Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 239
________________ १६६ सङ्घपतिचरितापरनामकं सैन्यद्वयेऽपि नासीरवीरा युयुधिरे ततः । । गर्जन्तोऽस्त्राणि वर्षन्तो, युगान्तघनवद् धनम् गजेन्द्रगर्जिभिस्तूर्यरसितैर्हयहेषितैः । रथघोषैर्भटारावैः, शब्दाद्वैतं जगत्यभूत् जरासन्धभटैर्भग्नानिव वीक्ष्य भटानथ । ऊर्डीकृत्य भुजादण्डं, धीरयामास केशवः उत्तस्थिरे महानेमि- पार्था- ऽनाधृष्टयस्त्रयः । तार्क्ष्यपक्षद्वयीचञ्चरूपा भूपावलीवृताः दध्मुर्निजं निजं शङ्ख, तथामी दुर्धरास्त्रयः । यथा चेतश्चमत्कारं, श्रीनेमेरपि चक्रिरे युद्ध्यमानैः ‘स्फुरन्मानैरथ तै रथिभिस्त्रिभिः । चक्रव्यूहो रयादेव, त्रिषु स्थानेष्वभज्यत मां वीरत्रयीं व्यूहे, विशन्तीमन्वगुर्नृपाः । दृढीभूताः पटे गाढे, सूचिकामिव तन्तवः तान् प्रत्युत्थितान् दुर्योधन - रौधिरि-रुक्मिणः । एतैरथ मिथः षड्भिर्द्वन्द्वयुद्धमुरीकृतम् ॥ अथ तगृह्यवीराणां, कुप्यत्कीनाशतेजसाम् । मिथो विश्वत्रयत्रासचणः प्रववृधे रणः केऽपि भीताः परे क्रुद्धा, न तु कोपोऽप्यजायत । केषाञ्चित् खेळतां शत्रुशिरोभिः कन्दुकैरिव #: [ त्रयोदशः ॥ २६९ ॥ ॥ २७० ॥ ॥ २७९ ॥ ॥ २७२ ॥ श्यामप्रभो बभौ धन्वी, वर्षन् धारा इवाम्बुदः अथाऽवलोक्य संहारमूर्तिमर्जुनमातुरः । संभूय भूरिभूपालैर्गर्जन् दुर्योधनोऽरुषत् 11.203 11, ॥ २७४ ॥ ॥ २७५ ॥ २७६ ॥', 1120611 २७९ ॥ २८० ॥ २८९ ॥ ॥ २८४ ॥ मौलौ कोऽप्यसिकृत्तेऽपि, दन्तदष्टाधरः क्रुधा । रिपुं जघान हस्तेन, समालम्ब्य गलं बलात् ॥ कोऽपि प्रसन्नगम्भीरो, वीरो निर्दारयन्नरीन् । दर्शयामास नेत्रौष्ठ - मानेऽपि न विक्रियाम् ॥ शिरो वैरिशरोत्क्षितं, कस्याप्यालोलवेणिकम् । सखङ्गराहुसंभ्रान्त्या, दिवि देवानभापयत् ॥ नृत्ते सदृष्टिभ्रूभङ्ग, शत्रौ कृत्तशिरस्यपि । हन्तुर्लोहमयेनापि, शिरः खङ्गेन कम्पितम् ॥ २८२ ॥ जिघांसुमिभमायान्तं, गृहीत्वा कोऽपि शुण्डया | भ्रमयन्नम्बरे भ्रष्टशस्त्रो योद्धुमशास्त्रयत् ॥ २८३ ॥ क्रमव्यापारिताशेषभ्रष्टशस्त्रो रणेऽपरः । नखैर्दन्तैरपि रिपून्, बिभिदे सिंहविक्रमः दृशैव 'त्रासयन् वीरान्, हुङ्कारेणैव कुञ्जरान् । अभ्युद्यतास्त्र एवान्यः, परसैन्यमलोडयत् ॥ २८५ ॥ ध्वान्ते धूलिकृते खङ्गः, कस्यापि दलयन्नरीन् । केयूररत्नबिम्बेन, धृतदीप इवाबभौ ॥ २८६ ॥ हत्वा चपेटयैवान्यः, पविपातसमानया । अल्लुठदिभान् भूमौ पर्वतानिव वासवः आस्फाल्यान्योन्यमन्योऽरिशिरांसि करलीलया । नालिकेरी फलानीव, बभञ्ज भुजकौतुकी हंकापराच्पुखः पुच्छे, धृतः केनापि कुञ्जरः । प्राणं कुर्वन् गतौ मुक्तो, मुखाप्रेणापतद् भुवि अन्योन्यास्फालनोन्मुक्तस्फुलिङ्गैरसिभिस्तदा । ॥ २८७ ॥ ॥ २८८ ॥ ॥ २८९ ॥ 11.200 || धूमायितं प्रदीप्तानां शिखिनामिव दोष्मताम् ॥ २९० ॥ कचग्रहपरः शत्रुहस्तोंऽसादसिना क्षतः । कस्याप्यपतितो हस्तिशोभां शुण्डानिभो दधौ ॥ २९९ ॥ उद्यन्महा महानेमिर्विरथं रुक्मिणं व्यधात् । तन्महानेमये शक्ति, राजा शत्रुन्तपोऽक्षिपत् ॥ २९२ ॥ श्री नेमिनाथमालोच्य, मातलिर्वज्रसङ्क्रमम् । महानेमिशरे चक्रे, शक्तिस्तेन हताऽपतत् ॥ २९३ ॥ शरैरतत्रसद् दुर्योधनं 'तंत्र'धनञ्जयः । बाणवृष्ट्वाऽप्यनाष्टष्टिर्विधुरं रौधिरं व्यधात् ॥ २९४ ॥ इतोऽपि यदुभिर्वीरैर्वैरिसैन्यं चिलोडितम् । जमिरे भूरिशो भूपा, द्रुमाद्या माद्यदुद्यमाः ॥ २९५ ॥ संहताभ्यामितो रामाङ्गजैर्मत्तगजैरिव । भीमार्जुनाभ्यां कौरव्याः शरज्यीचक्रिरे क्रुधा ॥ २९६ ॥ वेगादलक्षसन्धान-मोक्षः पार्थः शरान् किरन् । ॥ २९७ ॥ ॥ २९८ ॥ ।

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284