________________
सबपतिचरितापरनामकं .
कुपिताऽथाऽऽययौ भामा, साम्बा स्मित्वा ननाम ताम्। ।।। . ., केनाऽऽनीतोऽसि रे धृष्ट !!, साटोपमिति साऽवदत् ... ॥२१३॥ . अहं मातस्त्वयाऽऽनीय, कन्योद्वाहमकारिषि । इति जल्पत्यथो साम्बे, साक्ष्यभूदखिलो जनः ।। २१४ ॥ : त्वया मायागृहेणाहं, कन्याकूटेन वञ्चिता । इत्युक्त्वा सत्यभामाऽपि, यथागतमगात् पुनः ॥ २१५ ॥
अथ ताः कन्यकाः कम्बुपाणिः साम्बाय दत्तवान् ।। ... तामिर्जाम्बवतेयोऽभात, तारामिरिव.चन्द्रमाः . ..
. इतश्च जवनद्वीपवणिजो द्वारकापुरः । पुरे राजगृहे जग्मुर्विक्रेतुं रत्नकम्बलान् ॥ २१७॥ कम्बला; जीवयशसा, स्वल्पमूल्येन याचिताः । तदूचुर्वणिजो मूल्यं, द्वारकायामभून्महत् ।। २१८ ॥
का द्वारकापुरी? तस्यां, कश्चास्ति पृथिवीपतिः । !: .. ते जीवयशसेल्युक्ताः, प्रोचुः कम्बलवाणिजाः . . ॥२१९ ॥ मध्येपयोधि विदधे, द्वारकाख्या.पुरी सुरैः। तत्र धात्रीधवः कृष्णो, देवकी-चसुदेवभः ॥ २२०॥ इति. जीवयशाः श्रुत्वा, ताडयन्ती करैरुरः। दुःखयन्ती सखीचक्रमिति चक्रन्द मन्दधीः ।।. २२१॥ .. कथं रोदिषि पुत्रीति, जरासन्धाय पृच्छते । साऽऽख्यदद्यापि कंसारिर्जीवत्यवति चावनिम् ॥,२२२ ।। तदहं मदहुङ्कारहीना दीना करोमि किम् ? । ममाद्य शरणं तात!, त्वत्प्रतापसखः शिखी ॥ २२३ ॥ अथेति शिखिनाम्नाऽपि, ज्वलितो निजगाद सः। स्थिरीभव हरेर्नारीः, क्षेपयिष्यामि पावके ॥ २२४ ॥ इत्युदीर्य तदा वीर्यदुःसहः सहसा नृपः । पुरे सूचितदिग्यात्रारम्भा भम्भामवादयत् ॥ २२५ ॥ सहसा सहदेवाद्याः, सह साहसिकैटैः । परिवत्रुर्जरासन्धं, सूनवोऽथ नवोद्यमाः ॥२२६ ॥ रिपुभूमीभुजां: कालः, शिशुपाला करालहक् । कौरव्योऽरिवधारम्भधुर्यो दुर्योधनः पुनः ॥,२२७-॥ अन्येऽपि वेपितारातिकोटयः कोटिशो नृपाः । परिवत्रुस्तमागत्य, विन्ध्यादिमिव सिन्धुराः ॥ २२८ ॥
, ॥ युग्मम् ।। पुरः प्रस्थानवन्मभः, पपात, मुकुटं भुवि । हारतस्त्रुटितादायुर्बिन्दुवन्मणयोऽगलन् । ॥ २२९ ॥ पुरः क्षुतमभूत् कालजनिताहानशब्दवत् । चस्खलेऽशिश्च कीनाशपाशेनेवास्य वाससा ॥२३० ॥ साक्षादशकुनानीति, नीतिज्ञोऽपि क्रुधाऽन्धलः । प्रयाणे गणनातीतान्यसौ गणयति स्म न ॥२३१ ।। प्रतापतापितक्षोणिरथासौ पृथिवीश्वरः । दिवाकर इवास्ताय, प्रतीची प्रति चेलिवान् , ॥२३२॥ नारदर्षिरथाऽऽचल्यौ, कलिकेलिकुतूहली । द्रुतमेत्य जरासन्धप्रयाणं. कम्बुपाणये ॥ २३३ ॥ कृष्णोऽप्यथ द्विषद्दाववारिदो हारिदोर्बलः । अताडयत् प्रयाणाय, पटहं पटुहुकृतिः । ॥ २३ ॥ बलारवकृतामुद्रसमुद्रविजयास्ततः । चेलुर्दशाहाः सर्वेऽपि, समुद्रविजयादयः । ॥ २३५।। पितृष्वयकाः सर्वे, मातृष्वज्ञेयका अपि । यदनां बहवोऽन्येऽपि, प्रीताः पृथ्वीभुजोऽमिलन् ॥ २३६ ॥. गृहीतरणदीक्षोऽथ, कृतयात्रिकमङ्गलः । विप्रवक्ताम्बुजोन्मुक्तसूक्तिसंवर्मितोद्यमः । ॥ २३७ ॥ बन्दिवृन्दसमुद्गीर्णविक्रमस्फूर्जदूर्जितः । सम्बन्धि-बन्धु-वृद्धाभिराशीमिरमिवर्धितः , . ॥ २३८॥ .. पौरैर्जयजयारावमुखरैरभिनन्दितः । शकुनैरनुकूलैश्च, निश्चितात्मजयोत्सवः ' अवार्यतूर्यनिर्घोषप्रतिनादितदिव्युखः । सानन्दं पौरनारीभिः, साक्षतक्षेपमीक्षितः . ॥२४० ॥
.
खंता० ॥ वसा खता