
१३५ ॥
१३६ ॥
१३७ ॥
॥
॥
॥
वीक्षितुं दीक्षितं प्रातः, सोदरं सादरो हरिः । वन्दितुं च प्रभोः पादांश्चचाल सपरिच्छदः ॥ चैत्यार्थमिष्टकावाही, द्विजो वृद्धः कृपालुना । कृत्वा कृष्णेन साहाय्यं, ससैन्येन कृतार्थतः अर्थं नेमिं गतो विष्णुः, पप्रच्छ क ययौ गजः १ ॥ विभुः सिद्धिं मुनेराख्यद्, वृत्तान्तात् सोमशर्मणः
}
१ गशर्मस्थि खता० ॥ २ हिल' सं० ॥ सं० ॥ ५ स पृष्टः सोऽप्यवदद् रयात् खंता० सं० ॥ ७ अथ विष्णुर्गो नेमिं पत्र सं० ॥
↓
J
"
१२७ ॥
१२८ ॥
१२९ ॥
१३८ ॥
१३९ ॥
१४० ॥
१४१ ॥
१४२ ॥
१४३ ॥
॥ १४४ ॥
३ 'साध, द्वा' [सं०] '|' ४ पञ्च ६ तुं प्रभुपादाब्जं चचाः खता० सं० ॥
'
de