Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सबपतिचरितापरनामकं .
कुपिताऽथाऽऽययौ भामा, साम्बा स्मित्वा ननाम ताम्। ।।। . ., केनाऽऽनीतोऽसि रे धृष्ट !!, साटोपमिति साऽवदत् ... ॥२१३॥ . अहं मातस्त्वयाऽऽनीय, कन्योद्वाहमकारिषि । इति जल्पत्यथो साम्बे, साक्ष्यभूदखिलो जनः ।। २१४ ॥ : त्वया मायागृहेणाहं, कन्याकूटेन वञ्चिता । इत्युक्त्वा सत्यभामाऽपि, यथागतमगात् पुनः ॥ २१५ ॥
अथ ताः कन्यकाः कम्बुपाणिः साम्बाय दत्तवान् ।। ... तामिर्जाम्बवतेयोऽभात, तारामिरिव.चन्द्रमाः . ..
. इतश्च जवनद्वीपवणिजो द्वारकापुरः । पुरे राजगृहे जग्मुर्विक्रेतुं रत्नकम्बलान् ॥ २१७॥ कम्बला; जीवयशसा, स्वल्पमूल्येन याचिताः । तदूचुर्वणिजो मूल्यं, द्वारकायामभून्महत् ।। २१८ ॥
का द्वारकापुरी? तस्यां, कश्चास्ति पृथिवीपतिः । !: .. ते जीवयशसेल्युक्ताः, प्रोचुः कम्बलवाणिजाः . . ॥२१९ ॥ मध्येपयोधि विदधे, द्वारकाख्या.पुरी सुरैः। तत्र धात्रीधवः कृष्णो, देवकी-चसुदेवभः ॥ २२०॥ इति. जीवयशाः श्रुत्वा, ताडयन्ती करैरुरः। दुःखयन्ती सखीचक्रमिति चक्रन्द मन्दधीः ।।. २२१॥ .. कथं रोदिषि पुत्रीति, जरासन्धाय पृच्छते । साऽऽख्यदद्यापि कंसारिर्जीवत्यवति चावनिम् ॥,२२२ ।। तदहं मदहुङ्कारहीना दीना करोमि किम् ? । ममाद्य शरणं तात!, त्वत्प्रतापसखः शिखी ॥ २२३ ॥ अथेति शिखिनाम्नाऽपि, ज्वलितो निजगाद सः। स्थिरीभव हरेर्नारीः, क्षेपयिष्यामि पावके ॥ २२४ ॥ इत्युदीर्य तदा वीर्यदुःसहः सहसा नृपः । पुरे सूचितदिग्यात्रारम्भा भम्भामवादयत् ॥ २२५ ॥ सहसा सहदेवाद्याः, सह साहसिकैटैः । परिवत्रुर्जरासन्धं, सूनवोऽथ नवोद्यमाः ॥२२६ ॥ रिपुभूमीभुजां: कालः, शिशुपाला करालहक् । कौरव्योऽरिवधारम्भधुर्यो दुर्योधनः पुनः ॥,२२७-॥ अन्येऽपि वेपितारातिकोटयः कोटिशो नृपाः । परिवत्रुस्तमागत्य, विन्ध्यादिमिव सिन्धुराः ॥ २२८ ॥
, ॥ युग्मम् ।। पुरः प्रस्थानवन्मभः, पपात, मुकुटं भुवि । हारतस्त्रुटितादायुर्बिन्दुवन्मणयोऽगलन् । ॥ २२९ ॥ पुरः क्षुतमभूत् कालजनिताहानशब्दवत् । चस्खलेऽशिश्च कीनाशपाशेनेवास्य वाससा ॥२३० ॥ साक्षादशकुनानीति, नीतिज्ञोऽपि क्रुधाऽन्धलः । प्रयाणे गणनातीतान्यसौ गणयति स्म न ॥२३१ ।। प्रतापतापितक्षोणिरथासौ पृथिवीश्वरः । दिवाकर इवास्ताय, प्रतीची प्रति चेलिवान् , ॥२३२॥ नारदर्षिरथाऽऽचल्यौ, कलिकेलिकुतूहली । द्रुतमेत्य जरासन्धप्रयाणं. कम्बुपाणये ॥ २३३ ॥ कृष्णोऽप्यथ द्विषद्दाववारिदो हारिदोर्बलः । अताडयत् प्रयाणाय, पटहं पटुहुकृतिः । ॥ २३ ॥ बलारवकृतामुद्रसमुद्रविजयास्ततः । चेलुर्दशाहाः सर्वेऽपि, समुद्रविजयादयः । ॥ २३५।। पितृष्वयकाः सर्वे, मातृष्वज्ञेयका अपि । यदनां बहवोऽन्येऽपि, प्रीताः पृथ्वीभुजोऽमिलन् ॥ २३६ ॥. गृहीतरणदीक्षोऽथ, कृतयात्रिकमङ्गलः । विप्रवक्ताम्बुजोन्मुक्तसूक्तिसंवर्मितोद्यमः । ॥ २३७ ॥ बन्दिवृन्दसमुद्गीर्णविक्रमस्फूर्जदूर्जितः । सम्बन्धि-बन्धु-वृद्धाभिराशीमिरमिवर्धितः , . ॥ २३८॥ .. पौरैर्जयजयारावमुखरैरभिनन्दितः । शकुनैरनुकूलैश्च, निश्चितात्मजयोत्सवः ' अवार्यतूर्यनिर्घोषप्रतिनादितदिव्युखः । सानन्दं पौरनारीभिः, साक्षतक्षेपमीक्षितः . ॥२४० ॥
.
खंता० ॥ वसा खता

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284