Book Title: Dharmabhyudaya Mahakavya
Author(s): Chaturvijay, Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
, १३८
सङ्घपतिचरितापरनामक ' [एकादशः . आच्छोटयदमुं देवी, तदम्भश्चुलुकैस्त्रिभिः । बन्धास्तैरत्रुटन नागपाशास्तार्श्वनखैरिव । ॥ ५७१॥" अथातिमुमुदे लोकैरालोक्येदं कुतूहलम् । आश्चर्यमृतुपर्णोऽपि, तदाकर्ण्य तदाऽऽययौ ॥ ५७२ ॥
.:. . प्रीतोऽपि प्राह भूपस्तां, किं चौरः पुत्रि ! मोच्यते । . ..!" " , व्यवस्था पृथिवीशाना, कथमित्थं विजृम्भते ? । . . . ॥ ५७३ ॥ अथाऽऽह नलभूपालवल्लभा भूमिवल्लभम् । आर्हत्या न मया दृष्टश्चौरोऽपि म्रियते पितः। ॥ ५७४ ।। अथाऽऽप्रहेण वैदाः , सुताया इव भूपतिः । अमूमुचदमुं चौरं, प्रीतिप्रोत्फुल्ललोचनम् ॥ ५७५ ॥
देवीं प्रीतः:प्रणम्याथ, स जगाद मलिम्लुचः । देवि! त्वमद्वितीयाऽपि, द्वितीया जननी मम ।। ५७६ ॥ .. । अथायमन्वहं देव्याः, कुलदेव्या इव क्रमौ । प्रातः प्रातः समागत्य, प्रणिपत्य प्रमोदते ॥५७७ ।।
चौरः पृष्ठोऽन्यदा देव्याः, समीचीनं न्यवेदयत्। अस्मि दासो वसन्तस्य, श्रीतापसपुरप्रभोः ।। ५७८ । । पिङ्गलाख्योऽहमेतस्य, हृत्वा रत्नोत्करं प्रभोः । नश्यन् मार्गे धृतश्चौरैर्न क्षेमः स्वामिवञ्चिनाम् ॥ ५७९ ।। अथास्य नरदेवस्य, सेवकोऽहमिहाऽभवम् । सर्वतोऽप्यतिविश्रम्भादवारितगतागतः ॥५८० ॥ तदा तदाऽऽप्य भूपालपुत्रीरत्नकरण्डकम् । अहारे त्वत्पदप्राप्तिपुण्यप्रेरितया धिया ।। ॥५८१॥ :
निर्गच्छन् यामिकैदृष्ट्वा, सलोत्रः क्ष्माभुजोऽर्पितः । । ... . .. । ज्ञात्वाऽहं भूभुजा चौरो, रक्षकेभ्यः समर्पितः . . ॥ ५८२ ॥ ततो दृष्टिप्रपातेन, त्वदीयेन तदा मम । सर्वाङ्गमत्रुटन् बन्धाश्चौर्याय च मनोरथाः ॥५८३ ॥ . : . अपरं च तदा देवि !, निःसृतायां पुरात् त्वयि ।वसन्तसार्थवाहोऽयं, भोजनादिकमत्यजत् ॥ ५८४ ॥ . सप्तमेऽहनि सम्बोध्य, श्रीयशोभद्रसूरिभिः । कथञ्चिद् भोजयाञ्चक्रे, देवि! त्वदुःखदुर्मनाः ।। ५८५ ॥ . उपादाय वसन्तोऽयमपरेधुरुपायनम् । कुशलः कोशलां गत्वा, प्रणनाम नलानुजम् ॥५८६ ॥ ददौ पृथ्वीपतिः प्रीतस्तस्य तापसपर्तने । चामरालीमरालीभिः, शोभितां राजहंसताम् ॥५८७ ॥ । अथ हृष्टः प्रविष्टः स्वां, वसन्तनृपतिः पुरीम् । मौक्तिकस्वस्तिकव्याजराजत्प्ररवेदबिन्दुकाम् ॥ ५८८ ॥ '.
___ सोऽपि देवि! प्रभावस्ते, सोऽभूद् यद् भूपतिर्वणिक् । . हन्ति गर्भगृहध्वान्तं, दर्पणोऽर्ककरार्पणात्
॥५८९ ॥ तद्भूपतिपदप्रीता, तं देवी निजगाद तत् । यदि ते हृदि कोऽप्यस्ति, विवेको मार्गदीपकः ॥ ५९० ॥
., उत्सहिष्णुस्तदाऽऽदत्स्व, वत्स! पापच्छिदे व्रतम् । ' ' तदादेशाद् व्रतीभूय, सोऽप्यगाद् गुरुभिः सह ॥ ५९१ । युग्मम् ॥
''प्रान्दृष्टः कुण्डिनादेत्य, हरिमित्रोऽन्यदा द्विजः । । . . . . वीक्ष्य क्षोणीपति क्षिप्रमगाञ्चन्द्रयशोऽन्तिकम् ' ' ॥५९२ ।। देवी तंवीक्ष्य पप्रच्छ, कुशला-ऽकुशलादिकम् । कथामकथयत् सोऽपि, वैदर्भीत्यागतः पराम् ॥ ५९३ ॥ नलस्य दमयन्त्याश्च, वार्तामार्तान्तराशयः । ज्ञातुं श्रीभीमभूमीशो, भूमीभागे न्ययुक्त माम् ॥ ५९४ ॥ .. अरण्य-नगर-ग्राम-गिरि-कुञ्जादिकं ततः'। समालोकि मया प्रापि, प्रवृत्तिरपि नैतयोः ॥५९५ ।। तद्वार्ता काऽपि युष्माकमाकस्मिकतयाऽप्यभूत् । तदिदं ज्ञातुमत्रामागतः का गतिः परा ? ॥ ५९६ ॥ .
इत्याकर्ण्य कथां चन्द्रयशसा सहसा ततः । आक्रन्दि मेदिनीखण्डखण्डिताखिलमण्डनम् ॥ ५९७ ।। . '.. १ क्येति कु खता. पाता. ॥ २ नाहरन्त्या मया पाता० ॥ ३ लाक्षोऽह बता० ॥ ...त्तनम् । चा खेता०॥ ५ °ण्डितालिकमण्ड' खता०सं० ॥

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284