Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
सर्गः].
.
धर्माभ्युदयमहाकाव्यम्। विवाहितामिवालोक्य, तामपृच्छत् प्रगे नृपः। न किञ्चिदप्युवाचासौ, रुक्मी प्रकुपितस्ततः ॥ १८९ ॥ तावेवाहूय चण्डालौ, दत्त्वा तामन्वतप्यत । मत्वा प्रद्युम्न-साम्बौ तौ, तदवाप मुदं पुनः ।। १९० ॥
ऊढवान् सुहिरण्याख्या, साम्बो हेमाङ्गदात्मजाम् । नित्यं हन्ति स्म हेलासु, भामापुत्रं च भीरुकम् अथाऽऽख्यत् केशवो जाम्बवत्यै साम्बकुचेष्टितम् ।
सा प्राह पुत्रः सौम्यो 'मे, दर्यतां कोऽस्य दुर्णयः ? ॥ १९९२ ॥ तस्याः प्रत्यायनायाथ, जाम्बवत्या समं हरिः। आभीरीभूय विक्रेतुं, तक्रं द्वारि पुरः स्थितः ॥ १९३ ।। तक्रविक्रयिणौ साम्बो, नगरद्वारि वीक्ष्य तौ । समाकारयदाभीरी, तक्रक्रयणकैतवात् ॥ १९४ ॥
सहाऽऽभीरेण साम्ब साऽन्वगाद् देवालयान्तिके।
अन्तरप्रविशन्ती तां, साम्बोऽकर्षत् करग्रहात् रे। किमेतदिति क्रुध्यन्नामीरःसाम्बमाक्षिपत् । दृष्ट्वा स माता-पितरौ, तो साक्षात् तूर्गमत्रसत् ॥ १९६ ॥ दृष्टयं सोमता सूनोराह जाम्बवतीं हरिः । कीलिकां घटयन् साम्बः, प्रातः प्राप्तः सभान्तरे ॥ १९७ ॥ क्षेप्याऽसौ बस्तनकथाक रास्ये वदन्निदम् । अन्तः कोपं च हासं च, गोपीभर्तुरवर्धयत् ॥ १९८ ॥
दुाय इति कृष्णेन, साम्बो निष्कासितः पुरात् । तस्मै प्रज्ञप्तिविद्यां तत् , प्रद्युम्नो गच्छते ददौ अन्यदा भानुकं निघ्नन् , प्रद्युम्नोऽभाषि भामया ।
रे वैरिन् ! कथमद्यापि, न पुराद् यासि साम्बवत् ? ॥ २००॥ गच्छ स्थेयं स्मशानान्तस्तदैतव्यं त्वया पुनः । यदा साम्ब करे धृत्वा, पुरान्तः स्वयमानये ॥ २०१॥
जगाम भामयेत्युक्तः, स्मशानं रुक्मिणीसुतः। मिलितस्तन्न साम्बोऽपि, स्वेच्छाचरणकौतुकी
॥ २०२॥ ' इतश्च रम्यमेकोनं, कन्याशतममेलयत् । भामा भीरुकृते किञ्च, कन्यामेकां स्म काङ्क्षति ॥ २०३ ॥ . तन्मत्वा रुक्मिणीसूनुर्विकृत्य पृतनां स्वयम् । जितशत्रुघ्रपो जज्ञे, साम्बस्तस्य तु कन्यका ॥ २० ॥ तन्मत्वा भामया प्रैषि, पुरुषो जितशत्रवे । स गत्वा प्रार्थयामास, तां कन्यां भीरहेतवे ॥ २०५ ॥ जितशत्रुरथ प्राह, तं भामाप्रेषितं नरम् । भामा यदि स्वयं हस्ते, कन्यामादाय गच्छति ।। २०६ ॥ चेत् कारयति मत्पुत्रीकर भीरुकरोपरि । पाणिग्रहणवेलायां, तद् ददामि सुतामहस् ॥२०७ ।। गत्वा तेन नरेणेति, कथिते सत्यशेषतः । तदूरीकृत्य सत्याऽपि, कन्यार्थ चलिता स्वयम् ॥ २०८ ॥
प्रज्ञप्तिं प्राह साम्योऽपि, जनोऽसौ साम्बमेव माम् ।। जानातु देवि ! भामा तु, कन्यका सपरिच्छदा
॥२०९ ॥ अथाऽऽगत्य स्वयं सत्या, कन्यामादाय तां करे । साम्बरूपतया लोकैडेश्यमानां गृहेऽनयत् ॥ २१० ॥ भीरोः करोपरि करं, साम्बः कुर्वन्नुदूढवान् । धृत्वैकोनशतस्त्रैणकरान् दक्षिणपाणिना ॥२११ ।। अथ ताभिः समं साम्बा, प्रपेदे कौतुकालयम् । भीरुस्तेन भ्रुवाऽऽक्षिप्तः, सर्वं मातुर्यवेदयत् ।। २१२ ॥
१ मे, शाठ्यं वचन दर्शय पाता० ॥ २ तच्छाध्यदर्शनायाथ, विष्णुराभीररूपभाक् । स्वसहग्रूपया जाम्बवत्या साम्बान्तिके स्थितः॥ १९३ ॥ इतिरूपः श्लोक. पाता० ॥

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284